Kubjikamatatantra [sanskrit]

27,635 words | ISBN-10: 8186569421 | ISBN-13: 9788186569429

The Sanskrit edition of the Kubjikamatatantra: an ancient and authoritative text exposing the Goddess Kubjika and belonging to the Kaula tradition praised in Tantric Shaktism and Shaivism. The extant Kubjikamata-tantra contains roughly 3,000 shlokas (metrical verses), although traditionally the text is derived from a version containing 24,000 verses (or even more). It is known also by the names Kubjinimata or Anamamata

śrīkubjikā uvāca |
japasya lakṣaṇaṃ deva pūrvaṃ hi kathitaṃ tvayā |
ekoccāraśataṃ jñeyaṃ sahasraṃ lakṣameva ca || 1 ||
[Analyze grammar]

koṭayastu tathā śambho pṛthaglakṣaṇalakṣitāḥ |
na me jñātaṃ pramāṇaṃ tu japasya suranāyaka || 2 ||
[Analyze grammar]

tadahaṃ śrotumicchāmi mandabuddhyālpacetasā || 3 ||
[Analyze grammar]

śrībhairava uvāca |
yā sā kuṇḍalinī śaktis cidrūpā ca parā kalā |
ādyā śaktirmaheśasya aṇumātrā hṛdi sthitā || 4 ||
[Analyze grammar]

sā aṇuḥ kathitā tantre dve aṇū truṭimāśritā |
truṭibhūtā tu sā devī japtavyā tu parāparā || 5 ||
[Analyze grammar]

varṇahīnā parā proktā aparā varṇarūpiṇī |
evaṃ jñātvā varārohe japaḥ kāryaḥ sadā budhaiḥ || 6 ||
[Analyze grammar]

truṭirūpā tu sā devī tadādhāre vyavasthitā |
kalate prāṇagā nityaṃ daśasthāne hyanukramāt || 7 ||
[Analyze grammar]

brahmā viṣṇustathā rudra īśvaro'tha sadāśivaḥ |
kuṇḍalī vyāpinī caiva praśāntā viṣuvattathā || 8 ||
[Analyze grammar]

śaktisthānaṃ tu deveśi ete sthānā daśa smṛtāḥ |
yeṣāṃ sañcarate devaḥ śivaḥ paramakāraṇaḥ || 9 ||
[Analyze grammar]

ūrdhve vā yadi vā tiryaksvasthāne vā sureśvari |
prasphureta kalairyuktā daśabhistu mahābalaiḥ || 10 ||
[Analyze grammar]

daśadhā kalanaṃ tena kathitaṃ tava śobhane |
prayatnena kṛtoccāraṃ yāvacchaktirlayaṃ gatā || 11 ||
[Analyze grammar]

tāvaddevi śataṃ proktaṃ varṇoccāre na saṃśayaḥ |
svābhāvikamanuccārya sūkṣmādhāro jagatpatiḥ || 12 ||
[Analyze grammar]

śatadhā kalanaṃ tasya truṭirūpasya yoginaḥ |
sahasraṃ tu samuddiṣṭaṃ daśadhā parameśvari || 13 ||
[Analyze grammar]

ubhayasya parityāgād kalādhāraḥ sadāśivaḥ |
dṛkkriyājñānanirmuktaḥ kalate ca sahasradhā || 14 ||
[Analyze grammar]

lakṣabhedaḥ samuddiṣṭa iti śāstre na saṃśayaḥ |
japo hyevaṃ samuddiṣṭo yogināṃ tattvavedinām || 15 ||
[Analyze grammar]

lakṣātīto manātīto nirmuktastattvabandhanaiḥ |
unmanatve sadā līno aṇurūpo nakiñcanaḥ || 16 ||
[Analyze grammar]

sattāmātrasthito dehī guṇānāṃ pratibodhakaḥ |
viṣayabhāvanirmuktaḥ kalate lakṣadhā priye || 17 ||
[Analyze grammar]

koṭistu bhavate hyevaṃ jñātavyaṃ mantravādibhiḥ |
soccāropāṃśubhūtastu mānaso manavarjitaḥ || 18 ||
[Analyze grammar]

japaḥ pūrvaṃ samākhyātaḥ śāstre śāstre surārcite |
saśabdoccārayogena śuddhyarthe kathitaṃ sphuṭam || 19 ||
[Analyze grammar]

siddhyarthe'pāṃśuruddiṣṭaḥ svapravṛtto hṛdi sthitaḥ |
mānaso yogahetvarthe ubhayatra vivarjitaḥ || 20 ||
[Analyze grammar]

manātīto bhaveddevi mokṣadastu na saṃśayaḥ |
evaṃ devi samākhyāto japaḥ prāṇasamastava || 21 ||
[Analyze grammar]

japaḥ prāṇasamaḥ kāryo dṛṣṭādṛṣṭaphalārthinām |
avarṇā varṇasaṃyogā mayā te samudāhṛtā || 22 ||
[Analyze grammar]

nirālambe mahāśūnye yattejamupajāyate |
tadgarbhe abhyasennityaṃ bhāgyahīno'pi sidhyati || 23 ||
[Analyze grammar]

yogamūlī viśuddhī ca sārṇave sā ca ekatā |
ekatra saṃsthitānandaṃ kularatnaṃ tridhā priye || 24 ||
[Analyze grammar]

śrīkubjikā uvāca |
mudrā tu sūcitā nātha na me jñātā mahāprabho |
tanmamācakṣva deveśi yena bhrāntirvinaśyati || 25 ||
[Analyze grammar]

śrībhairava uvāca |
pātālordhvagataṃ yacca śṛṅgāṭapuramadhyagam |
golākāraṃ tato devi randhrasyordhvagataṃ priye || 26 ||
[Analyze grammar]

cakradvayamidaṃ proktaṃ prādhānyena vyavasthitam |
vedhaghaṭṭanirodhaṃ ca uccārākṛṣṭikārakam || 27 ||
[Analyze grammar]

stobhastambhanamāveśo gamaṃ caivātra suvrate |
etadvirahito mantrī hāsyatāṃ yāti niścitam || 28 ||
[Analyze grammar]

anena jñātamātreṇa pratyayān kurute bahūn |
vṛttirājā varārohe niveśya cakramadhyataḥ || 29 ||
[Analyze grammar]

vṛttihīnastatastatra kāvyakartā na saṃśayaḥ |
cakramadhye ca sañcintya suśuklāṃ ca parāparām || 30 ||
[Analyze grammar]

pustakavyagrahastāṃ ca jñānamudrādharāṃ tathā |
sphāṭikenākṣasūtreṇa sarvābharaṇabhūṣitām || 31 ||
[Analyze grammar]

sragdāmalambitagalāṃ prabhāmaṇḍalamaṇḍitām |
dvibāhu-r-ekavadanāṃ candrakoṭisamaprabhām || 32 ||
[Analyze grammar]

udgirantīṃ mahaughena śāstrakoṭīranekaśaḥ |
evaṃ dhyānasamāviṣṭaḥ sākṣādvāgīśvaro bhavet || 33 ||
[Analyze grammar]

saṃskṛtaṃ prākṛtaṃ caiva vedasiddhāntagahvaram |
granthataścārthataścaiva udgirennātra saṃśayaḥ || 34 ||
[Analyze grammar]

pīṭhamadhyagatābhyāsātpīṭhadvāre'thavā priye |
sampradāyamidaṃ kaulaṃ śāktaṃ śaktipadānugam || 35 ||
[Analyze grammar]

mātrāyogena deveśi mudrābandhaṃ tu kārayet |
sā mātrā gīyate cātra uccāravaśavartinī || 36 ||
[Analyze grammar]

uccaraṃ sahajaṃ devi dehamadhye vyavasthitam |
śatasaṅkhyāpramāṇena yāvaduccarate parām || 37 ||
[Analyze grammar]

tāvadāviṣṭadehastu śāstrārthaṃ vadate sudhīḥ |
nityārūpeṇa saivātra dhyāyed raktasamaprabhām || 38 ||
[Analyze grammar]

lākṣālaktakasaṅkāśāṃ caturvaktrāṃ caturbhujām |
mūrtitrayasamopetāṃ tribhirbhedairvyavasthitām || 39 ||
[Analyze grammar]

tristhāṃ trimārgagāṃ devīṃ trināḍīsamatāṃ gatām |
nityaklinnāṃ ca deveśi tathā caiva madadravām || 40 ||
[Analyze grammar]

devyārūpadharāṃ sarvāmekavaktrāṃ dvibāhukām |
pāśāṅkuśadharāṃ sarvāṃ madavibhrāntalocanām || 41 ||
[Analyze grammar]

yauvanasthāṃ madonmattāṃ madirānandananditām |
smareddevyāḥ svarūpaṃ tu tatprayogavyavasthayā || 42 ||
[Analyze grammar]

taḍitsahasrabandhūkadāḍimīkusumadyutim |
pañcaśṛṅgāṭakādhārāṃ sā parā pararūpiṇī || 43 ||
[Analyze grammar]

mahāyogavilāsā tu śivādyavanigocaram |
vyāpayitvā sthitā devī ravinakṣatramaṇḍalam || 44 ||
[Analyze grammar]

śṛṅgāṭakaṃ cordhvamukhaṃ tiryagrekhāgramūlagam |
śikhordhvakuṇḍalākāraṃ kāmaśakti-r-adhisthitam || 45 ||
[Analyze grammar]

pañcaśṛṅgāṭakāsīnaṃ sthitaṃ tatra varānane |
devyārūpadharaṃ cakraṃ dhyāyedevaṃ na saṃśayaḥ || 46 ||
[Analyze grammar]

eṣa bandhastu mudrāyāḥ kathitaste kuleśvari |
tritattvena tu mantreṇa vakṣyamānena kārayet || 47 ||
[Analyze grammar]

drāvaṇaṃ kṣobhaṇaṃ caiva ākarṣavaśameva ca |
pūjāvidhānaṃ deveśi devyāyā vīravandite || 48 ||
[Analyze grammar]

śrīkubjikā uvāca |
triśikhā padmamudrā ca yonimudrā viśeṣataḥ |
tāsāṃ lakṣaṇamākhyāhi yathāvatsphuṭato vada || 49 ||
[Analyze grammar]

śrībhairava uvāca |
mudrāṇāṃ lakṣaṇaṃ devi kathayāmi samāsataḥ |
hastābhyāṃ kārayedādau sampuṭaṃ cordhvadiṅmukham || 50 ||
[Analyze grammar]

aṅgulyā grathayetsarvāḥ saṃśliṣṭamubhayeṣvapi |
tarjanyānāmikau kuñcya saṃśliṣṭau madhyasaṃsthitau || 51 ||
[Analyze grammar]

tābhyāṃ mūle mukhaṃ kāryaṃ tarjanyāyā varānane |
saṃśliṣṭau sammukhau dvau tu madhyamau ūrdhvadiṅmukhau || 52 ||
[Analyze grammar]

saṃyogena varārohe aṅguṣṭhau ca kaniṣṭhakau |
tādṛśīva hi kartavyā triśikhā tu vidhīyate || 53 ||
[Analyze grammar]

karābhyāṃ sampuṭaṃ kāryaṃ maṇibandhau tu saṃhatau |
agrāṅgulyā prasāryeta aṅguṣṭhau madhyasaṃsthitau || 54 ||
[Analyze grammar]

padmamudrā samākhyātā yonimudrāmataḥ śṛṇu |
hastābhyāṃ sampuṭaṃ kāryaṃ kaniṣṭhā madhya yojayet || 55 ||
[Analyze grammar]

puṭākārau karau kṛtvā aṅguṣṭhau madhyasaṃsthitau |
niḥsṛtā vāmahastasya aṅgulyā tu kanīyasī || 56 ||
[Analyze grammar]

yonimudrā smṛtā bhadre sarveṣāṃ kṣobhakārikā |
etā mudrāḥ samākhyātā dhyānapūjāvisarjane || 57 ||
[Analyze grammar]

sāmprataṃ khecarīṇāṃ tu yathā mudrā khagādhipe |
kathayāmi samāsena tvatprītyā khagagāminī || 58 ||
[Analyze grammar]

anāmā karṇike yojyā ṣoḍaśāraṃ tu pīḍayet |
pīḍanādṛjutāṃ yāti khagamārge tu bhāvini || 59 ||
[Analyze grammar]

phādināntagate lakṣe khagatiśca na saṃśayaḥ |
ṣaṭpattraṃ mūrdhnitaḥ kṛtvā tarjanyāgre tu yojayet || 60 ||
[Analyze grammar]

śūnye śūnyamano bhūtvā sampīḍyeta parasparam |
ṣaṭpattraṃ tu vikāśyeta udānapreritena tu || 61 ||
[Analyze grammar]

bhāvayennādiphāntaṃ tu khagatīti na saṃśayaḥ |
dvādaśārordhvanālena lambikānte niveśayet || 62 ||
[Analyze grammar]

bhedanaṃ kuñcitenaiva cārgalaṃ kūrmasaṃyutam |
bhāvayennādiphāntaṃ tu khagatiṃ vīravandite || 63 ||
[Analyze grammar]

padmamudrā tridhā proktā yonimudrāmataḥ śṛṇu |
yoniṃ yonau samākramya mudgareṇa tu bhedanam || 64 ||
[Analyze grammar]

visargadvayasaṃyogātkhagagāmī bhaveddhruvam |
amṛtākhyā parā yonirbhāvayenmastakopari || 65 ||
[Analyze grammar]

ākramya gandhamārgaṃ tu yojanā nādiphāntagā |
khagatirbhavate-d-evaṃ yonimārge vicakṣaṇaḥ || 66 ||
[Analyze grammar]

uccārya vāmaśaktiṃ tu sandhayedgranthimadhyataḥ |
vikṣepamūrdhvataḥ kṛtvā pare yonau tu bhāvanā || 67 ||
[Analyze grammar]

anena khagagāmitvaṃ bhavate tu na saṃśayaḥ |
yonimudrā samākhyātā tribhedā parikīrtitā || 68 ||
[Analyze grammar]

triśikhālakṣaṇaṃ devi kathyamānaṃ nibodhata |
karābhyāṃ caiva tarjanyāṃ pīḍayettatprayatnataḥ || 69 ||
[Analyze grammar]

brahmanāḍyā dvirabhyāsādāsanaṃ mandarasya tu |
triśikhā nāma mudreyamarpaṇaṃ khagamārgayoḥ || 70 ||
[Analyze grammar]

golakaṃ śūnyamārgasthaṃ pathatrayagataṃ priye |
kṣepaṇaṃ bindukoṭyūrdhvamavanīṃ kramya pādayoḥ || 71 ||
[Analyze grammar]

guhye niveśya mantrajñastriśikhaṃ khecaraṃ priye |
anena khagagāmī'sau bhavate sādhakottamaḥ || 72 ||
[Analyze grammar]

karaṇaṃ cordhvamūlaṃ syādbandhayetkhagamaṇḍalam |
ākramya pañcamaṃ tatra karābhyāṃ caiva śūlini || 73 ||
[Analyze grammar]

jānukau kurpare yojya vikṣepo guhyamadhyataḥ |
vedhanaṃ brahmarandhrasya kathitaṃ tu tapodhane || 74 ||
[Analyze grammar]

khagamārgagatistvevaṃ bhavate tu sulocane |
eṣā mudrā samākhyātā navabhedairvyavasthitā || 75 ||
[Analyze grammar]

mudrā śaktiriti khyātā mudritaṃ drāvayiṣyati |
tena mudrā samākhyātā kathitā parameśvari || 76 ||
[Analyze grammar]

mudritaṃ gopitaṃ proktaṃ cicchaktyā yā parāparā |
na jñāyate varārohe sā tu mudrā udāhṛtā || 77 ||
[Analyze grammar]

ajñānamalarūpeṇa yāvadbaddhaḥ sa pudgalaḥ |
na jānāti parātmānaṃ tāvanmāyā pravartate || 78 ||
[Analyze grammar]

bhinne tamasi caikatvaṃ yadā paśyati mānavaḥ |
tadā sā tu parā proktā bandhamokṣakarī priye || 79 ||
[Analyze grammar]

ekā sā paramā śaktiḥ saṃsthitā tu śivecchayā |
mocayanti grahādibhyaḥ pāśaughāndrāvayanti ca || 80 ||
[Analyze grammar]

mocanāddrāvaṇād yasmānmudrākhyāḥ śaktayaḥ smṛtāḥ |
khagatirhyūrdhvabhāvena khagamārgeṇa nityaśaḥ || 81 ||
[Analyze grammar]

carate sarvajantūnāṃ khecarī tena sā smṛtā |
paratv' ekā tu sā jñeyā punaścaiva tridhā smṛtā || 82 ||
[Analyze grammar]

icchā jñānī kriyā sā tu varṇarūpamupāgatā |
pañcāśabhedabhinnā sā ekā eva-m-udāhṛtā || 83 ||
[Analyze grammar]

aṅgāvayavasampūrṇā mālayitvā jagatsthitā |
nādiphāntasvarūpeṇa tena sā mālinī smṛtā || 84 ||
[Analyze grammar]

sapta koṭyastu mantrāṇāmaprameyāstu yāḥ smṛtāḥ |
svatantrasthāstu tāḥ sarvā mudritāḥ parameśvari || 85 ||
[Analyze grammar]

tena mudrā samākhyātā sadyaḥpratyayakārikā |
avayave mātṛrūpā tu svaiḥ svairaṃśairvyavasthitā || 86 ||
[Analyze grammar]

brahmāṃśā caiva rudrāṃśā kaumāryāṃśā varānane |
vaiṣṇavyā caiva yāmyāṃśā aindryāṃśā ca tathānaghe || 87 ||
[Analyze grammar]

yogeśvaryā ca yogāṃśā yogayogīśanāyikā |
ete hyaṃśāḥ smṛtāḥ sapta punaḥ saptasu saptasu || 88 ||
[Analyze grammar]

brahmāṇyāḥ sapta-m-uddiṣṭāḥ sapta māheśvarī punaḥ |
kaumāryāḥ sapta-m-uddiṣṭā vaiṣṇavyāḥ sapta eva ca || 89 ||
[Analyze grammar]

vārāhī sapta-m-uddiṣṭā aindrāṇyāḥ sapta eva tu |
cāmuṇḍā sapta-m-uddiṣṭā evaṃ vai sapta saptasu || 90 ||
[Analyze grammar]

pañcāśaikona vai devyā bhuvanāvalisaṃsthitāḥ |
atra bhedairanekaiśca saṃsthitā bhuvanāvaliḥ || 91 ||
[Analyze grammar]

tasya dehagatā romāḥ koṭyastrīṇi prakīrtitāḥ |
lakṣāṇi caiva pañcāśad romāṇāṃ tu tadudbhavā || 92 ||
[Analyze grammar]

ekaikaromakūpeṣu yoginyaḥ koṭisaṃsthitāḥ |
trikoṭikoṭikoṭīnāṃ koṭayastu anekadhā || 93 ||
[Analyze grammar]

yathā cāmbaraparyantā pṛthivyādiṣu sambhavāḥ |
aṇavastvapramāṇāstu tattve tattve tvanekadhā || 94 ||
[Analyze grammar]

sūkṣmarūpāstathā rudrā eṣāṃ saṅkhyā na vidyate |
vyāpitaṃ tu samastaṃ hi rudraiḥ sūkṣmataraiḥ priye || 95 ||
[Analyze grammar]

evaṃ mudrā samākhyātā vyāpayitvāprameyataḥ |
ekā eva parā mudrā yasyedaṃ tiṣṭhate jagat || 96 ||
[Analyze grammar]

yaṃ yaṃ spṛśati sā hyaṅgaṃ sā sā mudrā vidhīyate |
nṛtyaṃ valgaṃ tathā hāsyaṃ rodanaṃ sphoṭameva ca || 97 ||
[Analyze grammar]

yadvikāraṃ prakurvanti tatsarvaṃ mudrasaṃjñakam |
aṅgulyā aṅganā proktā aṅge carati nityaśaḥ || 98 ||
[Analyze grammar]

aṅgulyā tena coddiṣṭā mudrābandhe varānane |
kaṃ śarīramiti khyātaṃ nyastā tasminpravartate || 99 ||
[Analyze grammar]

helāgamanamārgeṇa tena nāmā kanīyasī |
anāmā nāmarahitā koṭibhedairvyavasthitā || 100 ||
[Analyze grammar]

nāmaṃ na śakyate vaktumanāmā tena gīyate |
madhye pravartate nit yamāśrayā pudgalasya tu || 101 ||
[Analyze grammar]

tatrādhārādvrajedūrdhvaṃ punarāgamanaṃ priye |
madhyamā nāma tenātra kathitā mantravādinām || 102 ||
[Analyze grammar]

tarjanaṃ kurute nityaṃ saṃyojanaviyojanam |
tarjayantī mahāmohaṃ pāśajālamanantakam || 103 ||
[Analyze grammar]

tarjanī tena sā proktā mudrā sarveṣu cottamā |
aṅguṣṭhaścaughabhūtā tu pravāhe satataṃ priye || 104 ||
[Analyze grammar]

uccāreṇa pravarteta aṅguṣṭhastena sa smṛtaḥ |
aha-m-ūrdhvagatiḥ proktaḥ stau ti rātrī nigadyate || 105 ||
[Analyze grammar]

hastau tena samākhyātau vāmadakṣiṇa ucyate |
vāme sṛṣṭiriti proktā saṃhāraṃ dakṣiṇe viduḥ || 106 ||
[Analyze grammar]

savyāsavyagatau tena kathitau vīranāyike |
vāmāvyāptaṃ jagatkṛtsnaṃ saṃhārāntaṃ tadā priye || 107 ||
[Analyze grammar]

saṃyogena varārohe ātmā kuṇḍalinī smṛtā |
iyaṃ sā paramā yoniryonīnāmuttamā priye || 108 ||
[Analyze grammar]

yo jānāti varārohe śaktirādyā manonmanī |
tena jñātaṃ jagatsarvaṃ varṇāvarṇavivarjitam || 109 ||
[Analyze grammar]

sā mudrā tu samākhyātā viśvavyāptikarī parā |
dvau bindū cūlike dve tu visargaśaktisampuṭam || 110 ||
[Analyze grammar]

tadūrdhvamiha nādāntaṃ vibhvī śūnyamudāhṛtam |
janmasthānātsamudyantī yāvattadbhavamaṇḍalam || 111 ||
[Analyze grammar]

sṛṣṭisaṃhārayogena meḍhram-ādhāramadhyagam |
evaṃ mudrā samākhyātā vāṅmanaḥkāyakarmabhiḥ || 112 ||
[Analyze grammar]

kimanyatpṛcchase devi tatsarvaṃ kathayāmyaham || 113 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kubjikamatatantra Chapter 6

Cover of edition (2004)

A Journey in the World of the Tantras
by Mark S.G. Dyczkowski (2004)

[Indica Books, Varanasi]

Buy now!
Like what you read? Consider supporting this website: