Kubjikamatatantra [sanskrit]

27,635 words | ISBN-10: 8186569421 | ISBN-13: 9788186569429

The Sanskrit edition of the Kubjikamatatantra: an ancient and authoritative text exposing the Goddess Kubjika and belonging to the Kaula tradition praised in Tantric Shaktism and Shaivism. The extant Kubjikamata-tantra contains roughly 3,000 shlokas (metrical verses), although traditionally the text is derived from a version containing 24,000 verses (or even more). It is known also by the names Kubjinimata or Anamamata

śrīkubjikā uvāca |
yā sā devī parā yoniḥ samayā kubjinī parā |
tāmācakṣva prayatnena saṃsphuṭaṃ vyāptilakṣaṇam || 1 ||
[Analyze grammar]

śrībhairava uvāca |
śṛṇu devi yathātathyaṃ devyā māhātmyamuttamam |
kārye vātha akārye vā uktānukteṣu vastuṣu || 2 ||
[Analyze grammar]

kubjīśānīṃ japed yastu tasya pāpaṃ na vidyate |
yaḥ punaḥ śuddhabhāvātmā samayākhyāṃ maheśvarīm || 3 ||
[Analyze grammar]

japettasya pa tadvastu yanna sidhyati bhūtale |
etatparamasamayaṃ devītantre prakīrtitam || 4 ||
[Analyze grammar]

na deyaṃ yasya kasyāpi yasmātsarvaṃ prapadyate |
tantre tantre tu samayā kathitānekadhā mayā || 5 ||
[Analyze grammar]

anyakalpopacāreṣu niruddhā tatra śāsane |
eṣā sā samayā devi atra sarvaṃ pratiṣṭhitam || 6 ||
[Analyze grammar]

catuṣpīṭheṣu samayāste'tra sarve vinirgatāḥ |
eṣā rājeśvarī devī samayācāranirgatā || 7 ||
[Analyze grammar]

nirācāreṇa yogena sidhyate hyavicārataḥ |
pañcavyāptamataḥ sarvaṃ sarvavyāptyantasaṃsthitam || 8 ||
[Analyze grammar]

asyoccāraṇamātreṇa tannāsti yanna sādhayet |
kampate bhuvanaṃ sarvaṃ trailokyaṃ suraḍāmaram || 9 ||
[Analyze grammar]

samayākhyaṃ japantasya kṣubhyate sacarācaram |
vāmadakṣiṇatantreṣu sāmānyā samayā parā || 10 ||
[Analyze grammar]

tasyā devyāḥ prabhāvo'yaṃ yā pañcāśapadātmikā |
siddhamārge'nyathā devi dvātriṃśaguṇalakṣitā || 11 ||
[Analyze grammar]

kubjikā nāma vikhyātā samayasthā kuleśvarī |
yatra viśveśvaraṃ sarvaṃ samayādyaṃ vinirgatam || 12 ||
[Analyze grammar]

mantramudrāgaṇo hyatra vidyāmaṇḍalakādikam |
yasyāḥ kamalinī devī hṛdisthā sampravartate || 13 ||
[Analyze grammar]

yayā sṛṣṭamidaṃ sarvamābrahmastambhagocaram |
kuladīpā śirasthāsyāḥ ṣaḍvidhādhvaprabodhikā || 14 ||
[Analyze grammar]

barbarākhyā śikhā hyasyāstritattvordhvavyavasthitā |
mudrādhāragatā devī bahurūpātra nirgatā || 15 ||
[Analyze grammar]

chādayantī samastāṃ tu śabdarāśiṃ tu mālinī |
kavacaṃ yasyā mahādevyā mantramāyātmakaṃ mahat || 16 ||
[Analyze grammar]

kiṇkiṇiṃ taṃ pracaṇḍograṃ tejodedīpyavarcasam |
jñeyaṃ vṛddhopamaṃ netraṃ tattvārthaguṇasaṅkulam || 17 ||
[Analyze grammar]

saṃvartādiśivāntasthaṃ ṣaḍasraṃ piṅgalocanam |
tadastraṃ koṅkaṇeśānyā yena vyāptaṃ ṣaḍadhvaram || 18 ||
[Analyze grammar]

śrīkubjikā uvāca |
kathaṃ tu kubjikā nātha vada mantrapadānvitam |
sarvajñā sarvadā devī lakṣaṇena samanvitā || 19 ||
[Analyze grammar]

uvāca bhairavo hyevaṃ kubjikāṃ śṛṇu kubjike |
kiṃ tu tvayā na vaktavyā yāvannādeśitaḥ śiśuḥ || 20 ||
[Analyze grammar]

ccevīti padaṃ prathamaṃ ṇiki ṇiki dvitīyakam |
chīṃ chāṃ padaṃ tṛtīyaṃ tu khimurāgho-a caturthakam || 21 ||
[Analyze grammar]

me na ṇa ña ṅa pañcamaṃ hrauṃ hrīṃ hrāṃ ṣaṣṭhamaṃ padam |
yaikābjikuśrī saptamaṃ tivagabha mona aṣṭamam || 22 ||
[Analyze grammar]

vilomena padānyaṣṭau dvātriṃśākṣaramālikā |
pañcapraṇava-m-ādyantā viyuktā lakṣaṇādhikā || 23 ||
[Analyze grammar]

ādikūṭāvasāne tu catvāriṃśaddhi mālinī |
vilomenoddhareddevīṃ guruvaktropadeśataḥ || 24 ||
[Analyze grammar]

rephasahamidaṃ kūṭaṃ vidyāsaptamakaṃ padam |
śrīlope sanniyoktavyaṃ jīvitaṃ kubjike mama || 25 ||
[Analyze grammar]

svamanīṣikāto'nyathā sa vidviṣṭo marīcibhiḥ |
yasmādbhāṇḍāramityevaṃ sarvasvaṃ yoginīkule || 26 ||
[Analyze grammar]

atha cetsarvapīṭheṣu māteyaṃ samayātmikā |
asyāḥ smaraṇamātreṇa vihvalaṃ tu jagattrayam || 27 ||
[Analyze grammar]

bhavate nātra sandeha iti mātā surakṣitā |
hṛdayādyastraparyantamekoccāreṇa suvrate || 28 ||
[Analyze grammar]

siddhamārgaṃ yathā brūmi vilomena vilomataḥ || 29 ||
[Analyze grammar]

yastrā-a yaivvāṇāṅkako ccevi ṇiki ṇiki | yayātratrane yaikārintāhama chīṃ chāṃ | yacāvaka yaipārūhuba khimurāgho-a me na ṇa ña ṅa | yaikhāśi kheśirarbaba hrauṃ hrīṃ hrāṃ | seraśi yaipādīlaku yaikābjikuśrī | yayādahṛ yailāmatkahṛ tivagabha mona || 30 ||
[Analyze grammar]

pañcadaśākṣaraṃ hṛdayaṃ śiraścaiva trayodaśa |
ekādaśākṣarā śikhā viṃśadekona kavacam || 31 ||
[Analyze grammar]

netraṃ trayodaśaiḥ proktamastraṃ caiva caturdaśam |
pañcapraṇava-m-ādyantā yathā vidyā tathā kuru || 32 ||
[Analyze grammar]

etatkaulikabhāṣāyāṃ kathitaṃ tu sapratyayam |
saṃsphuṭaṃ guruvaktrasthaṃ vilomasthaṃ na sidhyati || 33 ||
[Analyze grammar]

kaulikedaṃ samākhyātaṃ siddhamārgasudurlabham |
ccevi ti prathamaṃ padaṃ ṇiki ṇiki dvitīyakam || 34 ||
[Analyze grammar]

chīṃ chāṃ caiva tṛtīyaṃ syāt hrauṃ hrīṃ hrāṃ rdhvekhośitri caturthakam | hreṃ me na ṇa ña ṅa pañcamaṃ khimurāgho-aśrī ṣaṣṭham || 35 ||
[Analyze grammar]

yaikābjiku mona hrīṃ saptamam | raphasaha eaṃ kūṭamaiṃ vilomena cāṣṭamam || 36 ||
[Analyze grammar]

dvātriṃśadakṣarā devī niyuktā guṇaśālinī |
ādikūṭakrameṇaiva vilomenoddhṛtā iyam || 37 ||
[Analyze grammar]

guruvaktropadeśena saṃsphuṭaṃ kathitaṃ tava || 38 ||
[Analyze grammar]

stram-a vvāṇāṅkako ccevi | traṃne nijiteśvavi ṇiki ṇiki caṃvaka keghvila chīṃ chāṃ | yaikhāśi kerintāhama hrauṃ hrīṃ hrāṃ me na ṇa ña ṅa | seraśi rarbaba khimurāgho-aśrī | yaṃdahṛ yaikābjikulamaka mona hrīṃ hsphreṃ aiṃ || sarvasādhāraṇaṃ kaulaṃ brūmi anyopadeśataḥ |
pañcamaṃ tu padādisthaṃ hṛdayaṃ ca daśākṣaram || 40 ||
[Analyze grammar]

śiramaṣṭākṣaraṃ viddhi dvādaśārdhaṃ śikhā smṛtā |
dvisaptakaṃ ca kavacaṃ netraṃ saptākṣaraṃ śubham || 41 ||
[Analyze grammar]

astraṃ navākṣaraṃ proktaṃ jātayaśca pṛthakpṛthak |
kavacāntaṃ caturvaktraṃ pañcamaṃ tu tadagrataḥ || 42 ||
[Analyze grammar]

paripāṭistu vaktrāṇāmūrdhvavaktrāditaḥ kramāt |
eṣā sā samayā devī kulamārge vyavasthitā || 43 ||
[Analyze grammar]

sakalasthā tu sācārā aśeṣārthaviśodhikā |
kaulabhāṣoditā yā tu sā tu siddhā kulānvaye || 44 ||
[Analyze grammar]

aśeṣārthapradātārā anekārthaprabodhikā |
yāntyanena tu dehena khecaratvaṃ tadāśritāḥ || 45 ||
[Analyze grammar]

akṣarākṣarasantānaṃ yojayellakṣasaṅkhyayā |
kubjīśaguṇatulyo'sau hartā kartā svayaṃ prabhuḥ || 46 ||
[Analyze grammar]

khecarīṇāṃ padaṃ so hi paśyate hyavicārataḥ |
nirācāreṇa yogena cintayantaḥ kuleśvarīm || 47 ||
[Analyze grammar]

atha sāmānyarūpeṇa tadā bhūcaratāṃ vrajet |
kupitaḥ pātayecchailān śoṣayejjaladhīśvarān || 48 ||
[Analyze grammar]

sphoṭayecchailavṛkṣāṃśca taddhyānaguṇamāśritaḥ |
bhūcarīṇāṃ patitvaṃ ca kṣudrakarmopajīvinām || 49 ||
[Analyze grammar]

kurute vividhāścaryaṃ pūjyate sa śivo yathā |
yatra tiṣṭhatyasau deśe tatra vighnaṃ palāyate || 50 ||
[Analyze grammar]

kubjikāyāśca yā dūtī kālikā nāma viśrutā |
kālikākhye mahātantre svatantrā sā udaḥrtā || 51 ||
[Analyze grammar]

śṛṇuṣvekamanā bhadre jñānavijñānadāyinī |
sarvasiddhikarī devī sarvakāryaprasādhanī || 52 ||
[Analyze grammar]

vyāghrasiṃhagajavyālabhūtavetālaśatravaḥ |
smaraṇānnāśamāyānti vighnasaṅghāni yāni ca || 53 ||
[Analyze grammar]

praśnakāle parīkṣeta kumāryāveśapūrvikā |
śubhāśubhaṃ vadatyāśu yadbhūtaṃ yadbhaviṣyati || 54 ||
[Analyze grammar]

asyoddhāraṃ pravakṣyāmi yathāvadanupūrvaśaḥ |
aḥ-kha-madhyagataṃ gṛhya jha-pūrveṇa samanvitam || 55 ||
[Analyze grammar]

prathamamuddhṛtaṃ bījaṃ dvitīyaṃ ṇa-ha-sandhigam |
bheditaṃ tu ña-pūrveṇa etadvarṇadvayaṃ punaḥ || 56 ||
[Analyze grammar]

ā-sa-randhragataṃ gṛhya ya-sa-madhyagataṃ punaḥ |
dvitīyena tu sambhinnaṃ ṣaṣṭhaṃ vai bījamuttamam || 57 ||
[Analyze grammar]

prathamaṃ saptamaṃ jñeyaṃ dvitīyasya dvitīyakam |
aṣṭamamuddhṛtam bījaṃ navamaṃ bha-ña-madhyagam || 58 ||
[Analyze grammar]

ña-uttarasamāyuktaṃ śūnyamastakabhūṣitam |
ma-ṣa-madhyagataṃ gṛhya daśamaṃ kevalaṃ priye || 59 ||
[Analyze grammar]

ṣa-va-madhyagatoddhṛtya au-pūrveṇa tu bheditam |
ekādaśākṣaraṃ proktamai-ṭha-madhyagataṃ dadet || 60 ||
[Analyze grammar]

ña-pūrveṇa tu sambhinnaṃ daśadvitayamuttamam |
e-va-randhragataṃ gṛhya kevalaṃ tridaśaṃ punaḥ || 61 ||
[Analyze grammar]

ja-sa-madhyagataṃ gṛhya ai-au-madhyena āhatam |
caturdaśoddhṛtaṃ bījama-cha-sandhigataṃ punaḥ || 62 ||
[Analyze grammar]

kevalaṃ kathitaṃ bījaṃ daśapañcākṣaraṃ priye |
pa-dha-madhyagataṃ gṛhya ña-pūrveṇa tu bheditam || 63 ||
[Analyze grammar]

ṣoḍaśamuddhṛtaṃ bījaṃ sa-ya-madhyagataṃ dadet |
la-ṭha-madhyāsanāsīnaṃ jha-pūrveṇa tu bheditam || 64 ||
[Analyze grammar]

nādabindukalākrāntaṃ daśasaptakamuddhṛtam |
va-ma-madhyagatoddhṛtya ṭa-ṇa-madhyāsane sthitam || 65 ||
[Analyze grammar]

ṭa-pūrveṇa tu sambhinnaṃ śūnyayuktaṃ daśāṣṭamam |
vahniyuktaṃ mahāprāṇamaṃ-pūrveṇa tu bheditam || 66 ||
[Analyze grammar]

caturdaśasvarākrāntaṃ bindunādasaśaktigam |
viṃśamaṃ nyūnamekena uddhṛtaṃ bījamuttamam || 67 ||
[Analyze grammar]

ya-ḍha-madhyagataṃ gṛhya kevalaṃ viṃśamaṃ bhavet |
kha-pūrvavarṇamuddhṛtya tha-pūrvāsanasaṃsthitam || 68 ||
[Analyze grammar]

viṃśamekādhikaṃ bhadre aḥ-kha-madhyagataṃ punaḥ |
ṝ-pūrvāsanamārūḍhaṃ dvāviṃśatimudāhṛtam || 69 ||
[Analyze grammar]

da-ca-randhragatoddhṛtya ta-pūrvāsanasaṃsthitam |
viṃśatritayamākhyātaṃ ya-ja-madhyagataṃ punaḥ || 70 ||
[Analyze grammar]

pañcamasvarasaṃyuktaṃ caturviṃśatimaṃ punaḥ |
ga-pūrvaṃ tu samuddhṛtya caturthasvarasaṃyutam || 71 ||
[Analyze grammar]

pañcaviṃśa samākhyātamo-ṣa-madhyagataṃ punaḥ |
ai-pūrveṇa tu sambhinnaṃ ṣaḍviṃśakamudāhṛtam || 72 ||
[Analyze grammar]

sa-ta-madhyagataṃ cānyaṃ ṭa-pareṇa samāhatam |
saptāviṃśatimaṃ bhadre ā-sa-madhyagataṃ punaḥ || 73 ||
[Analyze grammar]

jha-pūrveṇa samāyuktamaṣṭāviṃśa tu pārvati |
punarevaṃ dadeddevi triṃśatyūnaṃ sabindukam || 74 ||
[Analyze grammar]

gha-na-madhyagataṃ gṛhya kevalaṃ triṃśamaṃ bhavet |
dha-ha-randhragataṃ devi vāyvāsanasamanvitam || 75 ||
[Analyze grammar]

triṃśamekādhikaṃ proktaṃ ka-ṣa-madhyagataṃ punaḥ |
tha-ṇa-madhyāsanārūḍhaṃ pañcamasvarayojitam || 76 ||
[Analyze grammar]

dvātriṃśamaṃ samākhyātaṃ kevalaṃ va-ṣa-madhyagam |
trayastriṃśa samuddiṣṭaṃ ṇa-tha-madhyagataṃ punaḥ || 77 ||
[Analyze grammar]

vahninā dīpitaṃ kṛtvā triṃśamaṃ caturādhikam |
sa-ta-randhragataṃ bījaṃ kevalaṃ sṛṣṭisaṃyutam || 78 ||
[Analyze grammar]

pañcatriṃśa smṛtā varṇāḥ pañcapraṇavasampuṭāḥ |
yojitavyā mahāvidyā kālikā siddhikāṅkṣiṇā || 79 ||
[Analyze grammar]

adṛśīkaraṇe hyeṣā sarvasampadadāyinī |
na deyā duṣṭabuddhīnāṃ devīdūtyā mahābalā || 80 ||
[Analyze grammar]

dūtī tu kathitā hyevaṃ mudrābandhamataḥ śṛṇu |
padmāsanasthito yogī samakāya ṛjuḥśiraḥ || 81 ||
[Analyze grammar]

recya vāyuṃ svakāddehātpunarākṛṣya dhārayet |
hṛdaye yaḥ sthito granthistasya nābhau kṣipenmanaḥ || 82 ||
[Analyze grammar]

mantraṃ caiva tathātmānamekīkṛtya trayaṃ budhaḥ |
daṇḍākāraṃ nayet'tāvad yāvadbrahmabilāntagam || 83 ||
[Analyze grammar]

tatsthānātprerayettūrṇaṃ mahāyānena sundari |
karābhyāṃ caiva tarjanyāṃ pīḍayeta punaḥ punaḥ || 84 ||
[Analyze grammar]

lalanāghaṇṭike yojya pañcamaṃ sthānamākramet |
ākramedguhyacakraṃ tu karaṇaṃ cordhvamūlakam || 85 ||
[Analyze grammar]

lagne granthitrayaṃ devi khagatirnātra saṃśayaḥ |
aṅgaṣaṭkaṃ śṛṇuṣvedaṃ kubjikāyāḥ kuleśvari || 86 ||
[Analyze grammar]

hṛdayena tu devyāyāḥ kṣobhayeccāsurīgaṇam |
navalakṣakṛte jāpye rājikālavaṇe hute || 87 ||
[Analyze grammar]

rājarājeśvarāṇāṃ tu martyaloke'thavā patiḥ |
sāmānyajapahomena sadyaḥsampadadāyinaḥ || 88 ||
[Analyze grammar]

strījanaṃ kṣobhayetsarvaṃ bālavṛddhayuvānpaśūn |
śiro'dhiṣṭhitayogena bhūtavetālarākṣasān || 89 ||
[Analyze grammar]

yakṣiṇīyakṣakanyāśca piśācīnāṃ ca sādhanam |
kurute vividhāścaryaṃ phalapuṣpādikarṣaṇam || 90 ||
[Analyze grammar]

yakṣiṇyākarṣaṇaṃ devi mṛtakotthāpanādikam |
sākinīkulasāmānyaḥ pāśacchedaṃ paśugraham || 91 ||
[Analyze grammar]

kurute vividhāścaryaṃ śiraḥsiddho hyanekadhā |
asiddhasya tu karmāṇi karmayogādvadāmyaham || 92 ||
[Analyze grammar]

aśaktah sādhane vīrastasyedaṃ dveṣaṇaṃ prati |
śiroruhasamutpannā caṇḍālī juṣṭapūrvikā || 93 ||
[Analyze grammar]

rakṣaṇārthaṃ tu sā dūtī śāsane sampratiṣṭhitā |
paṭhanādeva saṃsiddhā japahomavivarjitā || 94 ||
[Analyze grammar]

śiraso vaśagā dūtī tadājñā nigrahātmikā || 95 ||
[Analyze grammar]

oṃ hāsvā ṭpha 2 hūṃ 2 sagra 2 yaramā kaṃmu-a 2 capa 2 madha 2 hada 2 naha ṇiridhāṅgaṭvākhalapāka ṇikṣabhasamāṃradhiru līṇḍācāṣṭaju tivagabha mona oṃ || 96 ||
[Analyze grammar]

vilomena kṛtābhyāsamuddharedupadeśataḥ |
sampūjya yoginīṣaṭkaṃ rāmaṇīśirasānvitam || 97 ||
[Analyze grammar]

dāghamutpādayetprathamaṃ lekhya mātrā na saṃśayaḥ |
ṣaḍasrapuramadhyasthaṃ rakāraṃ tu adhordhvataḥ || 98 ||
[Analyze grammar]

rakāraṃ tu tadevaṃ syādbahiṣkoṇe pṛthakpṛthak |
ṣaṭprakāraṃ pradātavyaṃ jvālāsañchannalāñchitam || 99 ||
[Analyze grammar]

kopakāle samutpanne citivastre nṛcarmaje |
likhitavyaṃ sakruddhena viṣonmattarasena ca || 100 ||
[Analyze grammar]

śmaśānāṅgārasaṃyuktaṃ sādhyanāmaṃ tu madhyataḥ |
likhitvā tāpayetpaścājjvaro bhavati dāruṇaḥ || 101 ||
[Analyze grammar]

jvaramutpādayitvā tu sadantamānayecchiraḥ |
pūrvadravyairlikhitvā tu nāma tasya gale kṣipet || 102 ||
[Analyze grammar]

viparītamukhaṃ kṛtvā ūrdhvagrīvaṃ yathā bhavet |
tathā saṃsthāpayedbhūmau kapālaṃ mantravitsudhīḥ || 103 ||
[Analyze grammar]

śmaśāne vā nadītīre kṛtvā vedīṃ tadūrdhvataḥ |
paścāddhomaṃ prakurvīta ugradravyaiḥ samāhitaḥ || 104 ||
[Analyze grammar]

viṣeṇa gandhakenaiva kunaṭyā tālakena ca |
rājikālavaṇenaiva nimbapattraistrisaptakam || 105 ||
[Analyze grammar]

prathame'hani chāgāntraṃ raktāktaṃ homayedbudhaḥ |
paścāddhyānaṃ prakurvīta kṛṣṇavarṇaṃ sudāruṇam || 106 ||
[Analyze grammar]

jvalantaṃ pādasandhīni mastakāntaṃ vicintayet |
rakāraṃ tu lalāṭasthaṃ japenmantraṃ punaḥ punaḥ || 107 ||
[Analyze grammar]

homamaṇḍalakaṃ yacca caturasraṃ vajralāñchitam |
evaṃ vai bhavate kālo yadi sākṣātsacīpatiḥ || 108 ||
[Analyze grammar]

evaṃ nigrahamākhyātaṃ śirodevyāḥ samudbhavam |
caṇḍālīti prayogo'yaṃ gopitavyaṃ prayatnataḥ || 109 ||
[Analyze grammar]

śāsanasya ca yo dveṣṭā yo dveṣṭā guravopari |
teṣvamoghinī cāṇḍālī yojayetparamārthataḥ || 110 ||
[Analyze grammar]

lakṣam-eke kṛte jāpye vācāmātreṇa mārayet |
ato'rthaṃ gopayeddevi siddhājñāmoghacaṇḍikā || 111 ||
[Analyze grammar]

śirodūtī parā hyeṣā kṣudrakarmasvanekadhā |
sarvaṃ svacchandadeveśī kariṣyati śikhojjvalā || 112 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kubjikamatatantra Chapter 7

Cover of edition (2004)

A Journey in the World of the Tantras
by Mark S.G. Dyczkowski (2004)

[Indica Books, Varanasi]

Buy now!
Like what you read? Consider supporting this website: