Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 145 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi vāmano'pi tīrthāni vyacaradbhuvi |
yayau saḥ prathamaṃ hariharakṣetraṃ tataḥ purīm || 1 ||
[Analyze grammar]

kapilāśramamāsādya brahmaputrānadṃ yayau |
kāmarūpasya kāmākṣīṃ dṛṣṭvā paśupatiṃ tathā || 2 ||
[Analyze grammar]

kedāreśvaramāsādya yayau badarikāśramam |
hanumattīrthamāsādya kailāsādrimupāyayau || 3 ||
[Analyze grammar]

agāttato haridvāraṃ kurukṣetraṃ tataḥ param |
prayayau yāmunaṃ vṛdāvanaṃ gokulamityapi || 4 ||
[Analyze grammar]

tato'yodhyāpurīṃ gatvā sarayūṃ ca prayāgakam |
gayāṃ godāvarīṃ gatvā kāverīṃ gatavāṃstataḥ || 5 ||
[Analyze grammar]

kāṃcīṃ gatvā ca kṛṣṇāṃ ca tāmraparṇīṃ kumārikām |
setubandhaṃ cāpi janārdanaṃ ca malayācalam || 6 ||
[Analyze grammar]

aruṇācalamāsādya padmākṣetraṃ varāhakam |
bhūtapurīṃ tataḥ siṃhāraṇyaṃ ca narmadāṃ tataḥ || 7 ||
[Analyze grammar]

tāpīṃ siddhapadaṃ paścātpuṣkarākhyaṃ sarastataḥ |
sindhuṃ nārāyaṇasaraḥ suvarṇadvārikāṃ tataḥ || 8 ||
[Analyze grammar]

samudre gomatīsaṃge yāvat snāti tu vāmanaḥ |
tāvattatra samāyātāḥ snānārthaṃ munayo'pi ca || 9 ||
[Analyze grammar]

gautamo'trirbharadvājo viśvāmitro'tha kaśyapaḥ |
jamadagnirvasiṣṭho nārado'paśyanpareśvaram || 10 ||
[Analyze grammar]

vāmanaṃ lakṣaṇairjñātvā nemustaṃ parameśvaram |
hariḥ prāha ca tānsarvān gacchantu balikhātakam || 11 ||
[Analyze grammar]

ṛṣayastatra gacchantu kārayantu mahāmakham |
ahaṃ tatrā''gamiṣyāmi sādhayiṣyāmi taṃ balim || 12 ||
[Analyze grammar]

ityuktāḥ ṛṣayaḥ sarve gatāste yajñamaṇḍape |
dvādaśāho mahāyajñaḥ prārabdhaḥ sarvadakṣiṇaḥ || 13 ||
[Analyze grammar]

śukreṇā''mantritāḥ sarve munayo yajñakarmasu |
patnīvrataḥ samāyāto brāhmaṇo yajñakarmaṇi || 14 ||
[Analyze grammar]

ṛṣayaḥ pitaro devā munayo yakṣarākṣasāḥ |
daityāśca dānavā nāgāḥ sarpā uragajātayaḥ || 15 ||
[Analyze grammar]

bhūtāḥ pretāḥ piśācāśca vaināyakāśca kinnarāḥ |
sūtāśca māgadhāścaiva bandinaścāraṇāstathā || 16 ||
[Analyze grammar]

gāndharvā nartakāścaiva naṭāścāṭā bahirgṛhāḥ |
kūṣmāṇḍāścaiva vetālā aśuddhāḥ śuddhajātayaḥ || 17 ||
[Analyze grammar]

dyaurgrahāḥ ketavaścāpi tattvānyapi ca śaktayaḥ |
siddhayo yoginīcakraṃ sādhvyaśca sādhavastathā || 18 ||
[Analyze grammar]

brāhmaṇāḥ kṣatriyā vaiśyāstathā sevakajātayaḥ |
nadyaśca parvatāścāpi kṣetratīrthāni sāgarāḥ || 19 ||
[Analyze grammar]

sarāṃsi cāpyaraṇyāni caitāni cāṇḍajāni ca |
yāni kāni ca divyāni puṇyarūpadharāṇi ca || 20 ||
[Analyze grammar]

caturdaśastarasthāni balirājye sthitāni ca |
tāni tvākārayāmāsa balistrailokyarājyakṛt || 21 ||
[Analyze grammar]

lakṣaśaḥ koṭiśastatra pṛthvyāṃ divi ca parvate |
samudre'raṇyadeśe ca nūpuretya samantataḥ || 22 ||
[Analyze grammar]

sarveṣāṃ tu kṛte rājyasamāḥ saudhā vinirmitāḥ |
antarīkṣavimānāni nagaryo jalavāsinām || 23 ||
[Analyze grammar]

vāyoḥ stare ca saudhāni meghasthabhavanāni ca |
parvate'raṇyavṛkṣādau bhūmau bhūmyantare tathā || 24 ||
[Analyze grammar]

yathā yathā ca yeṣāṃ vai vāse dehānukūlatā |
tathā tathā ca teṣāṃ vai bhavanānyakaronnṛpaḥ || 25 ||
[Analyze grammar]

viśvakarmā mayaścātha kāravaḥ śilpinastathā |
catuḥṣaṣṭhikalāḥ sarvāḥ śilpavidyāḥ sumūrtikāḥ || 26 ||
[Analyze grammar]

nagarāṇi tathā grāmā mūrtimanta upasthitāḥ |
kāraṇāni ca kāryāṇi ṛtavo māsavatsarāḥ || 27 ||
[Analyze grammar]

agnayo marutaḥ sarve dikpālā lokapālakāḥ |
mūrtimanti ca tattvāni bhūtāni viṣayāstathā || 28 ||
[Analyze grammar]

brahmaviṣṇumaheśāśca pārṣadā dāsakoṭayaḥ |
vaiṣṇavāḥ śivabhaktāśca tathā'nye daivasāttvatāḥ || 29 ||
[Analyze grammar]

yajñe tvākāritāstatra śakunā'śakunāni ca |
kāmadughāśca paśavaḥ pakṣiṇo garuḍādayaḥ || 30 ||
[Analyze grammar]

amṛtāni ca dugdhāni vividhānnāni sarvaśaḥ |
peyānyanekajātīni bhakṣyabhojanaparvatāḥ || 31 ||
[Analyze grammar]

rasāśca vividhāstatra madyapalalamādakāḥ |
rūkṣā ārdrāstathā snigdhāḥ khecarānnāni bhūriśaḥ || 32 ||
[Analyze grammar]

nivārāśca yavāścaiva godhūmacaṇakā'kṣatāḥ |
tilā javarikā māṣā havīṃṣyannāni bhūriśaḥ || 33 ||
[Analyze grammar]

na dṛṣṭāni śrutānyeva caturdaśasu bhūmiṣu |
yāni yeṣāṃ subhojyāni phalapatrādikāni ca || 34 ||
[Analyze grammar]

abdhijānyagnijānyatra sambhārottamajāni ca |
pātravastravibhūṣādiyānavāhanapaṃktayaḥ || 35 ||
[Analyze grammar]

vidyuddīpāḥ koṭiśaśca jalayantrāṇyanekaśaḥ |
kūpā vāpyo vastrasaudhā rasavatyaḥ sahasraśaḥ || 36 ||
[Analyze grammar]

sūdāśca yājñikāstatra ṛtvijā lakṣaśaḥ kṛtāḥ |
jāpakāḥ pūjakāṃstatra gāyakā vaidikāstathā || 37 ||
[Analyze grammar]

vṛtāśca koṭiśaḥ sādhyā viśvedevāstathā'pare |
vidvāṃso devaguravo daityānāṃ guravastathā || 38 ||
[Analyze grammar]

yajñasya vividhe kārye tathā'ṅge yojitāstadā |
devyo gaṅgādisaritaḥ śāradā ca sarasvatī || 39 ||
[Analyze grammar]

sāvitryādyāstathā cānyā gītakīrtipragalbhikāḥ |
ṛco vedāśca śāstrāṇi mūrtimanti bhavanti ca || 40 ||
[Analyze grammar]

tatra kā nyūnatā vai syād yatra trailokyapālakaḥ |
mahābhāgavato rājā balirvai yajñakārakaḥ || 41 ||
[Analyze grammar]

pravarṣantīcchayā yasya sadā lokāścaturdaśa |
mahāyajñe tadā'trā'bhūt sarvaṃ vai vāmanaṃ vinā || 42 ||
[Analyze grammar]

kāmo vasanto bāṇāśca ratiścāpi samāgatāḥ |
rāgiṇyaśca tathā rāgā grāmāśca mūrchanā yayuḥ || 43 ||
[Analyze grammar]

manvantarāṇi dharmasya vaṃśajāḥ sadguṇādayaḥ |
vasavo nidhayo rudrā diśā ādityadevatāḥ || 44 ||
[Analyze grammar]

candramasaśca nakṣatrā grāmāḥ kheṭāśca kharvaṭāḥ |
oṣadhyo jalajāścāpi sthalajā mūlajāstathā || 45 ||
[Analyze grammar]

amṛtavallikā nāgavallyaśca jīvavallikāḥ |
bhūgolajñāḥ khagolajñā daivajñā gaṇakāstathā || 46 ||
[Analyze grammar]

muhūrtāni tathā yogāḥ sarve ye te samāyayuḥ |
mallā naṭā bahurūpā nāṭakāni ca khelakāḥ || 47 ||
[Analyze grammar]

pradarśanāni divyāni vahnisphoṭāni bhūriśaḥ |
paśuyuddhāni ramyāṇi naravyāyāmakāṇi ca || 48 ||
[Analyze grammar]

vyākhyānāni kathakāśca tyāgisanyāsisādhavaḥ |
brahmacārijanā bālakhilyāstathordhvaśīlinaḥ || 49 ||
[Analyze grammar]

yatkiṃcidvai jagattattvaṃ sarvaṃ tatra samāgatam |
balinā bahumānena svāgatenā''dṛtaṃ jagat || 50 ||
[Analyze grammar]

siṃhāraṇyaṃ tadā sarvaṃ prajādevamayaṃ hyabhūt |
antarīkṣaṃ jalaṃ sthānaṃ prāghūrṇikasupūritam || 51 ||
[Analyze grammar]

yathā vā nūtanaṃ tatra brahmāṇḍamiva dṛśyate |
nedṛśastu samājo vai bhūto bhāvī na vā punaḥ || 52 ||
[Analyze grammar]

yajñasya maṇḍapastatra śatagavyūtimānataḥ |
ā ca svarṇadvārikāta ā ca someśvarāvadhi || 53 ||
[Analyze grammar]

ā ca makarālayata ā ca kuṃkumavāpikam |
bhūmistu maṇḍapaiḥ sā śobhate dyauriva nūtanā || 54 ||
[Analyze grammar]

yajñakuṇḍo yojanaṃ tu kamalākāravatkṛtaḥ |
araṇyebhyaḥ pippalāpāmārgodumbarakiṃśukāḥ || 55 ||
[Analyze grammar]

homakāṣṭhāni cānyāni samidhāṃ parvatāḥ kṛtāḥ |
ājyanārīkelaraṃbhādrākṣādiphalaparvatāḥ || 56 ||
[Analyze grammar]

tilaśāliyavadhānyanivārāṇāṃ ca parvatāḥ |
puṣpapatramūlaśākhāmañjarībījaparvatāḥ || 57 ||
[Analyze grammar]

śarkarā dugdhapākāśca pāyasānnāni bhūriśaḥ |
hūyante puṣkalānyeva vedaghoṣāśca nākagāḥ || 58 ||
[Analyze grammar]

bhojanāni prabhujyante yajñaśiṣṭāni nityadā |
miṣṭapānāni pīyante yajñaprāsādikāni vai || 59 ||
[Analyze grammar]

īśvarāṇāṃ ca devānāmāgamo gama ityapi |
maṇḍape vartate tatrā'vyavacchinnapravāhaṇaḥ || 60 ||
[Analyze grammar]

ekataśca dvitaścāpi tritaśceti ṛṣitrayam |
tattaddevādimantraiśca navamutpādyate'rthakam || 61 ||
[Analyze grammar]

arko dvitīyarūpeṇa dvitīyaścandramāstathā |
prakāśete sadā tatra divārātryorna vai bhidā || 62 ||
[Analyze grammar]

avyavacchedyadhārābhirghṛtānāmagnisammukhaiḥ |
bhuṅakte harirvāmano'yaṃ vyāpakaḥ śrīhariḥ svayam || 63 ||
[Analyze grammar]

evaṃ satatamāgneyaṃ karma sampadyate śubham |
kimu tatra varṇanīyaṃ śeṣo'pi śramamāptavān || 64 ||
[Analyze grammar]

śramamāpurdarśakā vai varṇakānāṃ tu kā kathā |
bhagavadbhaktiyuktasya sarvaṃ smṛddhaṃ na saṃśayaḥ || 65 ||
[Analyze grammar]

prabhorbhakteḥ pratāpādvai tvanantāḥ smṛddhayo baleḥ |
nityaṃ homasya bhojyasya pānasyā'rthyarpaṇasya ca || 66 ||
[Analyze grammar]

dakṣiṇāyāṃ suvarṇasyā''nantyasyānto na dāpane |
dīyatāṃ dīyatāṃ ceti bhujyatāṃ bhujyatāṃ tathā || 67 ||
[Analyze grammar]

pīyatāṃ pīyatāṃ ceti nīyatāṃ nīyatāṃ tathā |
svāgataṃ svāgataṃ vaśca pañcakaṃ nātra śāmyati || 68 ||
[Analyze grammar]

vedaghoṣā gītighoṣā nāmavoṣā harestathā |
vādyaghoṣāḥ kīrtighoṣāḥ pañcakaṃ nātra śāmyati || 69 ||
[Analyze grammar]

atihṛṣṭo baliryajñe dadau dānaṃ parārdhakam |
suvarṇānāṃ hīrakāṇāṃ rūpyakāṇāṃ ca koṭikāḥ || 70 ||
[Analyze grammar]

gavāṃ dānaparārdhāṇi vastradānā'rbudārbudam |
vibhūṣāṇāṃ rūpyakāṇāṃ mudrāṇāṃ tvabjakoṭayaḥ || 71 ||
[Analyze grammar]

chatrāṇāṃ pādukādīnāṃ pātrāṇāṃ ca parārdhakam |
yānānāṃ vāhanānāṃ ca hastīnāṃ vājināṃ tathā || 72 ||
[Analyze grammar]

rathānāṃ kanyakānāṃ ca koṭikoṭyarbudāni ca |
dānānyevaṃ dadau sākṣād viṣṇuḥ kṛṣṇa ivā'paraḥ || 73 ||
[Analyze grammar]

vasavo dānakārye'tra mukhyāścaivā'bhavaṃstadā |
lakṣmīḥ ramā mahālakṣmīḥ mukhyāḥ svarṇādidāpane || 74 ||
[Analyze grammar]

dyauśca pṛthvī kṛte mukhye ratnabhojyādidāpane |
merustatra mahāmukhyaḥ pātrapaśvādidāpane || 75 ||
[Analyze grammar]

samudrāśca kuberaśca himādryādaya ityapi |
araṇyāni viśvakarmā mayaścānye divaukasaḥ || 76 ||
[Analyze grammar]

ratnabhūṣāvibhūtyādiyānavāhanadāpane |
mukhyāḥ kṛtāśca te sarve daduḥ sarvasvameva yat || 77 ||
[Analyze grammar]

uddhoṣo'bhūccaturdaśalokeṣu sarvato diśi |
trilokeśo baliryajñe dadau dānāni koṭiśaḥ || 78 ||
[Analyze grammar]

svarṇapātreṣu sarvebhyo dīyate bhojanaṃ bahu |
atithirbrāhmaṇo vidvān sarvasvenāpi pūjyate || 79 ||
[Analyze grammar]

sarvalokanivāsinyaḥ prajāstatrā''yayurmakhe |
gacchantu pratigṛhṇantu dānaṃ bhuñjantu bhojanam || 80 ||
[Analyze grammar]

paśyantu kīdṛśo yajño na bhūto na bhaviṣyati |
saurāṣṭradeśe vikhyāto raivatācalasannidhau || 81 ||
[Analyze grammar]

kṣetraṃ vastrāpathaṃ khyātaṃ tatrā'yaṃ vaiṣṇavo makhaḥ |
paścimād dakṣiṇe bhāge balerasti mahāmakhaḥ || 82 ||
[Analyze grammar]

ityuddhoṣaṃ paraṃ śrutvā vāmano'pi mahāprabhuḥ |
sarvajño'pyasarvajñavat evaṃ cedyāmi labdhaye || 83 ||
[Analyze grammar]

iti kurvan caturvedī brāhmaṇastīrthayātrayā |
raivatādrau samāyāto lokairajñātaceṣṭitaḥ || 84 ||
[Analyze grammar]

mahodaro hrasvabhujo hrasvapādo mahāśirāḥ |
mahāhanuḥ sthūlakaṇṭhaḥ sthūlajaṃgho'tilālasaḥ || 85 ||
[Analyze grammar]

baddhaśikho dhṛtavastracchatropānatkamaṇḍaluḥ |
vastrāpathe samāyātaḥ svarṇarakṣānadītaṭe || 86 ||
[Analyze grammar]

vāmanaścintayāmāsa somanāthaṃ bhaveśvaram |
dāmodaraṃ tathā dattātreyaṃ raivatakaṃ girim || 87 ||
[Analyze grammar]

dṛṣṭvā dattaṃ tato yāmi baleryajñasthalaṃ khalu |
iti kṛtvā gataḥ someśvaraṃ śaṃbhuṃ dadarśa ca || 88 ||
[Analyze grammar]

somanātho mahādevo viṣṇuṃ provāca vāmanam |
siddhastvaṃ sarvathā viṣṇo kāryasiddhirbhaviṣyati || 89 ||
[Analyze grammar]

taṃ natvā ca yayau yatra harastvāste bhaveśvaraḥ |
samprāptastadvanaṃ divyaṃ ramyaṃ raivatake girau || 90 ||
[Analyze grammar]

yatra vṛkṣā naikavidhā dīrghaśākhāḥ phalānvitāḥ |
vaṭodumbarabilvāśca sarjā'rjunakadambakāḥ || 91 ||
[Analyze grammar]

palāśāśvatthajambvaśca dhavādyā vāruṇadrumāḥ |
śamīkaṃkolanimbāśca bījapūrāśca dāḍimāḥ || 91 ||
[Analyze grammar]

badaryaśca bakāḥ pūgā śivāḥ kamalaśalyakāḥ |
hintālāśca śirīṣāśca bījakā vaṃśakhādirāḥ || 13 ||
[Analyze grammar]

ajamodā nikuṃbhāśca iṅgudyaśca karīrakāḥ |
dhāmārgavāḥ kurabakāḥ karaṃjāśca punarnavāḥ || 94 ||
[Analyze grammar]

aṃkolāḥ pāribhadrāśca kambalyaḥ panasāstathā |
utpalāśca haridrāśca gaṇḍīrā vāyasīdrumāḥ || 95 ||
[Analyze grammar]

tamālakā rasālāśca kharjūryaḥ karamardakāḥ |
sevatīśālmalīśālā madhūkāśca bibhītakāḥ || 96 ||
[Analyze grammar]

harītakyaḥ kandarālā vaṭāścaivāṭarūṣakāḥ |
vikaṃkatāḥ kapitthāśca rohiṇīvetrapāṭalāḥ || 97 ||
[Analyze grammar]

madanāścaiva nirguṇḍyaḥ kadalyaḥ śiṃśapādayaḥ |
elālavaṃgalavalīsaralāgurupādapāḥ || 98 ||
[Analyze grammar]

śrīkhaṇḍakaravīrāśca kalpavṛkṣā mahottamāḥ |
vāmanena tadā dṛṣṭāḥ chāyāvṛkṣāḥ surārcitāḥ || 99 ||
[Analyze grammar]

udayāstamane yeṣāṃ chāyā na pratihanyate |
dṛṣṭvā vṛkṣāṃstaḍāge ca snātvā mūlaṃ gireryayau || 100 ||
[Analyze grammar]

vāpikāyā jalaṃ pītvā yāvadviśrāntimicchati |
kṣetrapālāḥ pañca tāvad darśanāya samāgatāḥ || 101 ||
[Analyze grammar]

ekapādabhidho girestaṭe vasati sarvadā |
giridāruṇanāmā'sau dvitīyo vartate girau || 102 ||
[Analyze grammar]

ūrjayantagirermūrdhni meghanādastṛtīyakaḥ |
bhavānīśikhare ramye siṃhanādaścaturthakaḥ || 103 ||
[Analyze grammar]

svarṇarakṣānadītīre kālamegho vasatyapi |
vāmanasya darśanaṃ ca kṛtvā te svasthalaṃ gatāḥ || 104 ||
[Analyze grammar]

ekādaśīṃ samārabhya yāvadvai pūrṇimātithiḥ |
tadbhīṣmapaṃcakaṃ śreṣṭhaṃ kārtike mokṣakṛddhi tat || 105 ||
[Analyze grammar]

pradakṣiṇā prakartavyā svarṇarakṣāplavastathā |
darśanaṃ sarvathā kāryaṃ dāmodarabhaveśayoḥ || 106 ||
[Analyze grammar]

atha nṛsiṃho bhagavān vāmanaṃ draṣṭumāgataḥ |
stutvā sthitastadā taṃ vai vāmanaḥ prāha nṛhare || 107 ||
[Analyze grammar]

dāmodarāgre bhavatā stheyaṃ vai vacanānmama |
sadātra rakṣā kartavyā sarveṣāṃ tīrthavāsinām || 108 ||
[Analyze grammar]

devasyā'gre sadā stheyaṃ yāvadindrāścaturdaśa |
evamastviti tatraiṣastīrtharakṣāṃ karoti vai || 109 ||
[Analyze grammar]

tato vai vāmano devo bhavānīṃ skandamātaram |
draṣṭuṃ sa ca hariryāto śikhare gaganāśrite || 110 ||
[Analyze grammar]

dṛṣṭvā bhavānīṃ tāmambāmūrdhvabāhurvyavasthitaḥ |
nirīkṣya medinīṃ sarvāṃ paścime sāgarāmbarām || 111 ||
[Analyze grammar]

tato gatau gorakṣasya śikhare svayamacyutaḥ |
tatastṛtīye śikhare dattātreyaṃ vyalokayat || 112 ||
[Analyze grammar]

uḍuीya pūrvasyāmaśvapaṭṭasarovaram |
kukumavāpīṃ gatvā kaṃbharāgopāladarśanam || 113 ||
[Analyze grammar]

kṛtvā patnīvratatīrthamāyāduḍḍīya raivatam |
tato maṇipuraṃ cāyāt tataḥ sa vāmanaṃ puram || 114 ||
[Analyze grammar]

āsure'tra pure tatra vāmanastu gṛhād gṛham |
brāhmaṇānāṃ śubhaṃ gatvā nityaṃ bhikṣāṃ tu yācate || 115 ||
[Analyze grammar]

catuṣpatheṣu ramyeṣu devatāyataneṣu ca |
āste parivṛto lokaiścālayan sthūlayaṣṭikām || 116 ||
[Analyze grammar]

vidhunoti śiraḥ sthūlaṃ nṛtyati bālalīlayā |
kvacidyāti hrasvapādairgāyatyatimanoharam || 117 ||
[Analyze grammar]

vedānadhīte caturo ghanacchaṭāvibhūṣitān |
daityānāṃ tanujāḥ sarve brāhmaṇānāṃ tathaiva ca || 118 ||
[Analyze grammar]

vāmanaṃ parito yānti divārātraṃ tu narmabhiḥ |
vicitraṃ vāmanaṃ rūpaṃ draṣṭumāyānti mānavāḥ || 119 ||
[Analyze grammar]

kumārairbahubhirnīto vāmano yajñamaṇḍape |
yatrāsti dānakartā vai yajamāno balirnṛpaḥ || 120 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne vāmanasya tīrthayātrā baliyajñe caturdaśabhavānāṃ koṭyabjādisamājaikatrībhavanaṃ yajñamaṇḍapakuṇḍahomadānāni vāmanasya raivatācalayātrā vāmanapurasthitistato |
yajñamaṇḍape baliṃ pratyāgamanamiti nirūpaṇanāmā pañcacatvāriṃśadadhikaśatatamo'dhyāyaḥ || 145 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 145

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: