Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 113 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
pārvatyā vacanaṃ śrutvā vaiṣṇavaśca maheśvaraḥ |
saṃpravaktuṃ samārebhe tajjijñāsānivṛttaye || 1 ||
[Analyze grammar]

śṛṇu sati pravakṣyāmi viṣṇuṃ bhaje'hamaṃjasā |
kṛṣṇanārāyaṇo viṣṇuḥ parabrahma pareśvaraḥ || 2 ||
[Analyze grammar]

bhajanīyaḥ pūjanīyo japanīyaśca sarvadā |
mayā dīkṣā tadīyā vai grahītā badarīvane || 3 ||
[Analyze grammar]

taṃ vai pareśvaraṃ nityaṃ dhyāye bhajāmi bhāvataḥ |
pārvatī prāha deveśa vistarāt tadyathātatham || 4 ||
[Analyze grammar]

māmapi śrāvaya sarvaṃ yadi grāhyaṃ mayā bhavet |
yenā'hamapi govindamāśritya śreya āpnuyām || 5 ||
[Analyze grammar]

kathaṃ nā'dyāpi me nātha kathitaṃ nahi tatkvacit |
etāvatkālaparyantaṃ śrīharerbhajanaṃ vinā || 6 ||
[Analyze grammar]

divasāḥ sarvathā vyarthā gamitā me hariṃ vinā |
yadyahaṃ te devadeva satpātra sammatāsmi vai || 7 ||
[Analyze grammar]

tadā māmapi bhaktāṃ śrīhareḥ saṃdīkṣaya prabho |
gururbahmā gururviṣṇurgurudevo janārdanaḥ || 8 ||
[Analyze grammar]

guruḥ svasyāḥ patiḥ proktaḥ patyau sarvaṃ samāsthitam |
patyuḥ sevā parā sevā patyurbhaktiḥ parā matā || 9 ||
[Analyze grammar]

patidharmaḥ paro dharmastaṃ dharmaṃ dehi śaṃkara |
patistu vaiṣṇavo yasyāḥ patnī yadi na vaiṣṇavī || 10 ||
[Analyze grammar]

avaiṣṇavyā kṛtā sevā bhaktiḥ sarvāpi niṣphalā |
avaiṣṇavyā kṛtaṃ bhojyamaśuddhaṃ pāvanaṃ nahi || 11 ||
[Analyze grammar]

avaiṣṇavyāḥ karajalaṃ hyapeyaṃ pāvanaṃ nahi |
avaiṣṇavyā gṛhaṃ sarvaṃ śmaśānamiti gīyate || 1 || bhe |
avaiṣṇavyā gṛhāllakṣmīrniḥsarati sarvathā |
tasmādahaṃ svāmidharmaṃ vaiṣṇavaṃ pāvanaṃ param || 13 ||
[Analyze grammar]

saṃgrahītuṃ samicchāmi vistarādbrūhi tattvataḥ |
śrutvaivaṃ pārvatīgāthāṃ prāha śaṃbhurmaheśvarīm || 14 ||
[Analyze grammar]

nādyāpi pātratā te'bhūt tasmānna kathitaṃ mayā |
bahūnāṃ janmanāṃ puṇyaiḥ pātratā prāpyate khalu || 12 ||
[Analyze grammar]

etajjanmani pātratvaṃ puṣṭiṃ yāti kathāśravāt |
satāṃ tu sevayā cātmā divo bhavati nityaśaḥ || 16 ||
[Analyze grammar]

pātivratyena patyuśca sevayā''tmā balaṃ vrajet |
balavānbhāgyavānsādhusevako yo bhavejjanaḥ || 17 ||
[Analyze grammar]

tasyaiva nirmalā vṛttirbhavatyāntarabāhyajā |
nairmalyaṃ tu bhavedbījaṃ śraddhāyāḥ sarvathā priye || 18 ||
[Analyze grammar]

tato bhavati jijñāsā tayā cā'pyadhikāritā |
tathā sati guroryoge sarvaṃ phalati yatkṛtam || 19 ||
[Analyze grammar]

tavedānīṃ tu tatsarvaṃ samutpannaṃ ca yojitam |
hyupasthitaṃ ca saṃjātaṃ tasmāt tvaṃ pātramuttamam || 20 ||
[Analyze grammar]

jātā'syadya mahādevi prasannaśca bhavāmyaham |
aho mama priyā patnī vaiṣṇavīṃ sthitimicchasi || 21 ||
[Analyze grammar]

asmāt kinnu mahadbhāgyaṃ paraṃ mama kṛte bhavet |
atyatīva prasanno'smi śrutvā te hṛdayaṃ priye || 22 ||
[Analyze grammar]

sarvaṃ te 'haṃ pradāsye vai yatastvaṃ vaiṣṇavī bhava |
devi cādyāpi paryantaṃ bhojyaṃ peyaṃ yadarpitam || 23 ||
[Analyze grammar]

viṣṇave tatsamarpayya paścād bhuktaṃ mayā hi tat |
kiṃ vacmi devadeveśi hyadyā''nandamayo mahān || 24 ||
[Analyze grammar]

sūryodayaḥ suvarṇasya mama jāto'sti sarvathā |
patisevāphalaṃ sarvaṃ sakhi te bhavatu priye || 25 ||
[Analyze grammar]

gṛhaṃ sarvaṃ mama bhūyādvaiṣṇavaṃ bhāgyavānaham |
adya devi dehaśuddhyai kārtike śuklapakṣake || 26 ||
[Analyze grammar]

daśamyāṃ tu nirāhāramupavāsaṃ kuru priye |
dehaśuddhyarthamevātra paṃcagavyaṃ gṛhāṇa ca || 27 ||
[Analyze grammar]

maṇḍapaṃ śrīkṛṣṇapūjākṛte racaya śobhanam |
kadalīstaṃbhasannaddhamaśokadalatoraṇam || 28 ||
[Analyze grammar]

saptadhānyakṛtaṃ tatra sarvatobhadramaṇḍalam |
racaya tvaṃ mahābhāge tatra sthāpaya sadghaṭam || 29 ||
[Analyze grammar]

aṣṭadikṣu ghaṭānpārśve sthāpayā'ṣṭau navāṃstataḥ |
kaṇṭhe veṣṭaya vastrāṇi mukhe paṃcārdrapallavān || 30 ||
[Analyze grammar]

nārīkelaphalānyaṣṭa kṛṣṇaṃ lakṣmīṃ ca tatra vai |
madhye ghaṭe svarṇapātre pratiṣṭhāpaya bhāvataḥ || 31 ||
[Analyze grammar]

gaṇeśapūjanaṃ kṛtvā śrīkṛṣṇapūjanaṃ tataḥ |
lakṣmyāśca pūjanaṃ nārāyaṇena saha kārayā || 32 ||
[Analyze grammar]

nivedaya varāṇyeva hyupacārāṇi ṣoḍaśa |
rātrau jāgaraṇaṃ kuryāḥ prātaḥ snānaṃ tathā kuru || 33 ||
[Analyze grammar]

upacāraiḥ ṣoḍaśabhiḥ śrīkṛṣṇaṃ pratipūjaya |
tatra samāgataṃ dīkṣāvidhijñātārameva ca || 34 ||
[Analyze grammar]

ācāryaṃ māṃ śraya pūrvaṃ haryāśrayaṇasiddhaye |
ācinoti ca śāstrārthānācāre sthāpayatyapi || 25 ||
[Analyze grammar]

svayaṃ tvācarate yasmāt brahmādhyāpayati dhruvam |
mantraṃ jānāti viṣṇośca bhaktiṃ karoti sarvathā || 36 ||
[Analyze grammar]

śrīmannārāyaṇasampradāyavidyāṃ tu vetti yaḥ |
tārayati svakaṃ śiṣyamācāryaḥ sa mato guruḥ || 37 ||
[Analyze grammar]

tadvākyeṣu suviśvāsaḥ śiṣyo bhaktiparāyaṇaḥ |
gṛhṇīyānmantraratnaṃ tadekādaśyāṃ tu kārtike || 38 ||
[Analyze grammar]

gṛhāṇa devi dīkṣāṃgaṃ śaṃkhacakrasumudraṇam |
paṃcāmṛtaiḥ prasaṃsnāpya śaṃkhaṃ cakraṃ prapūjya ca || 39 ||
[Analyze grammar]

agniṃ saṃsthāpya vidhinā juhayājyaṃ vidhānataḥ |
ghṛtapāyasayorhomamaṣṭottaraśataṃ kuru || 40 ||
[Analyze grammar]

śaṃkhacakre pratapte ca kuru hyagnau tato guruḥ |
ahaṃ śaṃbhurgurustvāṃ vai cakreṇa jalajena ca || 41 ||
[Analyze grammar]

aṃkayāmi dvayorbāhvoḥ punaḥ prapūjya taddvayam |
kalaśasthajalenā'trā'bhiṣekaṃ kuru mastake || 42 ||
[Analyze grammar]

nūtanāṃ śāṭikāṃ dhṛtvā jalenācamanaṃ kuru |
lalāṭe tilakaṃ cordhvapuṃḍraṃ sacandrakaṃ kuru || 43 ||
[Analyze grammar]

candanena kuṃkumena tato mantraṃ gṛhāṇa me |
brahmāhaṃ brahmabhaktā'smi trivāraṃ tad gṛhāṇa me || 44 ||
[Analyze grammar]

tato māṃ prapūjayā'dritanaye māṃ namaskuru |
gṛhāṇa tulasīkaṇṭhīṃ kaṇṭhe dhāraya cādrije || 45 ||
[Analyze grammar]

lakṣmīnārāyaṇaśceti mantraṃ gṛhāṇa cādrije |
maheśvarīti te nāma parameśvarī cetyapi || 46 ||
[Analyze grammar]

bodhyaṃ tataḥ kuru dhyānaṃ śrīhariṃ dvibhujaṃ tathā |
lakṣmīnārāyaṇaṃ divyaṃ dhyāne gṛhāṇa sarvadā || 47 ||
[Analyze grammar]

parasmād brahmaṇo nārāyaṇād devo'sti no paraḥ |
tasyaiva cāparo mantraḥ śrīhariṃ śaraṇaṃ mama || 48 ||
[Analyze grammar]

gṛhāṇainaṃ śive'dya tvaṃ jātā pūjyā suvaiṣṇavī |
kuru bhaktiṃ harernityaṃ gurorme sevanaṃ kuru || 49 ||
[Analyze grammar]

śiṣyapraśiṣyaśākhāśca mantradānena vardhaya |
lakṣmyāvāsastvayi prāpto mayi nārāyaṇasya ca || 50 ||
[Analyze grammar]

āvāṃ bhaktiṃ kariṣyāvo nārāyaṇasya sarvadā |
sevāṃ tasya kariṣyāvo yena muktirdhruvā bhavet || 51 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne kailāse śaṃbhunā pārvatyai śrīvaiṣṇavīdīkṣādattetyaṃgabhūtakāṇḍanirūpaṇanāmā trayodaśā'dhikaśatatamo'dhyāyaḥ || 113 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 113

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: