Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 114 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi tato devyā vaiṣṇavyā prārthitaṃ punaḥ |
śaṃbhoragre kathayāmi śravaṇārhaṃ paraṃ yataḥ || 1 ||
[Analyze grammar]

pārvatyuvāca deveśa mahādeva sureśvara |
viṣṇubhaktiṃ mamā''cakṣva muktidāṃ vistarātpunaḥ || 2 ||
[Analyze grammar]

nārāyaṇasvarūpāṇi mantrapūjāvidhīṃstathā |
tadvibhūtiguṇādīṃśca taddhāmagatisādhanam || 3 ||
[Analyze grammar]

dhāmnastasya svarūpaṃ ca cihnamāhātmyamityapi |
vistareṇa mayi prītyā brūhi sarvamaśeṣataḥ || 4 ||
[Analyze grammar]

iti pṛṣṭo mahādevyā śaṃbhuvaiṣṇavasattamaḥ |
uvāca paramapremṇā natvā nārāyaṇaṃ harim || 5 ||
[Analyze grammar]

sādhu pṛṣṭaṃ mahādevi sarvajīvahitaiṣiṇi |
bhaktavarye śīlarūpaguṇopete maheśvari || 6 ||
[Analyze grammar]

parituṣṭo'smi te praśnād dhanyā'si vaiṣṇavi priye |
kṛtapuṇyā'si bhaktā'si prabhornārāyaṇasya ca || 7 ||
[Analyze grammar]

vakṣyāmyahaṃ ca te devi bhagavadbhaktimuttamām |
nārāyaṇasvarūpaṃ ca mantrapūjāvidhiṃ tathā || 8 ||
[Analyze grammar]

parabrahma paramātmā parameśvara eva saḥ |
sarveśvaro mahāmukteśvaro'kṣaraparaḥ prabhuḥ || 9 ||
[Analyze grammar]

paramaḥ puruṣaḥ puruṣottamaḥ śrīhariḥ svayam |
bhagavānakṣarātīto vāsudevo'cyutaḥ paraḥ || 10 ||
[Analyze grammar]

kṛṣṇo nārāyaṇo deveśvaro viṣṇuḥ sanātanaḥ |
īśeśvaro mahāmāyeśvaraḥ sākṣī sadāśivaḥ || 11 ||
[Analyze grammar]

hiraṇyagarbhaḥ śrīmān śrīyajño nārāyaṇo naraḥ |
lakṣmīpatiḥ svāmyanantaścātmārāmo guṇātigaḥ || 12 ||
[Analyze grammar]

sarvanetrasarvavijñaḥ sarvahṛtstho ya niyāmakaḥ |
guṇākaro divyamūrtiḥ śyāmalo hṛdayaṃgamaḥ || 013 ||
[Analyze grammar]

nityaṃ bhakteṣu vasati rakṣatyapi svakān janān |
śeṣavedopavedādyaiḥ sabṛhaspatidevataiḥ || 14 ||
[Analyze grammar]

māhātmyaṃ tasya devasya vaktuṃ naiva hi pāryate |
tasya bhaktikalāpaṃ te vacmi śṛṇu pṛthakpriye || 15 ||
[Analyze grammar]

mūrtirhareḥ sadā dhyeyā svātmanyeva muhurmuhuḥ |
tasya cakrasya śaṃkhasya hyaṃkana prathamaṃ matam || 16 ||
[Analyze grammar]

dhāraṇaṃ cordhvapuṃḍrāṇā tanmantrāṇāṃ parigrahaḥ |
arcanaṃ tajjapo dhyānaṃ tannāmasmaraṇaṃ muhuḥ || 17 ||
[Analyze grammar]

kīrtanaṃ śravaṇaṃ tasya vandanaṃ caraṇārhaṇam |
caraṇāmṛtapānaṃ ca tanniveditabhojanam || 18 ||
[Analyze grammar]

tadīyānāṃ satāṃ sevā dvādaśyekādaśīvratam |
tulasīropaṇaṃ caiva bhaktiḥ ṣoḍaśadhā hi sā || 19 ||
[Analyze grammar]

atha śrīmandire tasya mārjanaṃ lepanaṃ tathā |
kṣālanaṃ dhūpanaṃ caivāndolanaṃ dīpanaṃ tathā || 20 ||
[Analyze grammar]

2 vījanaṃ mardanaṃ raṃgaraṃjanaṃ cāṃjanaṃ tathā |
sugandhanaṃ tathā vastupradāpanamanuvratam || 21 ||
[Analyze grammar]

hāsanaṃ vārtanaṃ caiva svāpaṇaṃ ṣoḍaśā'parāḥ |
bhaktibhedā bhavantyeva kriyārūpā hareḥ kṛte || 22 ||
[Analyze grammar]

etaiḥ sevāprabhedaiśca bhababandho vinaśyati |
sarveṣāmeva devānāṃ devīnāṃ ca mamāpi ca || 23 ||
[Analyze grammar]

sādhūnāṃ brāhmaṇānāṃ ca vaiṣṇavānāṃ viśeṣataḥ |
pūjanīyo harirnityaṃ vidhivatpūjayeddhi tam || 2 ||
[Analyze grammar]

śaṃkhacakragadāpadmāṃkanaṃ vai bāhumūlayoḥ |
dhārayitvaiva vidhivad brahmapūjāṃ samācaret || 25 ||
[Analyze grammar]

pāpāni kṣālayitvā sa yāti viṣṇoḥ paraṃ padam |
cakrāṃkanavihīnena kṛtā pūjā nirarthikā || 26 ||
[Analyze grammar]

viṣṇucakravihīnena bhuktaṃ śrāddhe nirarthakam |
nirāśāḥ pitaro yānti tadā dṛṣṭvā tvavaiṣṇavam || 27 ||
[Analyze grammar]

deyaṃ gobhūhiraṇyādi cakrāṃkitabhujāya vai |
cakrahīnāya yaddattaṃ tadgṛhṇantyasurā balāt || 28 ||
[Analyze grammar]

taptacakrāṃkitaṃ bāhumūlā yānti hareḥ padam |
cakracihnitabhakteṣu tīrthayajñā vasanti vai || 29 ||
[Analyze grammar]

cakracihnavihīnastu brāhmaṇaḥ prākṛtau mataḥ |
na tasya kiṃcidaśnīyādapi kratusahasriṇaḥ || 30 ||
[Analyze grammar]

cakraṃ nārāyaṇasyaiva saṃsāracakranāśakam |
taptaṃ vā cāndanaṃ cakra dhāryaṃ karmaprasiddhaye || 31 ||
[Analyze grammar]

śrautasmārtādisiddhyarthaṃ mantrasiddhyarthameva ca |
harerarcanasiddhyarthaṃ vaiṣṇavattvasya siddhaye || 32 ||
[Analyze grammar]

jñānasya siddhaye caiva cakraṃ dhāryaṃ viśeṣataḥ |
acakradhāriṇaṃ vipraṃ dūrataḥ parivarjayet || 33 ||
[Analyze grammar]

vāhane taṃ samāropya bahiḥ kuryātsvapattanāt |
śvapākamiva nekṣeta loke vipramavaiṣṇavam || 34 ||
[Analyze grammar]

dakṣiṇe tu bhuje vipro bibhṛyācca sudarśanam |
vāme śaṃkhaṃ tu bibhṛyāditi bodhyaṃ pareśvari || 35 ||
[Analyze grammar]

govindasyā''yudhānyaṃge bibhran suśroṇi vai dvijaḥ |
turīyaṃ dhāma tadviṣṇormahiṣṭhaḥ prāpnuyāditi || 36 ||
[Analyze grammar]

camūṣacchyenaḥ śakuno bibhṛtveti ṛgabravīt |
brāhmaṇe tu śatapathe taptaṃ cakraṃ dvihastayoḥ || 37 ||
[Analyze grammar]

dhāryamagnihotrameva bhavati brahmamuktidam |
taptaṃ cakraṃ bhuje dhāryaṃ viṣṇulokagatirbhavet || 38 ||
[Analyze grammar]

sudarśanaṃ tu sandhāryamityūrdhvapuṃḍramityapi |
dvirekhaṃ bhavati veda brahmasāyujyameti saḥ || 39 ||
[Analyze grammar]

taptaṃ cakraṃ bhuje dhāryaṃ brahmasāyujyamicchatā |
taptaṃ cakraṃ bhuje dhāryaṃ tatpuruṣapareṇa hi || 40 ||
[Analyze grammar]

devāsaḥ pitarau yena vidhūtena ca bāhunā |
sudarśanena prayatātsvargaṃ lokaṃ yadaṃkitaḥ || 41 ||
[Analyze grammar]

manavo lokasṛṣṭiṃ vai vitanvanti tadaṃkitāḥ |
taptaṃ cakraṃ bhuje dhāryamūrdhvapuṃḍraṃ samālikhet || 42 ||
[Analyze grammar]

dvirekhaṃ bhavati tena punarāgamanaṃ nahi |
viṣṇudaivataptaṃ taccakraṃ dhāryaṃ bhujadvaye || 43 ||
[Analyze grammar]

taptaṃ cakraṃ bhuje dhṛtvā devā gacchanti keśavam |
brāhmaṇā dhārayantyūrdhvapuṃḍraṃ dvirekhamīśadam || 44 ||
[Analyze grammar]

nicakṣepa suṣaṇaṃ bhidyamānaṃ madhye bāhumadadhat sudarśanaṃ ca |
viṣṇoridaṃ bhūridaṃ bhūritejo divānaktaṃ bibhṛyustajjanāsaḥ || 45 ||
[Analyze grammar]

pavitramityagnirnemiḥ sahasrārastanneminā |
taptatanūrbrāhmaṇo vai brahmasāyujyamāpnuyāt || 46 ||
[Analyze grammar]

cakraṃ bibharti vapuṣābhitaptaṃ balaṃ devānāmamitasya viṣṇoḥ |
sa eti nākaṃ duritāni vidhūya prayānti yadyatayo vītarāgāḥ || 47 ||
[Analyze grammar]

ebhirvayamuruvikramasya cihnai |
raṃkitā loke nu subhagā bhavāmaḥ |
tadviṣṇoḥ paramaṃ padamakṣarākhyaṃ |
ye gacchanti lāṃchitāstaiḥ parasmin || 48 ||
[Analyze grammar]

pra te viṣṇo hyabjacakre pavitre |
janmāṃbhodhiṃ tartave carṣaṇīndrāḥ |
mūle bāhvordadhate'nye purāṇā |
liṃgānyaṃge tāvakānyarpitāni || 49 ||
[Analyze grammar]

dhṛtordhvapuṃḍraḥ kṛtacakradhārī |
viṣṇuṃ paraṃ dhyāyati yo mahātmā |
svareṇa mantreṇa sadā hṛdisthitaṃ |
parātparaṃ yanmahato mahāntam || 50 ||
[Analyze grammar]

ūrdhvapuṃḍraṃ tathā cakraṃ nityaṃ dhārayate janaḥ |
tena tasyā'śubhaṃ naśyecchubhamasya vivardhate || 51 ||
[Analyze grammar]

upavītādibaddhāryāḥ śaṃkhacakragadādayaḥ |
mahāpastu prarakṣanti viṣṇuriva tadāyudhāḥ || 52 ||
[Analyze grammar]

sudarśanena yasyāṃgaṃ lāṃchitaṃ tu bhavetsadā |
dehe tasya vasennityaṃ śriyā yuktaḥ svayaṃ hariḥ || 53 ||
[Analyze grammar]

cakrāyudhāṃkitaṃ dṛṣṭvā yamo'pi hṛdi śaṃkate |
praṇāmaṃ dūrataḥ kṛtvā viṣṇubhaktaṃ prayāti vai || 54 ||
[Analyze grammar]

paśuputrādikaṃ sarvaṃ gṛhopakaraṇāni ca |
aṃkayecchaṃkhacakrābhyāṃ nāma kuryācca vaiṣṇavam || 55 ||
[Analyze grammar]

aṃkayecchaṃkhacakrābhyāṃ nāma kuryācca vaiṣṇavam || 55 ||
[Analyze grammar]

patnī patiśca kuryātāṃ saṃskārapaṃcakaṃ yadā |
sadharmiṇau bhavetāṃ tu tadā bhaktau na cānyathā || 56 ||
[Analyze grammar]

vaiṣṇavā munayaḥ sarve sudarśanena mudritāḥ |
teṣāṃ pādodakaṃ pītvā sarvapāpaiḥ pramucyate || 57 ||
[Analyze grammar]

dhṛtordhvapuṃḍraḥ parameśitāraṃ |
nārāyaṇaṃ sāṃkhyayogādhigamyam |
dhyātvā vimucyeta naraḥ samastaiḥ |
saṃsārapāśairiha caiti viṣṇum || 58 ||
[Analyze grammar]

dhṛtordhvapuṃḍro dhṛtacakralāṃchano |
nārāyaṇaṃ pūjayati sma lakṣmīm |
arghyādibhiḥ pauruṣasūktamantraiḥ |
sa prāpnuyādviṣṇupadaṃ mahātmā || 59 ||
[Analyze grammar]

tatpriyārthaṃ śubhārthaṃ ca rakṣārthaṃ muktilabdhaye |
sadbhakto dhārayennityamūrdhvapuṃḍraṃ bhayāpaham || 60 ||
[Analyze grammar]

śaṃkhacakragadāpadmakhaḍgaśārgāṃdicihnitaḥ |
tulasīcandanairliptaḥ kuryātsandhyāmupāsanām || 61 ||
[Analyze grammar]

snānaṃ dānaṃ japo homaḥ sandhyā svādhyāyakarma ca |
yaśaḥ pitṛkriyordhvapuṃḍraṃ vinā niṣphalaṃ matam || 62 ||
[Analyze grammar]

ataptatanurna tadāmo aśnute śṛtāsa vai |
idvahantastatsamāśata vṛttadīrghe karādhikṛṇmahe || 63 ||
[Analyze grammar]

asya viṣṇostaptatanavaḥ tareyuḥ pātakāṃbudhim |
pavitraṃ caraṇaṃ nemihareścakraṃ sudarśanam || 64 ||
[Analyze grammar]

dīrghaṃ samūrdhvatilakaṃ kṛtvā yānti paraṃ padam |
tena taptā tanuryeṣāṃ te yānti paramākṣaram || 65 ||
[Analyze grammar]

sahasrāraṃ prākṛtaghnaṃ brahmadvāraṃ mahaujasam |
pavitramarcivadagne brahma tena punīhi naḥ || 66 ||
[Analyze grammar]

yena devāḥ pavitreṇa hyātmānaṃ punate sadā |
tena sahasradhāreṇa pavamānyaḥ punantu mām || 67 ||
[Analyze grammar]

prājāpatyaṃ pavitraṃ tacchatodyāmaṃ hiraṇmayam |
vayaṃ brahmavidastena pūtaṃ brahma punīmahe || 68 ||
[Analyze grammar]

sanemicakraṃ satataṃ cākṣarasya mahātmanaḥ |
tasmiṃścakravṛte dehe mahonnatipadaṃ laset || 69 ||
[Analyze grammar]

divaspateḥ suvitataṃ pavitraṃ yasya dakṣiṇe |
na tapyate bhuje samyaktasya śocanti vai kriyāḥ || 70 ||
[Analyze grammar]

ye vahanti bhuje cakraṃ śaṃkhaṃ ca vidhinā janāḥ |
parānapi vilomasthāṃste rakṣanti hareḥ priyāḥ || 71 ||
[Analyze grammar]

dvividhaṃ vaiṣṇavaṃ proktaṃ bāhyamābhyantaraṃ tathā |
śaṃkhacakrādibhirbāhyamāntaraṃ harirakṣaṇam || 72 ||
[Analyze grammar]

aṃge cakrādihetīnāmaṃkanaṃ vaiṣṇavaṃ purā |
bhaktyā hṛdi sadā śrīmannārāyaṇasusevanam || 73 ||
[Analyze grammar]

tadetaddvayayuktatve vaiṣṇavatvaṃ bhuvaṃ bhavet |
ityevaṃ cakramāhātmyaṃ vaidikārthapuṣaṃ bahu || 74 ||
[Analyze grammar]

tasmāddhāryaṃ mahādevi pārvatī tatsudarśanam |
yena rakṣā tathā muktirubhayaṃ jāyate dhruvam || 75 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne ṣoḍaśavidhabhaktitaptacakrapuṃḍrādimahimavarṇananāmā |
caturdaśādhikaśatatamo'dhyāyaḥ || 114 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 114

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: