Kubjikamatatantra [sanskrit]

27,635 words | ISBN-10: 8186569421 | ISBN-13: 9788186569429

The Sanskrit edition of the Kubjikamatatantra: an ancient and authoritative text exposing the Goddess Kubjika and belonging to the Kaula tradition praised in Tantric Shaktism and Shaivism. The extant Kubjikamata-tantra contains roughly 3,000 shlokas (metrical verses), although traditionally the text is derived from a version containing 24,000 verses (or even more). It is known also by the names Kubjinimata or Anamamata

śrīkubjikā uvāca |
yā sā devī parā yoniḥ samayā kubjinī parā |
tāmācakṣva prayatnena saṃsphuṭaṃ vyāptilakṣaṇam || 1 ||
[Analyze grammar]

śrībhairava uvāca |
śṛṇu devi yathātathyaṃ devyā māhātmyamuttamam |
kārye vātha akārye vā uktānukteṣu vastuṣu || 2 ||
[Analyze grammar]

kubjīśānīṃ japed yastu tasya pāpaṃ na vidyate |
yaḥ punaḥ śuddhabhāvātmā samayākhyāṃ maheśvarīm || 3 ||
[Analyze grammar]

japettasya pa tadvastu yanna sidhyati bhūtale |
etatparamasamayaṃ devītantre prakīrtitam || 4 ||
[Analyze grammar]

na deyaṃ yasya kasyāpi yasmātsarvaṃ prapadyate |
tantre tantre tu samayā kathitānekadhā mayā || 5 ||
[Analyze grammar]

anyakalpopacāreṣu niruddhā tatra śāsane |
eṣā sā samayā devi atra sarvaṃ pratiṣṭhitam || 6 ||
[Analyze grammar]

catuṣpīṭheṣu samayāste'tra sarve vinirgatāḥ |
eṣā rājeśvarī devī samayācāranirgatā || 7 ||
[Analyze grammar]

nirācāreṇa yogena sidhyate hyavicārataḥ |
pañcavyāptamataḥ sarvaṃ sarvavyāptyantasaṃsthitam || 8 ||
[Analyze grammar]

asyoccāraṇamātreṇa tannāsti yanna sādhayet |
kampate bhuvanaṃ sarvaṃ trailokyaṃ suraḍāmaram || 9 ||
[Analyze grammar]

samayākhyaṃ japantasya kṣubhyate sacarācaram |
vāmadakṣiṇatantreṣu sāmānyā samayā parā || 10 ||
[Analyze grammar]

tasyā devyāḥ prabhāvo'yaṃ yā pañcāśapadātmikā |
siddhamārge'nyathā devi dvātriṃśaguṇalakṣitā || 11 ||
[Analyze grammar]

kubjikā nāma vikhyātā samayasthā kuleśvarī |
yatra viśveśvaraṃ sarvaṃ samayādyaṃ vinirgatam || 12 ||
[Analyze grammar]

mantramudrāgaṇo hyatra vidyāmaṇḍalakādikam |
yasyāḥ kamalinī devī hṛdisthā sampravartate || 13 ||
[Analyze grammar]

yayā sṛṣṭamidaṃ sarvamābrahmastambhagocaram |
kuladīpā śirasthāsyāḥ ṣaḍvidhādhvaprabodhikā || 14 ||
[Analyze grammar]

barbarākhyā śikhā hyasyāstritattvordhvavyavasthitā |
mudrādhāragatā devī bahurūpātra nirgatā || 15 ||
[Analyze grammar]

chādayantī samastāṃ tu śabdarāśiṃ tu mālinī |
kavacaṃ yasyā mahādevyā mantramāyātmakaṃ mahat || 16 ||
[Analyze grammar]

kiṇkiṇiṃ taṃ pracaṇḍograṃ tejodedīpyavarcasam |
jñeyaṃ vṛddhopamaṃ netraṃ tattvārthaguṇasaṅkulam || 17 ||
[Analyze grammar]

saṃvartādiśivāntasthaṃ ṣaḍasraṃ piṅgalocanam |
tadastraṃ koṅkaṇeśānyā yena vyāptaṃ ṣaḍadhvaram || 18 ||
[Analyze grammar]

śrīkubjikā uvāca |
kathaṃ tu kubjikā nātha vada mantrapadānvitam |
sarvajñā sarvadā devī lakṣaṇena samanvitā || 19 ||
[Analyze grammar]

uvāca bhairavo hyevaṃ kubjikāṃ śṛṇu kubjike |
kiṃ tu tvayā na vaktavyā yāvannādeśitaḥ śiśuḥ || 20 ||
[Analyze grammar]

ccevīti padaṃ prathamaṃ ṇiki ṇiki dvitīyakam |
chīṃ chāṃ padaṃ tṛtīyaṃ tu khimurāgho-a caturthakam || 21 ||
[Analyze grammar]

me na ṇa ña ṅa pañcamaṃ hrauṃ hrīṃ hrāṃ ṣaṣṭhamaṃ padam |
yaikābjikuśrī saptamaṃ tivagabha mona aṣṭamam || 22 ||
[Analyze grammar]

vilomena padānyaṣṭau dvātriṃśākṣaramālikā |
pañcapraṇava-m-ādyantā viyuktā lakṣaṇādhikā || 23 ||
[Analyze grammar]

ādikūṭāvasāne tu catvāriṃśaddhi mālinī |
vilomenoddhareddevīṃ guruvaktropadeśataḥ || 24 ||
[Analyze grammar]

rephasahamidaṃ kūṭaṃ vidyāsaptamakaṃ padam |
śrīlope sanniyoktavyaṃ jīvitaṃ kubjike mama || 25 ||
[Analyze grammar]

svamanīṣikāto'nyathā sa vidviṣṭo marīcibhiḥ |
yasmādbhāṇḍāramityevaṃ sarvasvaṃ yoginīkule || 26 ||
[Analyze grammar]

atha cetsarvapīṭheṣu māteyaṃ samayātmikā |
asyāḥ smaraṇamātreṇa vihvalaṃ tu jagattrayam || 27 ||
[Analyze grammar]

bhavate nātra sandeha iti mātā surakṣitā |
hṛdayādyastraparyantamekoccāreṇa suvrate || 28 ||
[Analyze grammar]

siddhamārgaṃ yathā brūmi vilomena vilomataḥ || 29 ||
[Analyze grammar]

yastrā-a yaivvāṇāṅkako ccevi ṇiki ṇiki | yayātratrane yaikārintāhama chīṃ chāṃ | yacāvaka yaipārūhuba khimurāgho-a me na ṇa ña ṅa | yaikhāśi kheśirarbaba hrauṃ hrīṃ hrāṃ | seraśi yaipādīlaku yaikābjikuśrī | yayādahṛ yailāmatkahṛ tivagabha mona || 30 ||
[Analyze grammar]

pañcadaśākṣaraṃ hṛdayaṃ śiraścaiva trayodaśa |
ekādaśākṣarā śikhā viṃśadekona kavacam || 31 ||
[Analyze grammar]

netraṃ trayodaśaiḥ proktamastraṃ caiva caturdaśam |
pañcapraṇava-m-ādyantā yathā vidyā tathā kuru || 32 ||
[Analyze grammar]

etatkaulikabhāṣāyāṃ kathitaṃ tu sapratyayam |
saṃsphuṭaṃ guruvaktrasthaṃ vilomasthaṃ na sidhyati || 33 ||
[Analyze grammar]

kaulikedaṃ samākhyātaṃ siddhamārgasudurlabham |
ccevi ti prathamaṃ padaṃ ṇiki ṇiki dvitīyakam || 34 ||
[Analyze grammar]

chīṃ chāṃ caiva tṛtīyaṃ syāt hrauṃ hrīṃ hrāṃ rdhvekhośitri caturthakam | hreṃ me na ṇa ña ṅa pañcamaṃ khimurāgho-aśrī ṣaṣṭham || 35 ||
[Analyze grammar]

yaikābjiku mona hrīṃ saptamam | raphasaha eaṃ kūṭamaiṃ vilomena cāṣṭamam || 36 ||
[Analyze grammar]

dvātriṃśadakṣarā devī niyuktā guṇaśālinī |
ādikūṭakrameṇaiva vilomenoddhṛtā iyam || 37 ||
[Analyze grammar]

guruvaktropadeśena saṃsphuṭaṃ kathitaṃ tava || 38 ||
[Analyze grammar]

stram-a vvāṇāṅkako ccevi | traṃne nijiteśvavi ṇiki ṇiki caṃvaka keghvila chīṃ chāṃ | yaikhāśi kerintāhama hrauṃ hrīṃ hrāṃ me na ṇa ña ṅa | seraśi rarbaba khimurāgho-aśrī | yaṃdahṛ yaikābjikulamaka mona hrīṃ hsphreṃ aiṃ || sarvasādhāraṇaṃ kaulaṃ brūmi anyopadeśataḥ |
pañcamaṃ tu padādisthaṃ hṛdayaṃ ca daśākṣaram || 40 ||
[Analyze grammar]

śiramaṣṭākṣaraṃ viddhi dvādaśārdhaṃ śikhā smṛtā |
dvisaptakaṃ ca kavacaṃ netraṃ saptākṣaraṃ śubham || 41 ||
[Analyze grammar]

astraṃ navākṣaraṃ proktaṃ jātayaśca pṛthakpṛthak |
kavacāntaṃ caturvaktraṃ pañcamaṃ tu tadagrataḥ || 42 ||
[Analyze grammar]

paripāṭistu vaktrāṇāmūrdhvavaktrāditaḥ kramāt |
eṣā sā samayā devī kulamārge vyavasthitā || 43 ||
[Analyze grammar]

sakalasthā tu sācārā aśeṣārthaviśodhikā |
kaulabhāṣoditā yā tu sā tu siddhā kulānvaye || 44 ||
[Analyze grammar]

aśeṣārthapradātārā anekārthaprabodhikā |
yāntyanena tu dehena khecaratvaṃ tadāśritāḥ || 45 ||
[Analyze grammar]

akṣarākṣarasantānaṃ yojayellakṣasaṅkhyayā |
kubjīśaguṇatulyo'sau hartā kartā svayaṃ prabhuḥ || 46 ||
[Analyze grammar]

khecarīṇāṃ padaṃ so hi paśyate hyavicārataḥ |
nirācāreṇa yogena cintayantaḥ kuleśvarīm || 47 ||
[Analyze grammar]

atha sāmānyarūpeṇa tadā bhūcaratāṃ vrajet |
kupitaḥ pātayecchailān śoṣayejjaladhīśvarān || 48 ||
[Analyze grammar]

sphoṭayecchailavṛkṣāṃśca taddhyānaguṇamāśritaḥ |
bhūcarīṇāṃ patitvaṃ ca kṣudrakarmopajīvinām || 49 ||
[Analyze grammar]

kurute vividhāścaryaṃ pūjyate sa śivo yathā |
yatra tiṣṭhatyasau deśe tatra vighnaṃ palāyate || 50 ||
[Analyze grammar]

kubjikāyāśca yā dūtī kālikā nāma viśrutā |
kālikākhye mahātantre svatantrā sā udaḥrtā || 51 ||
[Analyze grammar]

śṛṇuṣvekamanā bhadre jñānavijñānadāyinī |
sarvasiddhikarī devī sarvakāryaprasādhanī || 52 ||
[Analyze grammar]

vyāghrasiṃhagajavyālabhūtavetālaśatravaḥ |
smaraṇānnāśamāyānti vighnasaṅghāni yāni ca || 53 ||
[Analyze grammar]

praśnakāle parīkṣeta kumāryāveśapūrvikā |
śubhāśubhaṃ vadatyāśu yadbhūtaṃ yadbhaviṣyati || 54 ||
[Analyze grammar]

asyoddhāraṃ pravakṣyāmi yathāvadanupūrvaśaḥ |
aḥ-kha-madhyagataṃ gṛhya jha-pūrveṇa samanvitam || 55 ||
[Analyze grammar]

prathamamuddhṛtaṃ bījaṃ dvitīyaṃ ṇa-ha-sandhigam |
bheditaṃ tu ña-pūrveṇa etadvarṇadvayaṃ punaḥ || 56 ||
[Analyze grammar]

ā-sa-randhragataṃ gṛhya ya-sa-madhyagataṃ punaḥ |
dvitīyena tu sambhinnaṃ ṣaṣṭhaṃ vai bījamuttamam || 57 ||
[Analyze grammar]

prathamaṃ saptamaṃ jñeyaṃ dvitīyasya dvitīyakam |
aṣṭamamuddhṛtam bījaṃ navamaṃ bha-ña-madhyagam || 58 ||
[Analyze grammar]

ña-uttarasamāyuktaṃ śūnyamastakabhūṣitam |
ma-ṣa-madhyagataṃ gṛhya daśamaṃ kevalaṃ priye || 59 ||
[Analyze grammar]

ṣa-va-madhyagatoddhṛtya au-pūrveṇa tu bheditam |
ekādaśākṣaraṃ proktamai-ṭha-madhyagataṃ dadet || 60 ||
[Analyze grammar]

ña-pūrveṇa tu sambhinnaṃ daśadvitayamuttamam |
e-va-randhragataṃ gṛhya kevalaṃ tridaśaṃ punaḥ || 61 ||
[Analyze grammar]

ja-sa-madhyagataṃ gṛhya ai-au-madhyena āhatam |
caturdaśoddhṛtaṃ bījama-cha-sandhigataṃ punaḥ || 62 ||
[Analyze grammar]

kevalaṃ kathitaṃ bījaṃ daśapañcākṣaraṃ priye |
pa-dha-madhyagataṃ gṛhya ña-pūrveṇa tu bheditam || 63 ||
[Analyze grammar]

ṣoḍaśamuddhṛtaṃ bījaṃ sa-ya-madhyagataṃ dadet |
la-ṭha-madhyāsanāsīnaṃ jha-pūrveṇa tu bheditam || 64 ||
[Analyze grammar]

nādabindukalākrāntaṃ daśasaptakamuddhṛtam |
va-ma-madhyagatoddhṛtya ṭa-ṇa-madhyāsane sthitam || 65 ||
[Analyze grammar]

ṭa-pūrveṇa tu sambhinnaṃ śūnyayuktaṃ daśāṣṭamam |
vahniyuktaṃ mahāprāṇamaṃ-pūrveṇa tu bheditam || 66 ||
[Analyze grammar]

caturdaśasvarākrāntaṃ bindunādasaśaktigam |
viṃśamaṃ nyūnamekena uddhṛtaṃ bījamuttamam || 67 ||
[Analyze grammar]

ya-ḍha-madhyagataṃ gṛhya kevalaṃ viṃśamaṃ bhavet |
kha-pūrvavarṇamuddhṛtya tha-pūrvāsanasaṃsthitam || 68 ||
[Analyze grammar]

viṃśamekādhikaṃ bhadre aḥ-kha-madhyagataṃ punaḥ |
ṝ-pūrvāsanamārūḍhaṃ dvāviṃśatimudāhṛtam || 69 ||
[Analyze grammar]

da-ca-randhragatoddhṛtya ta-pūrvāsanasaṃsthitam |
viṃśatritayamākhyātaṃ ya-ja-madhyagataṃ punaḥ || 70 ||
[Analyze grammar]

pañcamasvarasaṃyuktaṃ caturviṃśatimaṃ punaḥ |
ga-pūrvaṃ tu samuddhṛtya caturthasvarasaṃyutam || 71 ||
[Analyze grammar]

pañcaviṃśa samākhyātamo-ṣa-madhyagataṃ punaḥ |
ai-pūrveṇa tu sambhinnaṃ ṣaḍviṃśakamudāhṛtam || 72 ||
[Analyze grammar]

sa-ta-madhyagataṃ cānyaṃ ṭa-pareṇa samāhatam |
saptāviṃśatimaṃ bhadre ā-sa-madhyagataṃ punaḥ || 73 ||
[Analyze grammar]

jha-pūrveṇa samāyuktamaṣṭāviṃśa tu pārvati |
punarevaṃ dadeddevi triṃśatyūnaṃ sabindukam || 74 ||
[Analyze grammar]

gha-na-madhyagataṃ gṛhya kevalaṃ triṃśamaṃ bhavet |
dha-ha-randhragataṃ devi vāyvāsanasamanvitam || 75 ||
[Analyze grammar]

triṃśamekādhikaṃ proktaṃ ka-ṣa-madhyagataṃ punaḥ |
tha-ṇa-madhyāsanārūḍhaṃ pañcamasvarayojitam || 76 ||
[Analyze grammar]

dvātriṃśamaṃ samākhyātaṃ kevalaṃ va-ṣa-madhyagam |
trayastriṃśa samuddiṣṭaṃ ṇa-tha-madhyagataṃ punaḥ || 77 ||
[Analyze grammar]

vahninā dīpitaṃ kṛtvā triṃśamaṃ caturādhikam |
sa-ta-randhragataṃ bījaṃ kevalaṃ sṛṣṭisaṃyutam || 78 ||
[Analyze grammar]

pañcatriṃśa smṛtā varṇāḥ pañcapraṇavasampuṭāḥ |
yojitavyā mahāvidyā kālikā siddhikāṅkṣiṇā || 79 ||
[Analyze grammar]

adṛśīkaraṇe hyeṣā sarvasampadadāyinī |
na deyā duṣṭabuddhīnāṃ devīdūtyā mahābalā || 80 ||
[Analyze grammar]

dūtī tu kathitā hyevaṃ mudrābandhamataḥ śṛṇu |
padmāsanasthito yogī samakāya ṛjuḥśiraḥ || 81 ||
[Analyze grammar]

recya vāyuṃ svakāddehātpunarākṛṣya dhārayet |
hṛdaye yaḥ sthito granthistasya nābhau kṣipenmanaḥ || 82 ||
[Analyze grammar]

mantraṃ caiva tathātmānamekīkṛtya trayaṃ budhaḥ |
daṇḍākāraṃ nayet'tāvad yāvadbrahmabilāntagam || 83 ||
[Analyze grammar]

tatsthānātprerayettūrṇaṃ mahāyānena sundari |
karābhyāṃ caiva tarjanyāṃ pīḍayeta punaḥ punaḥ || 84 ||
[Analyze grammar]

lalanāghaṇṭike yojya pañcamaṃ sthānamākramet |
ākramedguhyacakraṃ tu karaṇaṃ cordhvamūlakam || 85 ||
[Analyze grammar]

lagne granthitrayaṃ devi khagatirnātra saṃśayaḥ |
aṅgaṣaṭkaṃ śṛṇuṣvedaṃ kubjikāyāḥ kuleśvari || 86 ||
[Analyze grammar]

hṛdayena tu devyāyāḥ kṣobhayeccāsurīgaṇam |
navalakṣakṛte jāpye rājikālavaṇe hute || 87 ||
[Analyze grammar]

rājarājeśvarāṇāṃ tu martyaloke'thavā patiḥ |
sāmānyajapahomena sadyaḥsampadadāyinaḥ || 88 ||
[Analyze grammar]

strījanaṃ kṣobhayetsarvaṃ bālavṛddhayuvānpaśūn |
śiro'dhiṣṭhitayogena bhūtavetālarākṣasān || 89 ||
[Analyze grammar]

yakṣiṇīyakṣakanyāśca piśācīnāṃ ca sādhanam |
kurute vividhāścaryaṃ phalapuṣpādikarṣaṇam || 90 ||
[Analyze grammar]

yakṣiṇyākarṣaṇaṃ devi mṛtakotthāpanādikam |
sākinīkulasāmānyaḥ pāśacchedaṃ paśugraham || 91 ||
[Analyze grammar]

kurute vividhāścaryaṃ śiraḥsiddho hyanekadhā |
asiddhasya tu karmāṇi karmayogādvadāmyaham || 92 ||
[Analyze grammar]

aśaktah sādhane vīrastasyedaṃ dveṣaṇaṃ prati |
śiroruhasamutpannā caṇḍālī juṣṭapūrvikā || 93 ||
[Analyze grammar]

rakṣaṇārthaṃ tu sā dūtī śāsane sampratiṣṭhitā |
paṭhanādeva saṃsiddhā japahomavivarjitā || 94 ||
[Analyze grammar]

śiraso vaśagā dūtī tadājñā nigrahātmikā || 95 ||
[Analyze grammar]

oṃ hāsvā ṭpha 2 hūṃ 2 sagra 2 yaramā kaṃmu-a 2 capa 2 madha 2 hada 2 naha ṇiridhāṅgaṭvākhalapāka ṇikṣabhasamāṃradhiru līṇḍācāṣṭaju tivagabha mona oṃ || 96 ||
[Analyze grammar]

vilomena kṛtābhyāsamuddharedupadeśataḥ |
sampūjya yoginīṣaṭkaṃ rāmaṇīśirasānvitam || 97 ||
[Analyze grammar]

dāghamutpādayetprathamaṃ lekhya mātrā na saṃśayaḥ |
ṣaḍasrapuramadhyasthaṃ rakāraṃ tu adhordhvataḥ || 98 ||
[Analyze grammar]

rakāraṃ tu tadevaṃ syādbahiṣkoṇe pṛthakpṛthak |
ṣaṭprakāraṃ pradātavyaṃ jvālāsañchannalāñchitam || 99 ||
[Analyze grammar]

kopakāle samutpanne citivastre nṛcarmaje |
likhitavyaṃ sakruddhena viṣonmattarasena ca || 100 ||
[Analyze grammar]

śmaśānāṅgārasaṃyuktaṃ sādhyanāmaṃ tu madhyataḥ |
likhitvā tāpayetpaścājjvaro bhavati dāruṇaḥ || 101 ||
[Analyze grammar]

jvaramutpādayitvā tu sadantamānayecchiraḥ |
pūrvadravyairlikhitvā tu nāma tasya gale kṣipet || 102 ||
[Analyze grammar]

viparītamukhaṃ kṛtvā ūrdhvagrīvaṃ yathā bhavet |
tathā saṃsthāpayedbhūmau kapālaṃ mantravitsudhīḥ || 103 ||
[Analyze grammar]

śmaśāne vā nadītīre kṛtvā vedīṃ tadūrdhvataḥ |
paścāddhomaṃ prakurvīta ugradravyaiḥ samāhitaḥ || 104 ||
[Analyze grammar]

viṣeṇa gandhakenaiva kunaṭyā tālakena ca |
rājikālavaṇenaiva nimbapattraistrisaptakam || 105 ||
[Analyze grammar]

prathame'hani chāgāntraṃ raktāktaṃ homayedbudhaḥ |
paścāddhyānaṃ prakurvīta kṛṣṇavarṇaṃ sudāruṇam || 106 ||
[Analyze grammar]

jvalantaṃ pādasandhīni mastakāntaṃ vicintayet |
rakāraṃ tu lalāṭasthaṃ japenmantraṃ punaḥ punaḥ || 107 ||
[Analyze grammar]

homamaṇḍalakaṃ yacca caturasraṃ vajralāñchitam |
evaṃ vai bhavate kālo yadi sākṣātsacīpatiḥ || 108 ||
[Analyze grammar]

evaṃ nigrahamākhyātaṃ śirodevyāḥ samudbhavam |
caṇḍālīti prayogo'yaṃ gopitavyaṃ prayatnataḥ || 109 ||
[Analyze grammar]

śāsanasya ca yo dveṣṭā yo dveṣṭā guravopari |
teṣvamoghinī cāṇḍālī yojayetparamārthataḥ || 110 ||
[Analyze grammar]

lakṣam-eke kṛte jāpye vācāmātreṇa mārayet |
ato'rthaṃ gopayeddevi siddhājñāmoghacaṇḍikā || 111 ||
[Analyze grammar]

śirodūtī parā hyeṣā kṣudrakarmasvanekadhā |
sarvaṃ svacchandadeveśī kariṣyati śikhojjvalā || 112 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kubjikamatatantra Chapter 7

Cover of edition (2004)

A Journey in the World of the Tantras
by Mark S.G. Dyczkowski (2004)

[Indica Books, Varanasi]

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: