Katyayana-smriti [sanskrit]

by Manmatha Nath Dutt | 2006 | 9,945 words | ISBN-10: 8171102794

The Sanskrit edition of the Katyayana-smriti referencing the English translation and grammatical analysis. The Katyayana-smriti is one of the minor works on Dharmashastra as mentioned in the Yajnavalkya-smriti. Katyayana is the author of a clear and full treatise on law and also wrote on grammar and other subjects. Alternative titles: Kātyāyanasmṛti (कात्यायनस्मृतिः), Kātyāyana-smṛti (कात्यायन-स्मृति).

pracchāditaṃ yadi dhanaṃ punarāsādya tatsamam |
bhajeranbhrātṛbhiḥ sārdhaṃ abhāve hi pituḥ sutāḥ || 1 [885] ||
[Analyze grammar]

anyonyāpahṛtaṃ dravyaṃ durvibhaktaṃ ca yadbhavet |
paścātprāptaṃ vibhajyeta samabhāgena tadbhṛguḥ || 2 [886] ||
[Analyze grammar]

vibhaktenaiva yatprāptaṃ dhanaṃ tasyaiva tadbhavet |
hṛtaṃ naṣṭaṃ ca yallabdhaṃ prāguktaṃ ca punarbhajet || 3 [887] ||
[Analyze grammar]

bandhunāpahṛtaṃ dravyaṃ balānnaiva pradāpayet |
bandhūnāṃ avibhaktānāṃ bhogaṃ naiva pradāpayet || 4 [888] ||
[Analyze grammar]

kṣetraṃ sādhāraṇaṃ tyaktvā yo'nyadeśaṃ samāśritaḥ |
tadvaṃśyasyāgatasyāṃśaḥ pradātavyo na saṃśayaḥ || 5 [889] ||
[Analyze grammar]

tṛtīyaḥ pañcamo vāpi saptamaścāpi yo bhavet |
janmanāṃ aparijñāne labhetāṃśaṃ kramāgatam || 6 [890] ||
[Analyze grammar]

yaṃ paraṃparayā maulāḥ sāmantāḥ svāminaṃ viduḥ |
tadanvayasyāgatasya dātavyā gotajairmahī || 7 [891] ||
[Analyze grammar]

vibhaktāḥ pitṛvittāccedakatra prativāsinaḥ |
vibhajeyuḥ punardvyaṃśaṃ sa labhetodayo yataḥ || 8 [892] ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Katyayana-smriti Chapter 73

Cover of edition (2006)

Sixteen Minor Smrtis: 2 Volumes
by Manmatha Nath Dutt (2006)

Sanskrit Text, English Translation, Notes and an Introduction

Buy now!
Like what you read? Consider supporting this website: