Katyayana-smriti [sanskrit]

by Manmatha Nath Dutt | 2006 | 9,945 words | ISBN-10: 8171102794

The Sanskrit edition of the Katyayana-smriti referencing the English translation and grammatical analysis. The Katyayana-smriti is one of the minor works on Dharmashastra as mentioned in the Yajnavalkya-smriti. Katyayana is the author of a clear and full treatise on law and also wrote on grammar and other subjects. Alternative titles: Kātyāyanasmṛti (कात्यायनस्मृतिः), Kātyāyana-smṛti (कात्यायन-स्मृति).

svaśaktyapahṛtaṃ naṣṭaṃ svayaṃ āptaṃ ca yadbhavet |
etatsarvaṃ pitā putrairvibhāge naiva dāpyate || 1 [866] ||
[Analyze grammar]

parabhaktopayogena vidyā prāptānyatastu yā |
tayā prāptaṃ dhanaṃ yattu vidyāprāptaṃ taducyate || 2 [867] ||
[Analyze grammar]

upanyaste tu yallabdhaṃ vidyayā paṇapūrvakam |
vidyādhanaṃ tu tadvidyādvibhāge na vibhajyate || 3 [868] ||
[Analyze grammar]

śiṣyādārtvijyataḥ praśnātsaṃdigdhapraśnanirṇayāt |
svajñānaśaṃsanādvādāllabdhaṃ prādhyayanācca yat |
vidyādhanaṃ tu tatprāhurvibhāge na vibhajyate || 4 [869] ||
[Analyze grammar]

śilpiṣvapi hi dharmo'yaṃ mūlyācyaccādhikaṃ bhavet || 5 [870] ||
[Analyze grammar]

paraṃ nirasya yallabdhaṃ vidyāto dyūtapūrvakam |
vidyādhanaṃ tu tadvidyānna vibhājyaṃ bṛhaspatiḥ || 6 [871] ||
[Analyze grammar]

vidyāpratijñayā labdhaṃ śiṣyādāptaṃ ca yadbhavet |
ṛtviṅnyāyena yallabdhaṃ etadvidyādhanaṃ bhṛguḥ || 7 [872] ||
[Analyze grammar]

vidyābalakṛtaṃ caiva yājyataḥ śiṣyatastathā |
etadvidyādhanaṃ prāhuḥ sāmānyaṃ yadato'nyathā || 8 [873] ||
[Analyze grammar]

kule vinītavidyānāṃ bhrātṝṇāṃ pitṛto'pi vā |
śauryaprāptaṃ tu yadvittaṃ vibhājyaṃ tadbṛhaspatiḥ || 9 [874] ||
[Analyze grammar]

nāvidyānāṃ tu vaidyena deyaṃ vidyādhanātkvacit |
samavidyādhikānāṃ tu deyaṃ vaidyena taddhanam || 10 [875] ||
[Analyze grammar]

āruhya saṃśayaṃ yatra prasabhaṃ karma kurvate |
tasminkarmaṇi tuṣṭena prasādaḥ svāminā kṛtaḥ |
tatra labdhaṃ tu yatkiñcitdhanaṃ śauryeṇa tadbhavet || 11 [876] ||
[Analyze grammar]

śauryaprāptaṃ vidyayā ca strīdhanaṃ caiva yatsmṛtam |
etatsarvaṃ vibhāge tu vibhājyaṃ naiva rikthibhiḥ || 12 [877] ||
[Analyze grammar]

dhvajāhṛtaṃ bhavedyattu vibhājyaṃ naiva tatsmṛtam |
saṃgrāmādāhṛtaṃ yattu vidrāvya dviṣatāṃ valam |
svāmyarthe jīvitaṃ tyaktvā taddhvajāhṛtaṃ ucyate || 13 [878] ||
[Analyze grammar]

yallabdhaṃ dānakāle tu svajātyā kanyayā saha |
kanyāgataṃ tu tadvittaṃ śuddhaṃ vṛddhikaraṃ smṛtam || 14 [879] ||
[Analyze grammar]

vaivāhikaṃ tu tadvidyādbhāryayā yatsahāgatam |
dhanaṃ evaṃvidhaṃ sarvaṃ vijñeyaṃ dharmasādhakam || 15 [880] ||
[Analyze grammar]

vivāhakāle yatkiṃcidvarāyoddiśya dīyate |
kanyāyāstaddhanaṃ sarvaṃ avibhājyaṃ ca bandhubhiḥ || 16 [881] ||
[Analyze grammar]

dhanaṃ patraniviṣṭaṃ tu dharmārthaṃ ca nirūpitam |
udakaṃ caiva dāsaśca nibandho yaḥ kramāgataḥ || 17 [882] ||
[Analyze grammar]

dhṛtaṃ vastraṃ alaṃkāro nānurūpaṃ tu yadbhavet |
yathā kālopayogyāni tathā yojyāni bandhubhiḥ || 18 [883] ||
[Analyze grammar]

gopracāraśca rakṣā ca vastraṃ yaccāṅgayojitam |
prayojyaṃ na vibhajyeta dharmārthaṃ ca bṛhaspatiḥ || 19a [884a] ||
[Analyze grammar]

deśasya jāteḥ saṅghasya dharmo grāmasya yo bhṛguḥ |
uditaḥ syātsa tenaiva dāyabhāgaṃ prakalpayet || 19b [884b] ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Katyayana-smriti Chapter 72

Cover of edition (2006)

Sixteen Minor Smrtis: 2 Volumes
by Manmatha Nath Dutt (2006)

Sanskrit Text, English Translation, Notes and an Introduction

Buy now!
Like what you read? Consider supporting this website: