Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 19

sa trivikramaseno 'tha punas taṃ śiṃśapātarum |
gatvā prāpya ca vetālaṃ rājā skandhe cakāra tam || 1 ||
[Analyze grammar]

pratasthe ca tam ādāya tūṣṇīm eva sa pūrvavat |
tato bhūyas tam āha sma vetālaḥ so 'ṃsapṛṣṭhataḥ || 2 ||
[Analyze grammar]

rājann evam anudvignaḥ paryāptam asi me priyaḥ |
tad etāṃ śṛṇv akhedāya hṛdyām ākhyāmi te kathām || 3 ||
[Analyze grammar]

aṅgadeśe yaśaḥketur iti rājābhavat purā |
kṣmām āśrito 'ṅgaguptyartham adagdho 'nya iva smaraḥ || 4 ||
[Analyze grammar]

bāhuvīryajitāśeṣavairivargasya tasya ca |
dīrghadarśīty abhūn mantrī śakrasyeva bṛhaspatiḥ || 5 ||
[Analyze grammar]

tasmin mantriṇi vinyasya rājyaṃ sa hatakaṇṭakam |
śanaiḥ sukhaikasakto 'bhūd vayorūpamadān nṛpaḥ || 6 ||
[Analyze grammar]

tasthāv antaḥpure śaśvan nāsthāne pramadāspade |
śuśrāva raktimad gītaṃ vacanaṃ na hitaiṣiṇām || 7 ||
[Analyze grammar]

rajyati sma ca niścinto jālavātāyaneṣu saḥ |
na punā rājakāryeṣu bahucchidreṣu jātv api || 8 ||
[Analyze grammar]

dīrghadarśī tu tad rājyacintābhāraṃ samudvahan |
atiṣṭhat sa mahāmantrī divāniśam atandritaḥ || 9 ||
[Analyze grammar]

nāmamātre kṛtadhṛtiṃ prakṣipya vyasane nṛpam |
mantrī rājñaḥ śriyaṃ bhuṅkte dīrghadarśīha sāmpratam || 10 ||
[Analyze grammar]

ity utpanne mahaty atra janavāde 'tha gehinīm |
svairaṃ medhāvinīṃ nāma dīrghadarśī jagāda saḥ || 11 ||
[Analyze grammar]

priye rājñi sukhāsakte tadbhāraṃ vahato 'pi me |
rājyaṃ bhakṣitam etenety utpannam ayaśo jane || 12 ||
[Analyze grammar]

lokavādaś ca mithyāpi mahatām iha doṣakṛt |
tatyāja kiṃ na rāmo 'pi janavādena jānakīm || 13 ||
[Analyze grammar]

tad atra kiṃ mayā kāryam ity ukte tena mantriṇā |
bhāryā medhāvinī dhīrā sānvarthā tam abhāṣata || 14 ||
[Analyze grammar]

tīrthayātrāpadeśena yuktyāpṛcchya mahīpatim |
kaṃcit kālaṃ videśaṃ te gantuṃ yuktaṃ mahāmate || 15 ||
[Analyze grammar]

evaṃ te niḥspṛhasyaiṣa janavādo nivartsyati |
tvayy asthite tato rājyam udvakṣyati nṛpaḥ svayam || 16 ||
[Analyze grammar]

tataś cāsya śanair etad vyasanaṃ hānimeṣyati |
āgatasyātra nirgarhā bhavitrī mantritā ca te || 17 ||
[Analyze grammar]

ity ukto bhāryayā gatvā dīrghadarśī tatheti saḥ |
kathāprasaṅge taṃ bhūpaṃ yaśaḥketuṃ vyajijñapat || 18 ||
[Analyze grammar]

anujānīhi māṃ rājan divasān kāṃścid apy aham |
vrajāmi tīrthayātrāyai dharmo hi prepsitaḥ sa me || 19 ||
[Analyze grammar]

tac chrutvā so 'bravīd rājā maivaṃ tīrthair vinā paraḥ |
dānādiḥ kiṃ na dharmo 'sti svargyas te svagṛheṣv api || 20 ||
[Analyze grammar]

athāvocat sa mantrī tam arthaśuddhyādi mṛgyate |
dānādau nityaśuddhāni tīrthāni nṛpate punaḥ || 21 ||
[Analyze grammar]

yāvac ca yauvanaṃ rājaṃs tāvad gamyāni dhīmatā |
aviśvāsye śarīre hi saṃgamas taiḥ kuto 'nyadā || 22 ||
[Analyze grammar]

iti tasmin vadaty eva rājñi caivaṃ niṣedhati |
praviśyātra pratīhāro rājānaṃ taṃ vyajijñapat || 23 ||
[Analyze grammar]

deva vyomasaromadhyam aṃśumālī vigāhate |
tad uttiṣṭhata saiṣā vaḥ snānavelātivartate || 24 ||
[Analyze grammar]

śrutvaitat sahasā snātum udatiṣṭhan mahīpatiḥ |
yātronmukhaḥ sa mantrī ca taṃ praṇamya gṛhaṃ yayau || 25 ||
[Analyze grammar]

tatrāvasthāpya bhāryāṃ tām anuyātrānivāritām |
sa pratasthe tato yuktyā svabhṛtyair apy atarkitaḥ || 26 ||
[Analyze grammar]

ekākī ca bhramaṃs tāṃs tān deśāṃs tīrthāni ca vrajan |
sa prāpa puṇḍraviṣayaṃ dīrghadarśī suniścayaḥ || 27 ||
[Analyze grammar]

tatra pattana ekasminn adūre 'bdheḥ praviśya saḥ |
ekaṃ devakulaṃ śaivaṃ tatprāṅgaṇa upāviśat || 28 ||
[Analyze grammar]

tatrārkakarasaṃtāpaklāntaṃ dūrādhvadhūsaram |
dadarśa nidhidattākhyo vaṇig devārcanāgataḥ || 29 ||
[Analyze grammar]

sa taṃ tathāvidhaṃ dṛṣṭvā sopavītaṃ sulakṣaṇam |
saṃbhāvya cottamaṃ vipram ātitheyo 'nayad gṛham || 30 ||
[Analyze grammar]

tatra cāpūjayat snānabhojanādyais tam uttamaiḥ |
kaḥ kutas tvaṃ kva yāsīti viśrāntaṃ ca sa pṛṣṭavān || 31 ||
[Analyze grammar]

dīrghadarśīti vipro 'ham aṅgadeśād ihāgataḥ |
tīrthayātrārtham ity eva gāmbhīryāt so 'py uvāca tam || 32 ||
[Analyze grammar]

tataḥ sa nidhidatto 'pi taṃ jagāda mahāvaṇik |
suvarṇadvīpagamanāyodyato 'haṃ vaṇijyayā || 33 ||
[Analyze grammar]

tat tvaṃ tiṣṭheha madgehe yāvad eṣyāmy ahaṃ tataḥ |
tīrthayātrāpariśrānto viśrānto hy atha yāsyasi || 34 ||
[Analyze grammar]

tac chrutvā so 'bravīd dīrghadarśī tarhi mameha kim |
tvayaiva saha yāsyāmi sārthavāha yathāsukham || 35 ||
[Analyze grammar]

evam astv iti tenokte sādhunā so 'tha tadgṛhe |
cirād avāptaśayano niśāṃ mantrī nināya tām || 36 ||
[Analyze grammar]

anyedyur atha tenaiva vaṇijā saha vāridhim |
gatvāruroha tadbhāṇḍapūrṇaṃ pravahaṇaṃ ca saḥ || 37 ||
[Analyze grammar]

tena gacchan pravahaṇenābdhim adbhutabhīṣaṇam |
vilokayan sa saṃprāpa svarṇadvīpaṃ krameṇa tat || 38 ||
[Analyze grammar]

kva mantrimukhyatā cāsya kva vādhvollaṅghitāmbudhiḥ |
ayaśobhīravaḥ kiṃ na kurvate bata sādhavaḥ || 39 ||
[Analyze grammar]

tatra dvīpe samaṃ tena kaṃcit kālam uvāsa saḥ |
vaṇijā nidhidattena kurvatā krayavikrayau || 40 ||
[Analyze grammar]

āgacchaṃś ca tato 'kasmāt tadyukto vahanasthitaḥ |
kalpavṛkṣaṃ dadarśābdhāv ūrmeḥ paścāt samutthitam || 41 ||
[Analyze grammar]

pravālaśākhāsubhagaiḥ skandhair jāmbūnadojjvalaiḥ |
phalair maṇimayaiḥ kāntaiḥ kusumaiś copaśobhitam || 42 ||
[Analyze grammar]

tasya skandhe ca sadratnaparyaṅkotsaṅgavartinīm |
kanyām atyadbhutākārakamanīyām avaikṣata || 43 ||
[Analyze grammar]

aho kim etad ity evaṃ yāvad dhyāyati sa kṣaṇam |
tāvat sā vīṇinī kanyā gātum evaṃ pracakrame || 44 ||
[Analyze grammar]

yat karmabījam uptaṃ yena purā niścitaṃ sa tad bhuṅkte |
pūrvakṛtasya hi śakyo vidhināpi na kartum anyathābhāvaḥ || 45 ||
[Analyze grammar]

ity udgāya kṣaṇāt tasminn ambhodhau divyakanyakā |
sakalpadrumaparyaṅkaśayyātraiva mamajja sā || 46 ||
[Analyze grammar]

kimapy apūrvam adyedaṃ mayā dṛṣṭam ihādbhutam |
kvābdhiḥ kva dṛṣṭanaṣṭo 'tra gāyaddivyāṅganas taruḥ || 47 ||
[Analyze grammar]

yadi vā vandya eṣo 'bdhir ākaraḥ śaśvad īdṛśām |
lakṣmīndupārijātādyā nāsmāt te te kim udgatāḥ || 48 ||
[Analyze grammar]

iti taṃ cintayantaṃ ca tatkṣaṇaṃ dīrghadarśinam |
vilokya vismayāviṣṭaṃ karṇadhārādayo 'bruvan || 49 ||
[Analyze grammar]

evam eṣā sadaiveha dṛśyate varakanyakā |
nimajjati ca tatkālaṃ tavaitad darśanaṃ navam || 50 ||
[Analyze grammar]

ity uktas taiḥ samaṃ tena nidhidattena sa kramāt |
mantrī citrīyamāṇo 'bdhes tīraṃ potagato 'bhyagāt || 51 ||
[Analyze grammar]

tatrottāritabhāṇḍena tenaiva vaṇijā saha |
jagāma hṛṣṭabhṛtyena sotsavaṃ so 'tha tadgṛham || 52 ||
[Analyze grammar]

sthitvā nāticiraṃ tatra nidhidattam uvāca tam |
sārthavāha bhavadgehe viśrānto 'haṃ ciraṃ sukham || 53 ||
[Analyze grammar]

idānīṃ gantum icchāmi svadeśaṃ bhadram astu te |
ity uktvā tam anicchantam apy āmantrya vaṇikpatim || 54 ||
[Analyze grammar]

dīrghadarśī sa sattvaikasahāyaḥ prasthitas tataḥ |
kramollaṅghitadūrādhvā prāpāṅgaviṣayaṃ nijam || 55 ||
[Analyze grammar]

tatra taṃ dadṛśuś cārā bahir nagaram āgatam |
ye yaśaḥketunā rājñā prāṅnyastās tadgaveṣaṇe || 56 ||
[Analyze grammar]

taiś ca gatvā sa vijñaptaś cārai rājā tam abhyagāt |
svayaṃ nirgatya nagarāt tadviśleṣasuduḥkhitaḥ || 57 ||
[Analyze grammar]

upetya ca pariṣvaṅgapūrvaṃ tam abhinandya saḥ |
nināyābhyantaraṃ bhūpaś cirādhvakṣāmadhūsaram || 58 ||
[Analyze grammar]

tyaktvāsmān kiṃ tvayā nītaṃ na paraṃ bata mānasam |
yāvac charīram apy etan niḥsnehaparuṣāṃ daśām || 59 ||
[Analyze grammar]

kiṃ vā bhagavato vetti bhavitavyasya ko gatim |
yad akasmāt tavaiṣābhūt tīrthādigamane matiḥ || 60 ||
[Analyze grammar]

tad brūhi ke tvayā bhrāntā deśā dṛṣṭaṃ ca kiṃ navam |
iti tatra ca taṃ rājā sa jagāda svamantriṇam || 61 ||
[Analyze grammar]

tataḥ suvarṇadvīpāntaṃ so 'dhvānaṃ varṇayan kramāt |
abdhāv udgaminīṃ tasmai tāṃ dṛṣṭāṃ divyakanyakām || 62 ||
[Analyze grammar]

gāyantīṃ trijagatsārabhūtāṃ kalpatarusthitām |
yathāvat kathayāmāsa dīrghadarśī mahībhṛte || 63 ||
[Analyze grammar]

sa tāṃ śrutvaiva ca nṛpas tathā smaravaśo 'bhavat |
yathā tayā vinā mene niṣphale rājyajīvite || 64 ||
[Analyze grammar]

jagāda ca tam ekānte nītvā svasacivaṃ tadā |
draṣṭavyāsau mayāvaśyaṃ jīvitaṃ nāsti me 'nyathā || 65 ||
[Analyze grammar]

yāmi tvaduktena pathā praṇamya bhavitavyatām |
nivāraṇīyo nāhaṃ te nānugamyaś ca sarvathā || 66 ||
[Analyze grammar]

guptam eko hi yāsyāmi rājyaṃ rakṣyaṃ tu me tvayā |
madvaco mānyathā kārṣīḥ śāpito 'si mamāsubhiḥ || 67 ||
[Analyze grammar]

ity uktvā tatprativaco nirasya visasarja tam |
mantriṇaṃ svagṛhaṃ rājā cirotkaṃ svajanaṃ prati || 68 ||
[Analyze grammar]

tatrānalpotsave 'py āsīd dīrghadarśī sudurmanāḥ |
svāminy asādhyavyasane sukhaṃ sanmantriṇāṃ kutaḥ || 69 ||
[Analyze grammar]

anyedyuś ca sa taddhastanyastarājyabharo nṛpaḥ |
yaśaḥketus tataḥ prāyān niśi tāpasaveṣabhṛt || 70 ||
[Analyze grammar]

gacchaṃś ca kuśanābhākhyaṃ muniṃ mārge dadarśa saḥ |
so 'tra taṃ tāpasākalpaṃ praṇataṃ munir ādiśat || 71 ||
[Analyze grammar]

lakṣmīdattena vaṇijā saha potena vāridhau |
gatvā prapsyasi tām iṣṭāṃ kanyāṃ vraja nirākulaḥ || 72 ||
[Analyze grammar]

iti tadvacasā prītās taṃ praṇamya sa pārthivaḥ |
gacchan deśān nadīr adrīn krāntvā taṃ prāpad ambudhim || 73 ||
[Analyze grammar]

sutāraśaṅkhadhavalair vīcibhrūbhir vikasvaraiḥ |
vīkṣamāṇam ivāvartanetrair ātithyasaṃbhramāt || 74 ||
[Analyze grammar]

tattīre vaṇijā tena muniproktena saṃgatiḥ |
lakṣmīdattena jajñe 'sya svarṇadvīpaṃ yiyāsunā || 75 ||
[Analyze grammar]

tenaiva saha cakrāṅkapādamudrādi darśanāt |
prahveṇāruhya vahanaṃ pratasthe so 'mbudhau nṛpaḥ || 76 ||
[Analyze grammar]

madhyam abdheś ca saṃprāpte vahane vārimadhyataḥ |
udagāt kalpaviṭapiskandhasthā sātra kanyakā || 77 ||
[Analyze grammar]

yāvat paśyati tāṃ rājā cakora iva candrikām |
tāvat sā gāyati smaivaṃ vallakīvādyasundaram || 78 ||
[Analyze grammar]

yat karmabījam uptaṃ yena purā niścitaṃ sa tad bhuṅkte |
pūrvakṛtasya hi śakyo vidhināpi na kartum anyathābhāvaḥ || 79 ||
[Analyze grammar]

tasmād yatra yathā yad bhavitavyaṃ yasya daivayogena |
tatra tathā tatprāptyai vivaśo 'sau nīyate 'tra na bhrāntiḥ || 80 ||
[Analyze grammar]

iti sūcitabhavyārthāṃ gāyantīṃ tāṃ vibhāvayan |
niḥspandaḥ sa kṣaṇaṃ tasthau rājā smaraśarāhataḥ || 81 ||
[Analyze grammar]

ratnākara namaḥ satyam agādhahṛdayāya te |
yena tvayaitāṃ pracchādya vipralabdho hariḥ śriyā || 82 ||
[Analyze grammar]

tat surair apy alabhyāntaṃ sapakṣakṣmābhṛdāśrayam |
śaraṇaṃ tvāṃ prapanno 'ham iṣṭasiddhiṃ vidhatsva me || 83 ||
[Analyze grammar]

evaṃ yāvat samudraṃ taṃ sa nataḥ stauti bhūmipaḥ |
tāvat sā kanyakā tatra nimamajja sapādapā || 84 ||
[Analyze grammar]

tad dṛṣṭvaivānumārge 'syāḥ sa rājātmānam akṣipat |
vāridhāv atra kāmāgnisaṃtāpasyeva śāntaye || 85 ||
[Analyze grammar]

tad vīkṣyāśaṅkitaṃ matvā vinaṣṭaṃ taṃ sa sajjanaḥ |
lakṣmīdatto vaṇig duḥkhād dehatyāgodyato 'bhavat || 86 ||
[Analyze grammar]

mā kārṣīḥ sāhasaṃ nāsti magnasyāsyāmbhudhau bhayam |
eṣo rājā yaśaḥketur nāmnā tāpasaveṣabhṛt || 87 ||
[Analyze grammar]

etat kanyārtham āyātaḥ pūrvabhāryeyam asya ca |
etāṃ prāpya punaś cāsāv aṅgarājyaṃ sameṣyati || 88 ||
[Analyze grammar]

ity athāśvāsito vācā tatkālaṃ gaganotthayā |
sārthavāho yathākāmaṃ sa jagāmeṣṭasiddhaye || 89 ||
[Analyze grammar]

sa rājāpi yaśaḥketur nimagno 'nto mahodadhau |
akasmān nagaraṃ divyam apaśyaj jātavismayaḥ || 90 ||
[Analyze grammar]

bhāsvanmaṇimayastambhaiḥ kāñcanojjvalabhittibhiḥ |
virājamānaṃ prāsādair muktājālagavākṣakaiḥ || 91 ||
[Analyze grammar]

nānāratnaśilāpaṭṭabaddhasopānavāpikaiḥ |
kāmadaiḥ kalpavṛkṣāḍhyair udyānair upaśobhitam || 92 ||
[Analyze grammar]

samṛddhe 'pi pure tatra nirjane 'tha gṛhaṃ gṛham |
anupraviśya na yadā tāṃ dadarśa priyāṃ kvacit || 93 ||
[Analyze grammar]

tadā vicinvan dṛṣṭvaikam uttuṅgaṃ maṇimandiram |
āruhya dvāram udghāṭya praviveśa sa bhūpatiḥ || 94 ||
[Analyze grammar]

praviśya cāntaḥ sadratnaparyaṅkasthitam ekakam |
vastrācchāditasarvāṅgaṃ śayānaṃ kaṃcid aikṣata || 95 ||
[Analyze grammar]

kiṃ syāt saiveti sotkaṇṭham udghāṭayati tanmukham |
yāvat tāvad apaśyat tāṃ svepsitām eva so 'ṅganām || 96 ||
[Analyze grammar]

srastanīlāṃśukadhvāntahasanmukhaśaśiśriyam |
jyotsnāvadātāṃ pātālagatām iva divā niśām || 97 ||
[Analyze grammar]

taddarśanena cāsyābhūd avasthā kāpi sā tadā |
grīṣmartau marupānthasya saritsaṃdarśanena yā || 98 ||
[Analyze grammar]

sāpy unmīlitacakṣus taṃ kalyāṇākṛtilakṣaṇam |
vīkṣyākasmāt tathāprāptaṃ saṃbhramāc chayanaṃ jahau || 99 ||
[Analyze grammar]

kṛtātithyā natamukhī pūjayantīva pādayoḥ |
phullekṣaṇotpalanyāsaiḥ śanair etam uvāca ca || 100 ||
[Analyze grammar]

ko bhavān kim agamyaṃ ca praviṣṭho 'si rasātalam |
rājacihnāṅkitatanoḥ kiṃ ca te tāpasavratam || 101 ||
[Analyze grammar]

ity ādiśa mahābhāga prasādo yadi te mayi |
evaṃ tasyā vacaḥ śrutvā sa rājā pratyuvāca tām || 102 ||
[Analyze grammar]

aṅgarājo yaśaḥketur iti nāmnāsmi sundari |
āptād anvahadṛśyāṃ ca tvām aśrauṣam ihāmbudhau || 103 ||
[Analyze grammar]

tatas tvadarthaṃ kṛtvemaṃ veṣaṃ rājyaṃ vimucya ca |
āgatyaiṣa praviṣṭo 'ham anumārgeṇa te 'mbudhim || 104 ||
[Analyze grammar]

tan me kathaya kāsi tvam ity ukte tena cātha sā |
salajjā sānurāgā ca sānandā caivam abhyadhāt || 105 ||
[Analyze grammar]

mṛgāṅkasena ity asti śrīmān vidyādharādhipaḥ |
māṃ mṛgāṅkavatīṃ nāmnā viddhi tasya sutām imām || 106 ||
[Analyze grammar]

sa mām asmin svanagare vimucyaikākinīṃ pitā |
na jāne hetunā kena gataḥ kvāpi sapaurakaḥ || 107 ||
[Analyze grammar]

tenāhaṃ śūnyavasater nirviṇṇonmajjya vāridheḥ |
yantrakalpadrumārūḍhā gāyāmi bhavitavyatām || 108 ||
[Analyze grammar]

evam uktavatī tena smaratā tan muner vacaḥ |
tathārajyata sā rājñā vacobhiḥ premapeśalaiḥ || 109 ||
[Analyze grammar]

yathānurāgavivaśā bhāryātvaṃ tasya tatkṣaṇam |
aṅgīcakāra vīrasya samayaṃ tv ekam abhyadhāt || 110 ||
[Analyze grammar]

śuklakṛṣṇacaturdaśyām aṣṭamyāṃ cāryaputra te |
pratimāsam anāyattā caturo divasān aham || 111 ||
[Analyze grammar]

yatra kvāpi dineṣv eṣu gacchantī cāsmi na tvayā |
praṣṭavyā na niṣeddhavyā kāraṇaṃ hy atra vidyate || 112 ||
[Analyze grammar]

evaṃ tām uktasamayāṃ sa rājā divyakanyakām |
tathety uktvaiva gāndharvavidhinā pariṇītavān || 113 ||
[Analyze grammar]

bheje tataś ca saṃbhogasukhaṃ tatra tayā saha |
yathābhūd anya evāsyā mānmatho maṇḍanakramaḥ || 114 ||
[Analyze grammar]

keśeṣu srastamālyeṣu kacagrahanakhāvalī |
bimbādhare 'tha niṣpītanīrāge daśanakṣatiḥ || 115 ||
[Analyze grammar]

kucayoḥ karajaśreṇir bhinnamāṇikyamālayoḥ |
luptāṅgarāgeṣv aṅgeṣu gāḍhāliṅganarāgitā || 116 ||
[Analyze grammar]

iti taddivyasaṃbhogasukhāvasthitam atra tam |
sā mṛgāṅkavatī bhāryā bhūpaṃ prāhedam ekadā || 117 ||
[Analyze grammar]

tvam ihaiva pratīkṣethāḥ kāryārthaṃ kvāpi yāmy aham |
adya saiṣā hi saṃprāptā mama kṛṣṇacaturdaśī || 118 ||
[Analyze grammar]

iha sthas tv āryaputrāmuṃ mā sma gāḥ sphāṭikaṃ gṛham |
mātra vāpyāṃ nipatito bhūlokaṃ tvaṃ gamiṣyasi || 119 ||
[Analyze grammar]

ity uktvā sā tam āmantrya yayau tasmāt purād bahiḥ |
rājāpi prāptakhaḍgas tāṃ channo jijñāsur anvagāt || 120 ||
[Analyze grammar]

tatrāpaśyat tamaḥśyāmaṃ vyāttavakrabilaṃ ca saḥ |
sākāram iva pātālam āyāntaṃ rākṣasaṃ nṛpaḥ || 121 ||
[Analyze grammar]

sa rākṣaso nipatyaiva muktaghoraravas tadā |
tāṃ mṛgāṅkavatīṃ vaktre nikṣipyaiva nigīrṇavān || 122 ||
[Analyze grammar]

tad dṛṣṭvaivātikopena sahasā sa jvalann iva |
nirmokamuktabhujagaśyāmalena mahāsinā || 123 ||
[Analyze grammar]

koṣākṛṣṭena dhāvitvā rājasiṃho 'bhidhāvataḥ |
ciccheda rakṣasas tasya saṃdaṣṭauṣṭhapuṭaṃ śiraḥ || 124 ||
[Analyze grammar]

rakṣaḥkabandhavāntena rājñas tasyāsravāriṇā |
krodhajo 'tha śaśāmāgnir na tu kāntāviyogajaḥ || 125 ||
[Analyze grammar]

tato mohaniśāndhe 'smin vinaṣṭagatike nṛpe |
akasmān meghamalinasyāṅgaṃ bhittveva rakṣasaḥ || 126 ||
[Analyze grammar]

tasyoddyotitadikcakrā candramūrtir ivāmalā |
sā mṛgāṅkavatī jīvanty akṣatāṅgī viniryayau || 127 ||
[Analyze grammar]

tāṃ tathā saṃkaṭottīrṇāṃ dṛṣṭvā kāntāṃ sasaṃbhramam |
ehy ehīti vadan rājā pradhāvyaivāliliṅga saḥ || 128 ||
[Analyze grammar]

priye kim etat svapno 'yam uta māyeti tena sā |
pṛṣṭā nṛpeṇa saṃsmṛtya vidyādhary evam abravīt || 129 ||
[Analyze grammar]

śṛṇv āryaputra na svapno na māyeyam ayaṃ punaḥ |
vidhyādharendrāt svapituḥ śāpo 'bhūd īdṛśo mama || 130 ||
[Analyze grammar]

bahuputro 'pi sa hi me pitā pūrvaṃ vasann iha |
mayā vinātivātsalyān nāhāram akarot sadā || 131 ||
[Analyze grammar]

ahaṃ ca sarvadā śarvapūjāsakteha nirjane |
caturdaśyor athāṣṭamyor āgacchaṃ pakṣayor dvayoḥ || 132 ||
[Analyze grammar]

ekadā ca caturdaśyām ihāgatya rasān mama |
ciraṃ gaurīṃ samarcantyā daivād avasitaṃ dinam || 133 ||
[Analyze grammar]

tad ahar matpratīkṣaḥ san kṣudhito 'pi sa matpitā |
nābhuṅkta nāpibat kiṃcid āsīt kruddhas tu māṃ prati || 134 ||
[Analyze grammar]

tato rātrāv upetāṃ māṃ sāparādhām adhomukhīm |
bhavitavyabalagrastamatsnehaḥ śapati sma saḥ || 135 ||
[Analyze grammar]

yathā tvadavalepena grasto 'dyāham ayaṃ kṣudhā |
māsi māsi tathāṣṭamyoś caturdaśyoś ca kevalam || 136 ||
[Analyze grammar]

harārcanarasād yantīm atraiva tvāṃ bahiḥ pure |
nāmnā kṛtāntasaṃtrāso rākṣaso nigariṣyati || 137 ||
[Analyze grammar]

bhittvā bhittvāsya hṛdayaṃ jīvantī ca nireṣyasi |
na smariṣyasi śāpaṃ ca na tāṃ nigaraṇavyathām || 138 ||
[Analyze grammar]

sthāsyasy ekākinī cātrety uktaśāpavacāḥ śanaiḥ |
so 'nunīto mayā dhyātvā śāpāntaṃ me 'bravīt pitā || 139 ||
[Analyze grammar]

bhartā bhūtvā yaśaḥketunāmāṅganṛpatir yadā |
rākṣasena nigīrṇāṃ tvāṃ dṛṣṭvā taṃ nihaniṣyati || 140 ||
[Analyze grammar]

tadā tvaṃ mokṣyase śāpād dhṛdayāt tasya nirgatā |
saṃsmariṣyasi śāpādi vidyāḥ sarvās tathā nijāḥ || 141 ||
[Analyze grammar]

ity ādiśya sa śāpāntaṃ tyaktvā mām ekakām iha |
niṣadhādriṃ gatas tāto bhūlokaṃ saparicchadaḥ || 142 ||
[Analyze grammar]

ahaṃ tathā carantī ca śāpamohād ihāvasam |
kṣīṇaś caiṣa sa śāpo me jātā sarvatra ca smṛtiḥ || 143 ||
[Analyze grammar]

tat tātapārśvam adhunā niṣadhādriṃ vrajāmy aham |
śāpānte svāṃ gatiṃ yāma ity eṣa samayo hi naḥ || 144 ||
[Analyze grammar]

tvam ihāsva svarāṣṭraṃ vā vraja svātantryam atra te |
evaṃ tayokte sa nṛpo duḥkhito 'rthayate sma tām || 145 ||
[Analyze grammar]

saptāhāni na gantavyaṃ prasīda sumukhi tvayā |
kṣipāva tāvad autsukyam udyāne krīḍanair iha || 146 ||
[Analyze grammar]

tvaṃ gacchātha pituḥ sthānaṃ yāsyāmy aham api svakam |
etat tadvacanaṃ mugdhā tathety aṅgīcakāra sā || 147 ||
[Analyze grammar]

tato 'tra reme sa tayā sahodyāneṣu kāntayā |
sajalotpalanetrāsu vāpīṣu ṣaḍahaṃ nṛpaḥ || 148 ||
[Analyze grammar]

mā sma yātaṃ vihāyāsmān iti pūt kurvatīṣv iva |
utkṣiptavīcihastāsu haṃsasārasaniḥsvanaiḥ || 149 ||
[Analyze grammar]

saptame 'hni sa yuktyā tāṃ priyāṃ tatrānayad gṛhe |
bhūlokaprāpiṇī yatra sā yantradvāravāpikā || 150 ||
[Analyze grammar]

tatra kaṇṭhe gṛhītvā tāṃ tasyāṃ vāpyāṃ nipatya saḥ |
uttasthau svapurodyānavāpīmadhyāt tayā saha || 151 ||
[Analyze grammar]

tatra kāntāsakhaṃ prāptaṃ taṃ dṛṣṭvodyānapālakāḥ |
hṛṣṭās tan mantriṇe gatvā jagadur dīrghadarśine || 152 ||
[Analyze grammar]

so 'py etya pādapatitas tam ānītepsitāṅganam |
dṛṣṭvā prāveśayan mantrī sapauro 'bhyantaraṃ nṛpam || 153 ||
[Analyze grammar]

aho saiṣā kathaṃ prāptā rājñā divyāṅganāmunā |
vyomnīva vidyud iva yā kṣaṇadṛśyā mayekṣitā || 154 ||
[Analyze grammar]

yad yasya likhitaṃ dhātrā lalāṭākṣarapaṅktiṣu |
tad avaśyam asaṃbhāvyam api tasyopatiṣṭhate || 155 ||
[Analyze grammar]

ity atra mantrimukhye 'smin dhyāyaty anyajane 'pi ca |
divyastrīprāptisāścaryaṃ rājāgamanasotsave || 156 ||
[Analyze grammar]

sā mṛgāṅkavatī dṛṣṭvā taṃ svadeśagataṃ nṛpam |
iyeṣa pūrṇasaptāhā yātuṃ vaidyādharīṃ gatim || 157 ||
[Analyze grammar]

nāvirāsīc ca vidyāsyāḥ smṛtāpy utpatanī tadā |
tataḥ sā muṣitevātra viṣādam agamat param || 158 ||
[Analyze grammar]

kim akasmād viṣaṇṇeva dṛśyase vada me priye |
ity uktā tena rājñā sā vidhyādary evam abravīt || 159 ||
[Analyze grammar]

sthitāhaṃ śāpamuktāpi tvatsnehād yad iyac ciram |
tena vidyā mama bhraṣṭā naṣṭā divyā ca sā gatiḥ || 160 ||
[Analyze grammar]

tac chrutvā hanta siddheyaṃ mama vidyādharīti saḥ |
rājā tato yaśaḥketuḥ pūrṇaṃ cakre mahotsavam || 161 ||
[Analyze grammar]

tad dṛṣṭvā dīrghadarśī sa mantrī gatvā gṛhaṃ niśi |
śayanīyagato 'kasmād dhṛtsphoṭena vyapadyata || 162 ||
[Analyze grammar]

tato 'nubhūya tacchokaṃ dhṛtarājyabharaḥ svayam |
yaśaḥketuś ciraṃ tasthau sa mṛgāṅkavatīyutaḥ || 163 ||
[Analyze grammar]

ity etāṃ kathayitvā mārge tasmai kathāṃ sa vetālaḥ |
avadat punas trivikramasenaṃ nṛpatiṃ tam aṃsagataḥ || 164 ||
[Analyze grammar]

tad brūhi bhūpate te saṃpanne svāminas tathābhyudaye |
hṛdayaṃ sapadi sphuṭitaṃ tasya mahāmantriṇaḥ kim iti || 165 ||
[Analyze grammar]

divyastrī na mayā kiṃ prāpteti śucāsphuṭad dhṛdayam |
kiṃ vā rājyam abhīpsor rājāgamajena duḥkhena || 166 ||
[Analyze grammar]

etac ca yadi na vakṣyasi mahyaṃ jānann apīha tad rājan |
dharmaś ca tava vinaṅkṣyati yāsyati dalaśaś ca jhaṭiti śiraḥ || 167 ||
[Analyze grammar]

śrutveti tu trivikramaseno rājā jagāda vetālam |
naitat tasmin dvayam api śubhacarite yujyate hi mantrivare || 168 ||
[Analyze grammar]

kiṃ tu strīmātrarasād upekṣitaṃ yena bhūbhujā rājyam |
tasyādhunā tu divyastrīraktasyātra kā vārtā || 169 ||
[Analyze grammar]

tan me kaṣṭe 'pi kṛte pratyuta doṣo batādhikībhūtaḥ |
iti tasya vibhāvayato hṛdayaṃ tanmantriṇaḥ sphuṭitam || 170 ||
[Analyze grammar]

ity ukte narapatinā punaḥ sa māyī vetālo nijapadam eva taj jagāma |
rājāpi prasabham avāptum anvadhāvad bhūyo 'pi drutam atha taṃ sa dhīracetāḥ || 171 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 19

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: