Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 1

tuṣṭena yena dehārdham apy umāyai samarpitam |
sa vo dadātvabhimataṃ varadaḥ pārvatīpatiḥ || 1 ||
[Analyze grammar]

niśi vighnajito vo 'vyāttāṇḍavoddaṇḍitaḥ karaḥ |
śoṇaścandrātapatrasya tanvanvidrumadaṇḍatām || 2 ||
[Analyze grammar]

tato vatseśvarasutas tās tās trailokyasundarīḥ |
bhāryā dadhānas tāṃ cādyāṃ devīṃ madanamañcukām || 3 ||
[Analyze grammar]

naravāhanadatto 'tra kauśāmbyāṃ gomukhādibhiḥ |
uvāsa saha saṃpūrṇakāmaḥ pitṛvibhūtibhiḥ || 4 ||
[Analyze grammar]

tasyābhīṣṭavadhūsaṅgasukhāmṛtamanoramāḥ |
nṛttagītakathālāparamyāste divasā yayuḥ || 5 ||
[Analyze grammar]

athaikadā sa tāmagryāṃ kāntāṃ madanamañcukām |
na dadarśāvarodhāntarna vā parijanaṃ kva cit || 6 ||
[Analyze grammar]

tām anālokayan kāntāṃ sa jagāma vivarṇatām |
rajanīvirahadhvastakāntir indur ivoṣasi || 7 ||
[Analyze grammar]

cittaṃ jijñāsituṃ kiṃ nu cchannā syātkvāpi me priyā |
kiṃ vāparādhaleśātsā kuto 'pi kupitaiva me || 8 ||
[Analyze grammar]

māyayācchāditā kenāpyathavāpahṛtā nu kim |
ityanekavikalpaughavihvalo 'tha babhūva saḥ || 9 ||
[Analyze grammar]

anveṣayanyadā naiva labhate sma kuto 'pi tām |
saṃtepe sa tadoddāmatadviyogadavāgninā || 10 ||
[Analyze grammar]

upetya jñātavṛttāntas tasya vatseśvaraḥ pitā |
mātaraḥ sacivā bhṛtyāḥ sarve vihvalatāṃ yayuḥ || 11 ||
[Analyze grammar]

hāracandanacandrāṃśumṛṇālanalinīdalaiḥ |
vavṛdhe tasya saṃtāpo na jagāma śamaṃ punaḥ || 12 ||
[Analyze grammar]

kaliṅgasenā sadyaś ca vihīnā sutayā tayā |
vidyādharīva vibhraṣṭavidyā saṃmūḍhatāṃ yayau || 13 ||
[Analyze grammar]

atha tatrābravīdekā vṛttāntaḥpurarakṣikā |
naravāhanadattāgre sarveṣvākarṇayatsvidam || 14 ||
[Analyze grammar]

harmyāgre tāṃ tadā kanyāṃ satīṃ madanamañcukām |
dṛṣṭvāvatīrya nabhasaḥ sadyo vidyādharo yuvā || 15 ||
[Analyze grammar]

yo 'sau mānasavegākhyo nāmoktvā samayācata |
kaliṅgasenām abhyetya dehyetāṃ me sutāmiti || 16 ||
[Analyze grammar]

tenaitayā niṣiddhena satā gatvā yathāgatam |
idānīṃ guptamāgatya hṛtā sā kiṃ na māyayā || 17 ||
[Analyze grammar]

paradāragṛhaṃ naiva divyā yady api kurvate |
tathāpyamārgaṃ mārgaṃ vā rāgāndhaḥ ko hi paśyati || 18 ||
[Analyze grammar]

śrutvaitaccittamākopavimarśavirahotplutam |
naravāhanadattasya jajñe vīciṣvivāmbujam || 19 ||
[Analyze grammar]

rumaṇvānatha vakti sma purīyaṃ rakṣyate 'bhitaḥ |
praveśanirgamau neha vidyete gamanaṃ vinā || 20 ||
[Analyze grammar]

haraprasādāc cāsty asyā nāniṣṭaṃ tad iha sthitā |
kva citpraṇayakopātsā tathā ca śrūyatāṃ kathā || 21 ||
[Analyze grammar]

muniḥ purāṅgirā nāma vivāhārthamayācata |
aṣṭāvaktrasya tanayāṃ sāvitrīṃ nāma kanyakām || 22 ||
[Analyze grammar]

aṣṭāvakro na tāṃ tasmai dadāvaṅgirase sutām |
saguṇāyāpi sāvitrīmanyasmai pūrvakalpitām || 23 ||
[Analyze grammar]

tatas tadbhrātṛtanayamaśrutāṃ nāma so 'ṅgirāḥ |
upayeme tayā sākaṃ sa tasthau bhāryayā sukham || 24 ||
[Analyze grammar]

sā ca bhāryāsya vetti sma sāvitrīṃ pūvavāñchitām |
ekadā so 'ṅgirā maunī japannāsīcciraṃ muniḥ || 25 ||
[Analyze grammar]

bhāryātha sā taṃ papraccha muhuḥ sapraṇayāśrutā |
ciraṃ kimāryaputraivaṃ cintayasyucyatāmiti || 26 ||
[Analyze grammar]

priye dhyāyāmi sāvitrīmity ukte tena sāśrutā |
sāvitrīṃ tāṃ munisutāṃ matvātmani cukopa ha || 27 ||
[Analyze grammar]

durbhago 'yamiti tyaktuṃ dehaṃ gatvā vanaṃ ca sā |
śubhaṃ bharturanudhyāya kaṇṭhe pāśaṃ samarpayat || 28 ||
[Analyze grammar]

mā putri sāhasaṃ kārṣīḥ patyā dhyātā na te 'ṅganā |
dhyātāhaṃ tena sāvitrīty uktvā pāśādrarakṣa tām || 29 ||
[Analyze grammar]

prakaṭībhūya gāyatrī sākṣasūtrakamaṇḍaluḥ |
bhaktānukampinī caitāṃ samāśvāsya tirodadhe || 30 ||
[Analyze grammar]

ahaiṣāṅgirasā bhartrā saṃprāptānviṣyatā vanāt |
tadevaṃ duḥsahaṃ strīṇāmiha praṇayakhaṇḍanam || 31 ||
[Analyze grammar]

tatsvalpenāparādhena kupiteha kva citsthitā |
anveṣyā śaṃbhurakṣyā sā rājaputravadhūḥ punaḥ || 32 ||
[Analyze grammar]

evaṃ rumaṇvatā prokte rājā vatseśvaro 'bravīt |
evametan na duritaṃ tasyāḥ saṃbhāvyate yataḥ || 33 ||
[Analyze grammar]

naravāhanadattasya bhāryā devavinirmitā |
kāmāṃśasyāvatīrṇaiṣā ratirmadanamañcukā || 34 ||
[Analyze grammar]

asau vidyādharaiśvaryaṃ divyaṃ kalpaṃ sahānayā |
kariṣyatīti divyā vāgabravīnna ca tanmṛṣā || 35 ||
[Analyze grammar]

tadeṣānviṣyatāṃ samyagiti rājñodite svayam |
naravāhanadattaḥ sa tadavastho 'pi niryayau || 36 ||
[Analyze grammar]

yathāyathā hi cinvāno na tāṃ prāpa tathātathā |
teṣu teṣu pradeśeṣu sonmāda iva so 'bhramat || 37 ||
[Analyze grammar]

opete tatpurāt tasmin pihitadvārakā gṛhāḥ |
tadduḥkhadarśanodvegād iva saṃmīlitekṣaṇāḥ || 38 ||
[Analyze grammar]

vaneṣu taṃ ca pṛcchantaṃ calatpallavapāṇayaḥ |
na sā dṛṣṭā tavāsmābhir ityūcuriva pādapāḥ || 39 ||
[Analyze grammar]

udyāneṣūtpatantaś ca khagāstasmai vicinvate |
itaḥ sā na gatetyevaṃ śaśaṃsuriva sārasāḥ || 40 ||
[Analyze grammar]

marubhūtirhariśikho gomukhaḥ savasantakaḥ |
te te ca sacivā bhremustāmanveṣṭuṃ samantataḥ || 41 ||
[Analyze grammar]

atrāntare vegavatī nāma vidyādharī kila |
kanyā dṛṣṭacarodāravapurmadanamañcukā || 42 ||
[Analyze grammar]

tadīyaṃ rūpamāsthāya tasthāvupavanāntare |
āgatyaikākinī svair amatrāśokataroradhaḥ || 43 ||
[Analyze grammar]

tāṃ dadarśa vicinvāno marubhūtiḥ paribhraman |
sadyo viśalyakaraṇīṃ saśalyasyeva cetasaḥ || 44 ||
[Analyze grammar]

naravāhanadattaṃ taṃ gatvā hṛṣṭo jagāda saḥ |
samāśvasihi dṛṣṭā te mayodyāne sthitā priyā || 45 ||
[Analyze grammar]

ityevoktavatā tena sākaṃ tatkṣaṇam eva saḥ |
naravāhanadattas tadudyānaṃ mudito yayau || 46 ||
[Analyze grammar]

tatrātivirahaklānto bhāryāsṃ madanamañcukām |
tāmapaśyatsa tṛṣito vāridhārāmivādhvagaḥ || 47 ||
[Analyze grammar]

dṛṣṭvaivāliṅgituṃ tāṃ ca bhṛśārto yāvadicchati |
tāvat sā taṃ jagādaivaṃ dhūrtā pariṇayaiṣiṇī || 48 ||
[Analyze grammar]

māṃ tvaṃ saṃprati mā sprākṣīḥ śṛṇu tāvadvaco mama |
mayopayācitā yakṣāstvatprāptyai prāgvivāhataḥ || 49 ||
[Analyze grammar]

vivāhe vaḥ pradāsyāmi svahastena balīniti |
vivāhakāle te tasminmama prāṇeśa vismṛtāḥ || 50 ||
[Analyze grammar]

tatkopāttair ahamito yakṣair apahṛtābhavam |
gaccha bhūyo vivāhaṃ taṃ kṛtvā dattvā baliṃ ca naḥ || 51 ||
[Analyze grammar]

nijaṃ patim upeyāstvaṃ nānyathā te śivaṃ bhavet |
ity uktvā tair ihānīya yakṣair muktāsmi sāṃpratam || 52 ||
[Analyze grammar]

tanmāṃ pariṇayasvāśu punaryāvaddadāmy aham |
yakṣebhyo 'bhimatāsṃ pūjāṃ tataḥ pūraya vāñchitam || 53 ||
[Analyze grammar]

tac chrutvaiva samāhūya śāntisomaṃ purohitam |
kṣaṇātsaṃbhṛtya saṃbhārānmāyāmadanamañcukām || 54 ||
[Analyze grammar]

vidyādharīṃ vegavatīm upayeme sa tatkṣaṇam |
naravāhanadattas tāṃ viyogakṣaṇakātaraḥ || 55 ||
[Analyze grammar]

prahṛṣṭavatsarājo 'tha devyānandī mahotsavaḥ |
nandatkaliṅgaseno 'bhūt tatrātodyaravākulaḥ || 56 ||
[Analyze grammar]

dadau baliṃ ca yakṣebhyo māyāmadanamañcukā |
vidyādharī svahastena sā madyapiśitādibhiḥ || 57 ||
[Analyze grammar]

naravāhanadatto 'tha vāsakasthastayā saha |
papau sa sotsavaḥ pānaṃ pānaśauṇḍo 'pi tadgirā || 58 ||
[Analyze grammar]

siṣeve ca tayā sākaṃ jīvalokasukhaṃ tataḥ |
chāyayeva dinādhīśaḥ parivartitarūpayā || 59 ||
[Analyze grammar]

rahaḥsthā cābravītsā taṃ suptā nāhaṃ priya tvayā |
sahasā mukhamudghāṭya vīkṣaṇīyeha saṃprati || 60 ||
[Analyze grammar]

tac chrutvā sa kim etat syād iti yāvat sakautukaḥ |
suptāyā rājaputro 'syā mukhamanyedyurīkṣate || 61 ||
[Analyze grammar]

tāvadanyaiva sā kāpi na sā madanamañcukā |
svāpavelāvaśadhvastamāyārūpavivartanā || 62 ||
[Analyze grammar]

tataḥ sa jāgrad evāsīd yāvat prabubudhe 'tra sā |
kā tvaṃ satyaṃ vadety evam atha tāṃ pṛcchati sma saḥ || 63 ||
[Analyze grammar]

sāpy anidropaviṣṭaṃ taṃ dṛṣṭvā rūpe nije sthitā |
vaktuṃ pracakrame jātapratibhedā manasvinī || 64 ||
[Analyze grammar]

śṛṇvidānīṃ bravīmyetadyathāvastu tava priya |
astyāṣāḍhapuraṃ nāma vidyādharapuraṃ giriḥ || 65 ||
[Analyze grammar]

tatra vegavato rājñaḥ putro vidyādharādhipaḥ |
asti mānasavegākhyo rājā bhujabaloddhataḥ || 66 ||
[Analyze grammar]

tasya vegavatī nāma bhaginyasmi kanīyasī |
sa ca bhrātā na me vidyāṃ dātumaicchadatidviṣan || 67 ||
[Analyze grammar]

tato mayā tāḥ kleśena tapovanagatātpituḥ |
prāptāstadvarataścaitāḥ sarvādhikabalā mama || 68 ||
[Analyze grammar]

sāhaṃ dṛṣṭavatī dīnāmudyāne rakṣibhir vṛtām |
āṣāḍhādripure tasminsthitāṃ madanamañcukām || 69 ||
[Analyze grammar]

māyayāpahṛtā tena bhrātrā me dayitā tava |
rāvaṇeneva duḥkhārtā rāmabhadrasya jānakī || 70 ||
[Analyze grammar]

anicchantī ca sā sādhvī tenākrāntuṃ na śakyate |
strīṇāṃ haṭhopabhoge hi śāpastasyāsti mṛtyujaḥ || 71 ||
[Analyze grammar]

tatastena prayuktāhaṃ kubhrātrā tatprabodhane |
tasyāḥ samīpamagamaṃ tvatpralāpamayātmanaḥ || 72 ||
[Analyze grammar]

tatprasaṅgāc ca kāmājñātulye tvannāmnyudīrite |
tayā sādhvyā tvadekāgramidaṃ jātaṃ mano mama || 73 ||
[Analyze grammar]

sa te patiḥ syādyanāmni śrute smaravaśā bhaveḥ |
ityādyaś ca tadā devīsvapnādeśo mayā smṛtaḥ || 74 ||
[Analyze grammar]

saṃsmṛtya grāhayitvā tāṃ dhṛtiṃ madanamañcukām |
tadrūpaṇe mayāgatya yuktyātmeha vivāhitaḥ || 75 ||
[Analyze grammar]

tadehi yatra tvadbhāryā sthitā madanamañcukā |
tatraiva tatkṛpāviṣṭā prāṇeśa tvāsṃ nayāmy aham || 76 ||
[Analyze grammar]

tvatpriyeti tavevāhaṃ sapatnyā api kiṃkarī |
mamātmanirapekṣā hi kāpi tvatpremavaśyatā || 77 ||
[Analyze grammar]

ity uktvā sā svavidyānāṃ balādvegavatī niśi |
naravāhanadattaṃ taṃ gṛhītvodapatan nabhaḥ || 78 ||
[Analyze grammar]

śanaiḥ prayāti sā vyomnā yāvattāvadadarśanāt |
jāyāpatyostayoḥ prāptaḥ parivāro 'tra cukṣubhe || 79 ||
[Analyze grammar]

tac ca vatseśvaro buddhvā saha vāsavadattayā |
padmāvatyādibhiś cāśu vajrāhata ivābhavat || 80 ||
[Analyze grammar]

yaugandharāyaṇādyāś ca saṃpaurās tasya mantriṇaḥ |
marubhūtimukhaiḥ putraiḥ sahābhūvansuvihvalāḥ || 81 ||
[Analyze grammar]

tato 'ntarikṣatas tatra dvitīya iva bhāskaraḥ |
avātarat prabhābaddhamaṇḍalo nārado muniḥ || 82 ||
[Analyze grammar]

vidyādharyā nijabhuvaṃ nītaḥ śīghramihaiṣyati |
putras te tava dhṛtyarthaṃ preṣitaścāsmi śūlinā || 83 ||
[Analyze grammar]

ity uktvā vatsarājāya kṛtārghāya tato muniḥ |
sa vegavatyāścaritaṃ yathāvṛttaṃ śaśaṃsa tat || 84 ||
[Analyze grammar]

tatas tasminsamāśvas te muniḥ so 'tra tirodadhe |
atrāntare vegavatī vyomnā prāpayati sma sā || 85 ||
[Analyze grammar]

naravāhanadattaṃ taṃ tamāṣāḍhapuraṃ girim |
buddhvā mānasavegastatsa hantuṃ tāvadhāvata || 86 ||
[Analyze grammar]

tatastena samaṃ bhrātrā yuddhaṃ vidyābaloddhatam |
vegavatyā abhūtstrīṇāṃ patiḥ prāṇā na bāndhavāḥ || 87 ||
[Analyze grammar]

atha nijavidyābalato bhairavarūpaṃ vidhāya vikaṭaṃ sā |
mānasavegaṃ sahasā saṃmohya tam agniparvate nidadhe || 88 ||
[Analyze grammar]

tam apica vidyāhas te naravāhanadattamādito nyastam |
nītvā gandharvapure kūpe cikṣepa rakṣituṃ vijale || 89 ||
[Analyze grammar]

tatra sthitaṃ ca tam uvāca manāg iha tvaṃ tiṣṭhāryaputra bhavitā ca śivaṃ tavātra |
mā cādhṛtiṃ hṛdi kṛthāḥ śubhapātra sarvavidyādharādhipatitā tava bhāvinīha || 90 ||
[Analyze grammar]

yāmi prasādhayitumadya punaryato 'haṃ jyeṣṭhavyatikramaṇadurbalitāḥ svavidyāḥ |
tvāmabhyupaimi nacirāditi sā tamuktvā vidyādharī kvacana vegavatī jagāma || 91 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 1

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: