Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 18

tato gatvā punaḥ prāpya śiṃśapāto 'grahīn nṛpaḥ |
sa trivikramaseno 'ṃse vetālaṃ taṃ cacāla ca || 1 ||
[Analyze grammar]

āyāntaṃ ca tam aṃsastho vetālaḥ so 'bravīn nṛpam |
rājan vicitrām ekāṃ te varṇayāmi kathāṃ śṛṇu || 2 ||
[Analyze grammar]

ujjayinyām abhūt pūrvaṃ nāmnā dharmadhvajo nṛpaḥ |
tisras tasyābhavan bhāryā rājaputryo 'tivallabhāḥ || 3 ||
[Analyze grammar]

ekā tāsv indulekheti tārāvaly aparā tathā |
nāmnā mṛgāṅkavaty anyā niḥsāmānyavapurguṇāḥ || 4 ||
[Analyze grammar]

tābhiḥ sa viharan rājā rājñībhis tisṛbhiḥ saha |
āsāṃcakre kṛtī tatra jitāśeṣaripuḥ sukham || 5 ||
[Analyze grammar]

ekadā tatra saṃprāpte vasantasamayotsave |
priyābhiḥ sahitas tābhir udyānaṃ krīḍituṃ yayau || 6 ||
[Analyze grammar]

tatrālimālāmaurvīkāḥ paśyan puṣpānatā latāḥ |
cāpayaṣṭīr anaṅgasya madhunā sajjitā iva || 7 ||
[Analyze grammar]

śṛṇvaṃś ca taddrumāgrasthakokilodīritāṃ giram |
sambhogaikarasasyājñām iva mānasajanmanaḥ || 8 ||
[Analyze grammar]

siṣeve 'ntaḥpuraiḥ sākaṃ sa rājā vāsavopamaḥ |
pānaṃ madasya kaṃdarpajīvitasyāpi jīvitam || 9 ||
[Analyze grammar]

tanniḥśvāsasugandhīni tadbimbauṣṭharucīni ca |
priyāpītāvaśeṣāṇi piban reme madhūni saḥ || 10 ||
[Analyze grammar]

tatra tasyendulekhāyā rājñaḥ kelikacagrahāt |
tasyāḥ papāta karṇāgrād utsaṅge tvaṅgad utpalam || 11 ||
[Analyze grammar]

tenorupṛṣṭhe sahasā kṣate jāte 'bhighātaje |
abhijātā mahādevī hā hety uktvā mumūrccha sā || 12 ||
[Analyze grammar]

tad dṛṣṭvā vihvalenārtyā rājñā parijanena ca |
samāśvāsyata rājñī sā śanaiḥ śītāmbumārutaiḥ || 13 ||
[Analyze grammar]

tato nītvā sa rājā tāṃ rājadhānīṃ bhiṣakkṛtaiḥ |
priyām upācarad divyair āmuktavraṇapaṭṭikām || 14 ||
[Analyze grammar]

rātrau ca susthitāṃ dṛṣṭvā tāṃ sa rājā dvitīyayā |
tārāvalyā sahārohac candraprāsādam īśvaraḥ || 15 ||
[Analyze grammar]

tatra tasyāṅkasuptāyā rājñas tasyā himatviṣaḥ |
karā jālapathaiḥ petur aṅge calitavāsasi || 16 ||
[Analyze grammar]

tataḥ kṣaṇāt prabuddhā sā hā dagdhāsmīti vādinī |
śayanāt sahasottasthau tadaṅgaparimarśinī || 17 ||
[Analyze grammar]

kim etad iti saṃbhrāntaḥ prabuddho 'tha dadarśa saḥ |
utthāya rājā visphoṭān aṅge tasyā vinirgatān || 18 ||
[Analyze grammar]

pṛcchantaṃ sā ca taṃ prāha rājñī tārāvalī tadā |
nagnāṅge patitair indoḥ karair etat kṛtaṃ mama || 19 ||
[Analyze grammar]

ity uktavatyāḥ krandantyāḥ sārtir āhvayati sma saḥ |
tasyāḥ parijanaṃ rājā vihvalākuladhāvitam || 20 ||
[Analyze grammar]

tenāsyāḥ kārayāmāsa sajalair nalinīdalaiḥ |
śayyām adāpayac cāṅge śrīkhaṇḍārdravilepanam || 21 ||
[Analyze grammar]

tāvad buddhvā tṛtīyāsya sā mṛgāṅkavatī priyā |
tatpārśvam āgantumanā niryayau nijamandirāt || 22 ||
[Analyze grammar]

nirgatā sāśṛṇot kvāpi gṛhe dhānyāvaghātajam |
niḥśabdāyāṃ niśi vyaktaṃ vidūre musaladhvanim || 23 ||
[Analyze grammar]

śrutvaiva hā mṛtāsmīti bruvāṇā dhunvatī karau |
upāviśad vyathākrāntā mārge sā mṛgalocanā || 24 ||
[Analyze grammar]

tataḥ pratinivṛtyaiva nītvā parijanena sā |
svam evāntaḥpuraṃ bālā rudatī śayane 'patat || 25 ||
[Analyze grammar]

dadarśa tatra tasyāś ca cinvan sāśruḥ paricchadaḥ |
ālīnabhramarau padmāv iva hastau kiṇāṅkitau || 26 ||
[Analyze grammar]

gatvā ca so 'bravīd rājñe rājāpy āgatya vihvalaḥ |
kim etad iti papraccha so 'tha dharmadhvajaḥ priyām || 27 ||
[Analyze grammar]

sāpi pradarśya hastau tam ity uvāca rujānvitā |
śrute musalaśabde me jatāv etau kiṇāṅkitau || 28 ||
[Analyze grammar]

tataḥ sa dāhaśamanaṃ dāpayāmāsa hastayoḥ |
tasyāś candanalepādi rājādbhutaviṣādavān || 29 ||
[Analyze grammar]

ekasyā utpalenāpi patatā kṣatam āhitam |
dvitīyasyāḥ punar dagdham aṅgaṃ śaśikarair api || 30 ||
[Analyze grammar]

ekasyās tu tṛtīyasyāḥ śrutenāpi vinirgatāḥ |
kaṣṭaṃ musalaśabdena hastayor īdṛśāḥ kiṇāḥ || 31 ||
[Analyze grammar]

aho yugapad etāsāṃ preyasīnāṃ mamādhunā |
guṇo 'py atyabhijātatvaṃ jāto doṣāya daivataḥ || 32 ||
[Analyze grammar]

iti cintayatas tasya bhramato 'ntaḥpureṣu ca |
triyāmā śatayāmeva kṛcchrāt sā nṛpater yayau || 33 ||
[Analyze grammar]

prātaś ca sa bhiṣakśalyahartṛbhiḥ saha saṃvyadhāt |
tathā yathābhūd acirāt svasthāntaḥpuranirvṛtaḥ || 34 ||
[Analyze grammar]

evam etāṃ kathām uktvā vetālo 'tyadbhutāṃ tadā |
sa trivikramasenaṃ taṃ papracchāṃsasthito nṛpam || 35 ||
[Analyze grammar]

abhijātataraitāsu rājan rājñīṣu kā vada |
pūrvoktaḥ so 'stu śāpas te jānan yadi na jalpasi || 36 ||
[Analyze grammar]

tac chrutvā so 'bravīd rājā sukumāratarātra sā |
aspṛṣṭe musale yasyāḥ śabdenaivodgatāḥ kiṇāḥ || 37 ||
[Analyze grammar]

utpalendukaraiḥ sparśe vṛtte tv itarayor dvayoḥ |
saṃjātā vraṇavisphoṭās tena tasyā na te same || 38 ||
[Analyze grammar]

iti tasyoktavato 'ṃsād rājño bhūyo jagāma sa svapadam |
vetālaḥ sa ca rājā tathaiva taṃ sudṛḍhaniścayo 'nuyayau || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 18

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: