Katyayana-smriti [sanskrit]

by Manmatha Nath Dutt | 2006 | 9,945 words | ISBN-10: 8171102794

The Sanskrit edition of the Katyayana-smriti referencing the English translation and grammatical analysis. The Katyayana-smriti is one of the minor works on Dharmashastra as mentioned in the Yajnavalkya-smriti. Katyayana is the author of a clear and full treatise on law and also wrote on grammar and other subjects. Alternative titles: Kātyāyanasmṛti (कात्यायनस्मृतिः), Kātyāyana-smṛti (कात्यायन-स्मृति).

sakalaṃ dravyajātaṃ yadbhāgairgṛhṇanti tatsamaiḥ |
pitaro bhrātaraścaiva vibhāgo dharmya ucyate || 1 [838] ||
[Analyze grammar]

paitāmahaṃ samānaṃ syātpituḥ putrasya cobhayoḥ |
svayaṃ copārjite pitrā na putraḥ svāmyaṃ arhati || 2 [839] ||
[Analyze grammar]

paitāmahaṃ ca pitryaṃ ca yaccānyatsvayaṃ arjitam |
dāyādānāṃ vibhāge tu sarvaṃ etadvibhajyate || 3 [840] ||
[Analyze grammar]

dṛśyamānaṃ vibhajyeta gṛhaṃ kṣetraṃ catuṣpadam |
gūḍhadravyābhiśaṅkāyāṃ pratyayastatra kīrtitaḥ || 4 [841] ||
[Analyze grammar]

gṛhopaskaravāhyāśca dohyābharaṇakarmiṇaḥ |
dṛśyamānā vibhajyante kośaṃ gūḍhe'bravīdbhṛguḥ || 5 [842] ||
[Analyze grammar]

jīvadvibhāge tu pitā naikaṃ putraṃ viśeṣayet |
nirbhājayenna caivaikaṃ akasmātkāraṇaṃ vinā || 6 [843] ||
[Analyze grammar]

saṃprāptavyavahārāṇāṃ vibhāgaśca vidhīyate |
puṃsāṃ ca ṣoḍaśe varṣe jāyate vyavahāritā || 7 [844] ||
[Analyze grammar]

aprāptavyavahārāṇāṃ ca dhanaṃ vyayavivarjitam |
nyaseyurbandhumitreṣu proṣitānāṃ tathaiva ca || 8a [845a] ||
[Analyze grammar]

proṣitasya tu yo bhāgo rakṣeyuḥ sarva eva tam |
bālaputre mṛte rikthaṃ rakṣyaṃ tattantubandhubhiḥ |
paugaṇḍāḥ paratastaṃ tu vibhajeranyathāṃśataḥ || 8b [845b] ||
[Analyze grammar]

bhrātrā pitṛvyamātṛbhyāṃ kuṭumbārthaṃ ṛṇaṃ kṛtam |
vibhāgakāle deyaṃ tad rikthibhiḥ sarvaṃ eva tu || 9 [846] ||
[Analyze grammar]

tadṛṇaṃ dhanine deyaṃ nānyathaiva pradāpayet |
bhāvitaṃ cetpramāṇena virodhātparato yadā || 10 [847] ||
[Analyze grammar]

dharmārthaṃ prītidattaṃ ca yadṛṇaṃ syānniyojitam |
taddṛśyamānaṃ vibhajenna dānaṃ paitṛkāddhanāt || 11 [848] ||
[Analyze grammar]

pitryaṃ pitryarṇasaṃśuddhaṃ ātmīyaṃ cātmanā kṛtam |
ṛṇaṃ evaṃvidhaṃ śodhyaṃ vibhāge bandhubhiḥ saha || 12 [849] ||
[Analyze grammar]

ṛṇaṃ prītipradānaṃ ca dattvā śeṣaṃ vibhājayet || 13 [850] ||
[Analyze grammar]

dvyaṃśaharo'rdhaharo vā putravittārjanātpitā |
mātāpi pitari prete putratulyāṃśabhāginī || 14 [851] ||
[Analyze grammar]

yathā yathā vibhāgāptaṃ dhanaṃ yāgārthatāṃ iyāt |
tathā tathā vidhātavyaṃ vidvadbhirbhāgagauravam || 15 [852] ||
[Analyze grammar]

loke rikthavibhāge'pi na kaścitprabhutāṃ iyāt |
bhoga eva tu kartavyo na dānaṃ na ca vikrayaḥ || 16 [853] ||
[Analyze grammar]

vibhaktā avibhaktā vā dāyādāḥ sthāvare samāḥ |
eko hyanīśaḥ sarvatra dānādhamanavikraye || 17 [854] ||
[Analyze grammar]

avibhakte'nuje prete tatsutaṃ rikthabhāginam |
kurvīta jīvanaṃ yena labdhaṃ naiva pitāmahāt || 19 [855] ||
[Analyze grammar]

labhetāṃśaṃ sa pitryaṃ tu pitṛvyāttasya vā sutāt |
sa evāṃśastu sarveṣā bhrātṝṇāṃ nyāyato bhavet |
labheta tatsuto vāpi nivṛttiḥ parato bhavet || 19 [856] ||
[Analyze grammar]

utpanne caurase putre caturthāṃśaharāḥ sutāḥ |
savarṇā asavarṇāstu grāsācchādanabhājanāḥ || 20 [857] ||
[Analyze grammar]

kanyakānāṃ tvadattānāṃ caturto bhāga iṣyate |
putrāṇāṃ tu trayo bhāgāḥ sāmyaṃ tvalpadhane smṛtam || 21 [858] ||
[Analyze grammar]

kṣetrikasya matenāpi phalaṃ utpādayettu yaḥ |
tasyeha bhāginau tau tu na phalaṃ hi vinaikataḥ || 22 [859] ||
[Analyze grammar]

klībaṃ vihāya patitaṃ yā punarlabhate patim |
tasyāṃ paunarbhavo jāto vyaktaṃ utpādakasya saḥ || 23 [860] ||
[Analyze grammar]

na mūtraṃ phenilaṃ yasya viṣṭhā cāpsu nimajjati |
meḍhraśconmādaśukrābhyāṃ hīnaḥ klībaḥ sa ucyate || 24 [861] ||
[Analyze grammar]

akramoḍhāsutaścaiva sagotrādyastu jāyate |
pravrajyāvasitaścaiva na rikthaṃ teṣu cārhati || 25 [862] ||
[Analyze grammar]

akramoḍhāsutastvṛkthī savarṇaśca yadā pituḥ |
asavarṇaprasūtaśca kramoḍhāyāṃ ca yo bhavet || 26 [863] ||
[Analyze grammar]

pratilomaprasūtā yā tasyāḥ putro na rikthabhāk |
grāsācchādanaṃ atyantaṃ deyaṃ tadbandhubhirmatam || 27 [864] ||
[Analyze grammar]

bandhūnāṃ apyabhāve tu pitṛdravyaṃ tadāpnuyāt |
apitryaṃ draviṇaṃ prāptaṃ dāpanīyā na bāndhavāḥ || 28 [865] ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Katyayana-smriti Chapter 71

Cover of edition (2006)

Sixteen Minor Smrtis: 2 Volumes
by Manmatha Nath Dutt (2006)

Sanskrit Text, English Translation, Notes and an Introduction

Buy now!
Like what you read? Consider supporting this website: