Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 20

atha gatvā punaḥ prāpya śiṃśapātas tato nṛpaḥ |
sa trivikramasenas taṃ skandhe vetālam ādade || 1 ||
[Analyze grammar]

āyāntaṃ ca sa vetālo bhūyas taṃ nṛpam abravīt |
rājañ śṛṇu kathām ekāṃ saṃkṣiptāṃ varṇayāmi te || 2 ||
[Analyze grammar]

asti vārāṇasī nāma purī haranivāsabhūḥ |
devasvāmīti tatrāsīn mānyo narapater dvijaḥ || 3 ||
[Analyze grammar]

mahādhanasya tasyaiko harisvāmīty abhūt sutaḥ |
tasya bhāryā ca lāvaṇyavatīty atyuttamābhavat || 4 ||
[Analyze grammar]

tilottamādinākastrīnirmāṇe prāptakauśalaḥ |
anargharūpalāvaṇyāṃ manye yāṃ nirmame vidhiḥ || 5 ||
[Analyze grammar]

tayā sa kāntayā sākaṃ harisvāmī kadācana |
ratiśrānto yayau nidrāṃ harmye candrāṃśuśītale || 6 ||
[Analyze grammar]

tat kālaṃ tena mārgeṇa kāmacārī vihāyasā |
āgān madanavegākhyo vidyādharakumārakaḥ || 7 ||
[Analyze grammar]

sa tatra lāvaṇyavatīṃ patyuḥ pārśve dadarśa tām |
suptāṃ ratiklamasrastavastravyaktāṅgasauṣṭhavām || 8 ||
[Analyze grammar]

tadrūpahṛtacittaḥ san madanāndhaḥ sa tat kṣaṇam |
suptām eva nipatyaitāṃ gṛhītvā nabhasā yayau || 9 ||
[Analyze grammar]

kṣaṇāt prabuddho 'tha yuvā harisvāmī sa tatpatiḥ |
prāṇeśvarīm apaśyaṃs tām udatiṣṭhat sasaṃbhramaḥ || 10 ||
[Analyze grammar]

aho kim etat kva gatā kupitā sā nu kiṃ mayi |
channā jijñāsituṃ kiṃ me cittaṃ parihasaty uta || 11 ||
[Analyze grammar]

ity anekavikalpaughavyākulas tām itas tataḥ |
harmyaprāsādavalabhīṣv anviṣyan so 'bhraman niśi || 12 ||
[Analyze grammar]

agṛhodyānataś cinvan yan na prāpa kuto 'pi tām |
tat sa śokāgnisaṃtapto vilalāpāśrugadgadam || 13 ||
[Analyze grammar]

hā candrabimbavadane hā jyotsnāgauri hā priye |
rātryā tulyaguṇadveṣāt kiṃ nu soḍhāsi nānayā || 14 ||
[Analyze grammar]

tvayā kāntyā jito bibhyad iva candanaśītalaiḥ |
karair asukhayad yo māṃ so 'yam indus tvayā vinā || 15 ||
[Analyze grammar]

labdhāntara ivedānīṃ tair eva tudati priye |
prajvaladbhir ivāṅgārair viṣadigdhair ivāśugaiḥ || 16 ||
[Analyze grammar]

ity ādi krandatas tasya sā harisvāminas tadā |
kṛcchrād vyatīyāya niśā na punar virahavyathā || 17 ||
[Analyze grammar]

prātar bibheda viśvasya karaiḥ saṃtamasaṃ raviḥ |
bhettuṃ na cakṣame tasya mohāndhatamasaṃ punaḥ || 18 ||
[Analyze grammar]

vilabdha iva cakrāhvais tasya tīrṇaniśais tadā |
bheje śatagunībhāvaṃ karuṇākranditadhvaniḥ || 19 ||
[Analyze grammar]

svajanaiḥ sāntvyamāno 'pi viyogānaladīpitaḥ |
na ca lebhe dvijayuvā dhṛtiṃ tāṃ preyasīṃ vinā || 20 ||
[Analyze grammar]

iha sthitam iha snātaṃ kṛtam atra prasādhanam |
vihṛtaṃ ca tayātreti yayau tv ita ito rudan || 21 ||
[Analyze grammar]

mṛtā tāvan na sā tat kim ātmaivaṃ hanyate tvayā |
avaśyaṃ tām avāptāsi jīvañ jātu kutaścana || 22 ||
[Analyze grammar]

tad dhairyam avalambasva tāṃ gaveṣaya ca priyām |
aprāpyaṃ nāma nehāsti dhīrasya vyavasāyinaḥ || 23 ||
[Analyze grammar]

iti bandhusuhṛdvākyair bodhitaḥ so 'tha kṛcchrataḥ |
dinaiḥ kaiścid dharisvāmī babandha dhṛtim āsthayā || 24 ||
[Analyze grammar]

acintayac ca sarvasvaṃ kṛtvā brāhmaṇasād aham |
bhramāmi tāvat tīrthāni kṣapayāmy aghasaṃcayam || 25 ||
[Analyze grammar]

pāpakṣayād dhi tāṃ jātu priyāṃ bhrāmyann avāpnuyām |
ity ālocya yathāvasthaṃ snānādy utthāya so 'karot || 26 ||
[Analyze grammar]

anyedyuś ca vicitrānnapānaṃ sattre dvijanmanām |
cakārāvāritaṃ kiṃ ca dadau dhanam aśeṣataḥ || 27 ||
[Analyze grammar]

brāhmaṇyamātravittasya nirgatyaiva svadeśataḥ |
priyāprāptīcchayā so 'tha tīrthāni bhramituṃ yayau || 28 ||
[Analyze grammar]

bhrāmyataś ca jagāmāsya bhīmo grīṣmartukesarī |
pracaṇḍādityavadano dīptatadraśmikesaraḥ || 29 ||
[Analyze grammar]

priyāvirahasaṃtaptapānthaniḥśvāsamārutaiḥ |
nyastoṣmāṇa ivātyuṣṇā vānti sma ca samīraṇāḥ || 30 ||
[Analyze grammar]

śuṣyadvidīrṇapaṅkāś ca hṛdayaiḥ sphuṭitair iva |
jalāśayā dadṛśire gharmaluptāmbusaṃpadaḥ || 31 ||
[Analyze grammar]

cīrīcītkāramukharās tāpamlānadalādharāḥ |
madhuśrīvirahān mārgeṣv arudann iva pādapāḥ || 32 ||
[Analyze grammar]

tasmin kāle 'rkatāpena viyogena kṣudhā tṛṣā |
nityādhvanā ca sa klānto virūkṣakṣāmadhūsaraḥ || 33 ||
[Analyze grammar]

bhojanārthi harisvāmī prāpa grāmaṃ kvacid bhraman |
padmanābhābhidhānasya gṛhaṃ viprasya sattriṇaḥ || 34 ||
[Analyze grammar]

tatra dṛṣṭvā sa bhuñjānān viprān abhyantare bahūn |
dvāraśākhāṃ samālambya tasthau niḥśabdaniścalaḥ || 35 ||
[Analyze grammar]

tathāsthitaṃ tam ālokya sattriṇas tasya gehinī |
padmanābhasya saṃjātadayā sādhvī vyacintayat || 36 ||
[Analyze grammar]

aho kṣun nāma gurvy eṣā na kuryāt kasya lāghavam |
yad evam ayam annārthī ko 'py āste dvāry adhomukhaḥ || 37 ||
[Analyze grammar]

dūrādhvābhyāgataḥ snātas tāvat kṣīṇendriyaḥ kṣudhā |
tad eṣaś cānnadānasya pātram ity avadhārya sā || 38 ||
[Analyze grammar]

paramānnabhṛtaṃ sādhvī tasmai saghṛtaśarkaram |
pātram utkṣipya pāṇibhyām ānīya praśritā dadau || 39 ||
[Analyze grammar]

jagāda caitaṃ bhuṅkṣvaitad gatvā vāpītaṭe kvacit |
idaṃ sthānaṃ samucchiṣṭaṃ bhuñjānair brāhmanair vṛtam || 40 ||
[Analyze grammar]

tatheti so 'nnapātraṃ tad gṛhītvā nātidūrataḥ |
gatvā sthāpitavān vāpyās taṭe vaṭataror adhaḥ || 41 ||
[Analyze grammar]

prakṣālya pāṇipādaṃ ca vāpyām ācamya cātra saḥ |
yāvad bhakṣayituṃ tuṣṭaḥ paramānnam upaiti tat || 42 ||
[Analyze grammar]

tāvad gṛhītvā kṛṣṇāhiṃ cañcvā pādayugena ca |
śyenaḥ kutaścid āgatya tarau tasminn upāviśat || 43 ||
[Analyze grammar]

tena tasyohyamānasya sarpasyākramya pakṣiṇā |
utkrāntajīvitasyāsyād viṣalālā viniryayau || 44 ||
[Analyze grammar]

sā tatrādhaḥsthite tasminn annapātre 'patat tadā |
tac cādṛṣṭvā harisvāmī sa etyānnam abhuṅkta tat || 45 ||
[Analyze grammar]

kṣudhārtasya tadā tasya mṛṣṭānnaṃ tat kṣaṇena tat |
kṛtsnaṃ bhuktavatas tīvrā prodabhūd viṣavedanā || 46 ||
[Analyze grammar]

aho vidhau viparyaste na viparyasyatīha kim |
yad viṣībhūtam annaṃ me sakṣīraghṛṭaśarkaram || 47 ||
[Analyze grammar]

iti jalpan viṣārtaḥ sa harisvāmī pariskhalan |
gatvā tāṃ sattriṇas tasya viprasyovāca gehinīm || 48 ||
[Analyze grammar]

tvaddattād viṣam annān me jātaṃ tad viṣamantriṇam |
kaṃcin mamānaya kṣipraṃ brahmahatyānyathāsti te || 49 ||
[Analyze grammar]

ity uktvaiva sa tāṃ sādhvīṃ kim etad iti vihvalām |
harisvāmī parāvṛttanetraḥ prāṇair vyayujyata || 50 ||
[Analyze grammar]

tataḥ sā tena nirdoṣāpy ātitheyy api sattriṇā |
bhāryā niṣkāsitā gehān mithyātithivadhakrudhā || 51 ||
[Analyze grammar]

sāpy utpannamṛṣāvadyā suśubhād api karmaṇaḥ |
jātāvamānā tapase sādhvī tīrtham aśiśriyat || 52 ||
[Analyze grammar]

kasya vipravadhaḥ so 'stu sarpaśyenānnadeśv iti |
tad abhūd dharmarājāgre vādo nāsīt tu nirṇayaḥ || 53 ||
[Analyze grammar]

tat trivikramasena tvaṃ rajan brūhi mamādhunā |
kasya sā brahmahatyeti pūrvaḥ śāpaḥ sa te 'nyathā || 54 ||
[Analyze grammar]

iti vetālato rājā śrutvā śāpaniyantritaḥ |
sa trivikramasenas taṃ muktamauno 'bravīd idam || 55 ||
[Analyze grammar]

tasya tat pātakaṃ tāvat sarpasya yadi vāsya kaḥ |
vivaśasyāparādho 'sti bhakṣyamāṇasya śatruṇā || 56 ||
[Analyze grammar]

atha syenasya tenāpi kiṃ duṣṭaṃ kṣudhitātmanā |
akasmāt prāptam ānīya bhakṣyaṃ bhakṣayatā nijam || 57 ||
[Analyze grammar]

daṃpatyor annadātror vā tayor ekasya vā kutaḥ |
abhāvyadoṣau dharmaikapravṛttau tāv ubhau yataḥ || 58 ||
[Analyze grammar]

tad ahaṃ tasya manye sā brahmahatyā jaḍātmanaḥ |
avicāryaiva yo brūyād eṣām ekatamasya tām || 59 ||
[Analyze grammar]

ity uktavato 'sya nṛpasyāṃsād bhūyo 'py agāt sa vetālaḥ |
nijapadam eva nṛpo 'pi sa punar api dhīras tam anvagād eva || 60 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 20

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: