Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 9

athānyedyuḥ punarimāṃ niśi prāgvadvinodayan |
naravāhanadattāya gomukho 'kathayatkathām || 1 ||
[Analyze grammar]

babhūva nagare kvāpi bodhisattvāṃśasaṃbhavaḥ |
kasyāpyāḍhyasya vaṇijastanayo mṛtamāmṛkaḥ || 2 ||
[Analyze grammar]

anyajāyāprasaktena pitrā tatpreritena saḥ |
nirasto vanavāsāya sabhāryo niragādgṛhāt || 3 ||
[Analyze grammar]

svānujaṃ tu sahāyāntaṃ tadvatpitrā nirākṛtam |
aśāntacittamutsṛjya so 'nyenaiva pathā yayau || 4 ||
[Analyze grammar]

prakrāmaṃś ca kramātprāpa nistoyatṛṇapādapām |
pātheyahīnaś caṇḍāṃśutaptāṃ marumahāṭavīm || 5 ||
[Analyze grammar]

tasyāṃ vrajansa saptāhaṃ bhāryāṃ klāntāṃ kṣudhā tṛṣā |
ajīvayatsvamāṃsāsraḥ pāpā tānyāharac ca sā || 6 ||
[Analyze grammar]

aṣṭame 'hni saridvīcivācālaṃ girikānanam |
prāpa satphalasacchāyapādapaṃ snigdhaśādvalam || 7 ||
[Analyze grammar]

tatra saṃbhāvya bhāryāṃ tāṃ klāntāṃ mūlaphalāmbubhiḥ |
avātaradgirinadīṃ snātuṃ kallolamālinīm || 8 ||
[Analyze grammar]

tasyāṃ dadarśa ca cchinnahastapādacatuṣṭayam |
hriyamāṇaṃ jalaughena puruṣaṃ trāṇakāṅkṣiṇam || 9 ||
[Analyze grammar]

bahūpavāsaklānto 'pi tāṃ vigāhya nadīṃ tataḥ |
ujjahāra kṛpālus taṃ mahāsattvaḥ sa pūruṣam || 10 ||
[Analyze grammar]

kenedaṃ te kṛtaṃ bhrātariti kāruṇikena ca |
tenāropya sthalaṃ pṛṣṭaḥ sa ruṇḍaḥ puruṣo 'bhyadhāt || 11 ||
[Analyze grammar]

nikṛttahastacaraṇo nadyāṃ kṣipto 'smi śatrubhiḥ |
ditsubhiḥ kleśamaraṇaṃ tvayāhaṃ tūddhṛtas tataḥ || 12 ||
[Analyze grammar]

evam uktavatas tasya sa buddhvā vraṇapaṭṭikām |
dattvāhāraṃ mahāsattvaḥ snānādi vyadhitātmanaḥ || 13 ||
[Analyze grammar]

tato mūlaphalāhāro bhāryāyukto 'tra kānane |
sa tasthau bodhisattvāṃśo vaṇikputrastapaścaran || 14 ||
[Analyze grammar]

ekadā phalamūlārthaṃ gate tasminsmarāturā |
tadbhāryā tena ruṇḍena reme rūḍhavraṇena sā || 15 ||
[Analyze grammar]

tatsasktā tena saṃmantrya bhartus tasya vadhaiṣiṇī |
yuktyā cakāra sānyedyurmāndyaṃ duścāriṇī mṛṣā || 16 ||
[Analyze grammar]

śvabhre duravatāre 'tha sthitāṃ dustaranimnage |
darśayitvauṣadhiṃ pāpā patiṃ sā tam abhāṣata || 17 ||
[Analyze grammar]

jīvāmyahaṃ tvayaiṣā cenmamānītā mahauṣadhiḥ |
jāne hyetāmihasthāṃ me svapne vakti sma devatā || 18 ||
[Analyze grammar]

tac chrutvā sa tathetyeva śvabhre tatrauṣadheḥ kṛte |
tṛṇaveṣṭitayā rajjvāvātarattarubaddhayā || 19 ||
[Analyze grammar]

avatīrṇasya rajjuṃ tāṃ cikṣeponmucya tasya sā |
tataḥ sa patito nadyāṃ tayā jahre mahaughayā || 20 ||
[Analyze grammar]

dūrāddavīyo nītvā ca tayā sukṛtarakṣitaḥ |
nadyā kasyāpi nagarasyāsanne so 'rpitastaṭe || 21 ||
[Analyze grammar]

tataḥ sa sthalamāruhya cintayanstrīviceṣṭitam |
jalāvagāhanaklānto viśaśrāma tarostale || 22 ||
[Analyze grammar]

tasmin kāle ca nagare rājā tatra mṛto 'bhavat |
mṛte rājani cānādirdeśe tatredṛśī sthitiḥ || 23 ||
[Analyze grammar]

yanmaṅgalagajaḥ paurair bhrāmyamāṇaḥ kareṇa yam |
āropayati pṛṣṭhe sve so 'tra rājye 'bhiṣicyate || 24 ||
[Analyze grammar]

sa dhairyatuṣṭo dhāteva bhraman prāpto 'ntikaṃ gajaḥ |
utkṣipyāropayām āsa svapṛṣṭhe taṃ vaṇiksutam || 25 ||
[Analyze grammar]

tataḥ sa nagaraṃ nītvā rājye prakṛtibhiḥ kṣaṇāt |
vaṇiksuto 'bhiṣikto 'bhūdbodhisattvāṃśasaṃbhavaḥ || 26 ||
[Analyze grammar]

sa rājyaṃ prāpya karuṇāmuditākṣāntibhiḥ saha |
araṃsta na tu pāpābhiḥ strībhiś capalavṛttibhiḥ || 27 ||
[Analyze grammar]

tadbhāryā sāpi niḥśaṅkā matvā taṃ ca nadīhṛtam |
babhrāmetastato jāraṃ ruṇḍaṃ pṛṣṭhe 'dhiropya tam || 28 ||
[Analyze grammar]

vair ikṛttāṅghrihasto 'yaṃ bhartā me 'haṃ pativratā |
bhikṣitvā jīvayāmyetaṃ tadbhikṣāṃ me prayacchata || 29 ||
[Analyze grammar]

iti sā bhikṣamāṇā ca grāme grāme pure pure |
rājyasthasyātmano bharturnagaraṃ prāpa tasya tat || 30 ||
[Analyze grammar]

tathaiva bhikṣamāṇātra rājñas tasya krameṇa sā |
pativratety arcyamānā pauraiḥ śrutipathaṃ yayau || 31 ||
[Analyze grammar]

ānāyayatsa rājā ca tāṃ pṛṣṭhārūḍharuṇḍikām |
kā sā pativratetyārātparijñāya ca pṛṣṭavān || 32 ||
[Analyze grammar]

sāhaṃ pativratā devetyaparijñāya sāpi tam |
bhartāram abravītpāpā rājaśrītejasā vṛtam || 33 ||
[Analyze grammar]

tataḥ sa bodhisattvāṃśo hasanrājā jagāda tām |
dṛṣṭaṃ pativratātvaṃ te phalenedaṃ mayaiva ca || 34 ||
[Analyze grammar]

svaraktamāṃsaṃ dattvāpi svīkartuṃ śaṅkitā na yā |
svenāviluptahastena bhartrā mānuṣarākṣasī || 35 ||
[Analyze grammar]

sā sadā raktamāṃsāni harantī bata me katham |
ruṇḍena vikalenāpi svīkṛtya vahanīkṛtā || 36 ||
[Analyze grammar]

kiṃsvidūḍhaḥ sa bhartā yo nadyāṃ kṣiptastvayānaghaḥ |
karmaṇā tena vahase ruṇḍametaṃ bibharṣi ca || 37 ||
[Analyze grammar]

ity udghāṭitavṛttaṃ taṃ parijñāya patiṃ tataḥ |
bhayātsā mūrcchitevābhūllikhiteva mṛteva ca || 38 ||
[Analyze grammar]

kimetadbrūhi deveti so 'tha rājā sakautukaiḥ |
pṛṣṭo 'mātyair yathāvṛttaṃ tebhyaḥ sarvamavarṇayat || 39 ||
[Analyze grammar]

tato bhartṛgṛhaṃ buddhvā chittvā tāṃ karṇanāsikam |
kṛtvāṅkaṃ mantriṇo deśātsaruṇḍāṃ niravāsayan || 40 ||
[Analyze grammar]

chinnanāsikayā ruṇḍaṃ bodhisattvaṃ nṛpaśriyā |
yuktaṃ sadṛśasaṃyogaṃ tadā vidhiradarśayat || 41 ||
[Analyze grammar]

evaṃ duravadhāryaiva gatiścittasya yoṣitām |
daivasyevāvicārasya nīcaikābhimukhasya ca || 42 ||
[Analyze grammar]

evaṃ cātyaktaśīlānāṃ sasattvānāṃ jitakrudhām |
tuṣṭvevācintitā eva svayamāyānti saṃpadaḥ || 43 ||
[Analyze grammar]

ityākhyāya kathāṃ mantrī gomukhaḥ punareva saḥ |
naravāhanadattāya kathāmetāmavarṇayat || 44 ||
[Analyze grammar]

ko 'pyāsīdbodhisattvāṃśo vane kvāpi kṛtoṭajaḥ |
karuṇaikāgrahṛdayo mahāsattvastapaścaran || 45 ||
[Analyze grammar]

sa tatra jantūn āpannān piśācāṃś ca samuddharan |
aparāṃś ca jalair annaiḥ svaprabhāvād atarpayat || 46 ||
[Analyze grammar]

ekadānyopakārārthaṃ bhramanso 'trāṭavībhuvi |
mahāntaṃ kūpamadrākṣīttadantaś ca dadau dṛśam || 47 ||
[Analyze grammar]

tāvac ca strī tadantaḥsthā taṃ dṛṣṭvoccair abhāṣata |
bho mahātmannahaṃ nārī siṃhaḥ svarṇaśikhaḥ khagaḥ || 48 ||
[Analyze grammar]

bhujagaś ceti catvāraḥ kūpe 'tra rajanau vayam |
patitās tad ataḥ kleśād uddhārāsmān kṛpāṃ kuru || 49 ||
[Analyze grammar]

etac chrutvā jagādaitāṃ striyaṃ yūyaṃ trayo yadi |
tamasāndhā nipatitāḥ khago 'tra patitaḥ katham || 50 ||
[Analyze grammar]

tathaivaiṣo 'pi patito vyādhajālena saṃyataḥ |
iti sāpi mahāsattvaṃ taṃ nārī pratyabhāṣata || 51 ||
[Analyze grammar]

tatas tān sa tapaḥśaktyā yāvad uddhartum icchati |
tāvac chaśākas noddhartuṃ siddhis tasya tv ahīyata || 52 ||
[Analyze grammar]

pāpeyaṃ strī dhruvaṃ siddhiretatsaṃbhāṣaṇāddhi me |
naṣṭā yatas tv atra tāvad yuktim anyāṃ karomy aham || 53 ||
[Analyze grammar]

iti saṃcintya rajjvā tāṃstṛṇāveṣṭitayākhilān |
ujjahāra mahāsattvaḥ sa kūpātkurvataḥ stutim || 54 ||
[Analyze grammar]

savismayaś ca papracchas siṃhapakṣibhujaṃgamān |
vyaktā vāg vaḥ kathaṃ kīdṛgvṛttāntaś cocyatām iti || 55 ||
[Analyze grammar]

tataḥ siṃho 'bravīdvyaktavāco jātismarā vayam |
anyonyabādhakāścāsmadvṛttāntaṃ ca kramācchṛṇu || 56 ||
[Analyze grammar]

ity uktvā sa svavṛttāntaṃ siṃho vaktuṃ pracakrame |
asti vaidūryaśṛṅgākhyaṃ tuṣārādrau purottamam || 57 ||
[Analyze grammar]

padmavegābhidhāno 'sti tatra vidyādhareśvaraḥ |
vajravegābhidhānaś ca putrastasyodapadyata || 58 ||
[Analyze grammar]

sa vajravego 'haṃkārī virodhaṃ yenakenacit |
sākaṃ śauryamadāccakre loke vaidyādhare vasan || 59 ||
[Analyze grammar]

niṣedhataḥ pitus tasya yadā nāgaṇayadvacaḥ |
tadā pitā tamaśapanmartyaloke pateti saḥ || 60 ||
[Analyze grammar]

tato naṣṭamado bhraṣṭavidyaḥ śāpahato rudan |
vajravegaḥ sa pitaraṃ śāpāntaṃ tamayācata || 61 ||
[Analyze grammar]

tataḥ sa tatpitā padmavego dhyātvābravītkṣaṇāt |
bhuvi viprasuto bhūtvā kṛtvāpyevaṃ madaṃ punaḥ || 62 ||
[Analyze grammar]

pituḥ śāpāttataḥ siṃho bhūtvā kūpe patiṣyasi |
mahāsattvaś ca kṛpayā kaś cittvāmuddhariṣyati || 63 ||
[Analyze grammar]

tasya pratyupakāraṃ ca vidhāyāpadi mokṣyase |
śāpād asmād iti pitā śāpāntaṃ tasya sa vyadhāt || 64 ||
[Analyze grammar]

atheha vajravego 'sau viprasyājani mālave |
haraghoṣābhidhānasya devaghoṣābhidhaḥ sutaḥ || 65 ||
[Analyze grammar]

sa tatrāpyakarodvair aṃ bahubhiḥ śauryagarvataḥ |
bahubhir ma kṛthā vairamiti taṃ cāvadatpitā || 66 ||
[Analyze grammar]

akurvāṇaṃ vacas tasya śaptavān sa pitā krudhā |
śauryābhimānī durbuddhe siṃhastvaṃ bhava sāṃpratam || 67 ||
[Analyze grammar]

evaṃ tasya pituḥ śāpāddevaghoṣaḥ punaś ca saḥ |
vidyādharāvatāraḥ sansiṃho jāto 'tra kānane || 68 ||
[Analyze grammar]

tam imaṃ viddhi māṃ siṃhaṃ so 'haṃ daivādbhramanniśi |
kūpe 'dya patito 'muṣminmahāsattvoddhṛtastvayā || 69 ||
[Analyze grammar]

tadyāmi tāvadāpac ca yadā syātkvāpi te tadā |
māṃ smarerupakāraṃ te kṛtvā mokṣye svaśāpataḥ || 70 ||
[Analyze grammar]

ityūdīrya gate siṃhe bodhisattvena tena saḥ |
pṛṣṭaḥ suvarṇacūlo 'tha pakṣī svodantam abhyadhāt || 71 ||
[Analyze grammar]

asti vidyādharādhīśo vajradaṃṣṭro himācale |
tasya devyāmajāyanta pañca kanyā nirantarāḥ || 72 ||
[Analyze grammar]

tataḥ sa haramārādhya tapasā prāptavānsutam |
rājā rajatadaṃṣṭrākhyaṃ jīvitādadhikapriyam || 73 ||
[Analyze grammar]

sa tena pitrā bālo 'pi vidyāḥ snehena lambhitaḥ |
vṛddhiṃ rajatadaṃṣṭro 'tra bandhunetrotsavo yayau || 74 ||
[Analyze grammar]

ekadā bhaginīṃ jyeṣṭhāṃ nāmnā somaprabhāṃ ca saḥ |
gauryāḥ puraḥ piñjarakaṃ vādayantīmavaikṣata || 75 ||
[Analyze grammar]

dehi piñjarakaṃ mahyaṃ vādayāmy aham apy adaḥ |
ityayācata tāṃ so 'tha bālatvādanubandhataḥ || 76 ||
[Analyze grammar]

sā tannādādyadā tasmai tadā cāpalataḥ svayam |
tasyāstatso 'pahṛtyaiva pakṣīvodapatan nabhaḥ || 77 ||
[Analyze grammar]

sātha svasā tamaśapadyanme piñjarakaṃ haṭhāt |
hatvoḍḍīno 'si tatpakṣī svarṇacūlo bhaviṣyasi || 78 ||
[Analyze grammar]

tac chrutvā pādapatitenaitya sā tena yācitā |
svasā rajatadaṃṣṭreṇa tasya śāpāntam abravīt || 79 ||
[Analyze grammar]

pakṣī bhūtvāndhakūpe tvaṃ yadā mūḍha patiṣyasi |
uddhariṣyati kaścic ca tadā tvāṃ karuṇāparaḥ || 80 ||
[Analyze grammar]

tasya kṛtvopakārāṃśaṃ śāpametaṃ tariṣyasi |
ity uktaḥ sa tayā bhrātā svarṇacūlaḥ khago 'jani || 81 ||
[Analyze grammar]

sa eṣa svarṇacūlo 'haṃ pakṣī bhraṣṭo 'vaṭe niśi |
ihoddhṛto 'smi bhavatā tadidānīṃ vrajāmy aham || 82 ||
[Analyze grammar]

āpadi tvaṃ smarermāṃ ca tava kṛtvā hyupakriyām |
śāpānmokṣye 'hamity uktvā so 'pi pakṣī yayau tataḥ || 83 ||
[Analyze grammar]

tataḥ sa bodhisattvena tena pṛṣṭo bhujaṃgamaḥ |
svodantaṃ kathayām āsa tasmāyatra mahātmane || 84 ||
[Analyze grammar]

purā munikumāro 'hamabhūvaṃ kaśyapāśrame |
abhavattatra caiko me vayasyo muniputrakaḥ || 85 ||
[Analyze grammar]

ekadā cāvatīrṇe 'sminsaraḥ snātuṃ vayasyake |
taṭasthito 'hamadrākṣaṃ triphaṇaṃ sarpamāgatam || 86 ||
[Analyze grammar]

tena bhīṣayituṃ taṃ ca vayasyaṃ narmaṇā mayā |
tatsaṃmukhaṃ taṭānte sa baddho mantrabalādahiḥ || 87 ||
[Analyze grammar]

kṣaṇātsnātvā taṭaṃ prāpto madvayasyo vilokya saḥ |
aśaṅkitaṃ mahāhiṃ taṃ trasto moham upāgamat || 88 ||
[Analyze grammar]

cirādāśvāsitaḥ so 'tha mayā dhyānādavetya tat |
matkṛtaṃ trāsanaṃ kopācchapati sma sakhāpi mām || 89 ||
[Analyze grammar]

gacchedṛgeva triphaṇaḥ sarpo bhava mahāniti |
anunīto 'tha śāpāntamṛṣiputraḥ sa me 'vadat || 90 ||
[Analyze grammar]

sarpībhūtaṃ cyutaṃ kūpe yo 'sau tvāmuddhariṣyati |
tasyopakṛtyāvasare śāpamukto bhaviṣyasi || 91 ||
[Analyze grammar]

ity uktvaiva gate tasminneṣo 'haṃ sarpatāṃ gataḥ |
uddhṛto 'smi tvayā cādya kūpāttadyāmi saṃprati || 92 ||
[Analyze grammar]

smṛtaścaityopakāraṃ te kṛtvā mokṣye svaśāpataḥ |
ity uktvā bhujage yāte strī svavṛttamavarṇayat || 93 ||
[Analyze grammar]

ahaṃ kṣatriyaputrasya bhāryā rājopasevinaḥ |
śūrasya tyāgino yūnaścārurūpasya māninaḥ || 94 ||
[Analyze grammar]

kṛto 'nyapuruṣāsaṅgo mayā tadapi pāpayā |
tadvijñāya sa bhartā me nigrahāyākaronmatim || 95 ||
[Analyze grammar]

sakhīmukhāc ca tadbuddhvā tadaibāhaṃ palāyitā |
rātrau vanaṃ praviṣṭedaṃ kūpabhraṣṭoddhṛtā tvayā || 96 ||
[Analyze grammar]

tvatprasādādidānīṃ ca gatvā jīvāmi kutracit |
bhūyāttanme dinaṃ yatra kuryāṃte pratyupakriyām || 97 ||
[Analyze grammar]

ity uktvā bodhisattvaṃ taṃ kulaṭā nikaṭāttataḥ |
gotravardhanasaṃjñasya rājñaḥ sā nagaraṃ yayau || 98 ||
[Analyze grammar]

tasya saṃgatimutpādya parivārajanaiḥ saha |
tasthau rājamahādevyā dāsībhāvāśrayeṇa sā || 99 ||
[Analyze grammar]

tasyāpi bodhisattvasya tasyāḥ saṃbhāṣaṇātstriyāḥ |
nāvirāsīdvane naṣṭasiddhermūlaphalādikam || 100 ||
[Analyze grammar]

tataḥ kṣuttṛṣṇayā klāntaḥ prāksa siṃhaṃ tamasmarat |
smṛtāgataḥ sa caitasya vyadhādvṛttiṃ mṛgāmiṣaiḥ || 101 ||
[Analyze grammar]

kaṃcitkālaṃ sa tanmāṃsaiḥ prakṛtisthaṃ vidhāya tam |
kesarī so 'bravītkṣīṇaḥ saśāpo me vrajāmy aham || 102 ||
[Analyze grammar]

ity uktvā siṃhatāṃ muktvā bhūtvā vidyādharaś ca saḥ |
jagāma tadanujñātastamāmantrya nijaṃ padam || 103 ||
[Analyze grammar]

tataḥ sa bodhisattvāṃśo vṛttiglānaḥ punaḥ khagam |
sasmāra svarṇacūlaṃ tam upāgātso 'pi tatsmṛtaḥ || 104 ||
[Analyze grammar]

āveditārtis tenāsau gatvānīya khagaḥ kṣaṇāt |
ratnābharaṇasaṃpūrṇāṃ dadau tasmai karaṇḍikām || 105 ||
[Analyze grammar]

uvāca caitenārthena vṛttiḥ syāc chāśvatī tava |
mama jātaś ca śāpāntaḥ svasti te sādhayāmy aham || 106 ||
[Analyze grammar]

ity uktvā so 'pi bhūtvaiva vidyādharakumārakaḥ |
svalokaṃ nabhasā gatvā prāpa rājyaṃ nijātpituḥ || 107 ||
[Analyze grammar]

so 'pi ratnāni vikretuṃ bodhisattvaḥ paribhraman |
tatprāpa nagaraṃ yatra sā strī kūpoddhṛtā sthitā || 108 ||
[Analyze grammar]

tatraikasyāś ca vṛddhāyā brāhmaṇyā vijane gṛhe |
nidhāya tānyābharaṇānyāpaṇaṃ yāvadeti sasḥ || 109 ||
[Analyze grammar]

tāvaddadarśa tām eva vane kūpātsamuddhṛtām |
striyaṃ saṃmukhamāyāntīṃ sāpi strī paśyati sma tam || 110 ||
[Analyze grammar]

saṃbhāṣaṇe kṛte 'nyonyamatha sā strī kathākramāt |
svaṃ rājamahiṣīpārśvasthitamasmai nyavedayat || 111 ||
[Analyze grammar]

so 'pi pṛṣṭasvavṛttāntastayā tasyai śaśaṃsa tām |
ratnābharaṇasaṃprāptiṃ svarṇacūlakhagādṛjuḥ || 112 ||
[Analyze grammar]

nītvā cābharaṇaṃ tasyai vṛddhāveśmany adarśayat |
sāpi gatvā śaṭhā rājñyai svasvāminyai śaśaṃsa tat || 113 ||
[Analyze grammar]

tasyāś ca rājñyā gehāntaḥ svarṇacūlena pakṣiṇā |
nītaṃ chalena paśyantyā evābharaṇabhāṇḍakam || 114 ||
[Analyze grammar]

tac ca sā svapuraprāptaṃ rājñī tasyā mukhātstriyāḥ |
biddhvā viditavedyāyā rājānaṃ taṃ vyajijñapat || 115 ||
[Analyze grammar]

rājāpi bodhisattvaṃ taṃ darśitaṃ kustriyā tayā |
ānāyayatsābharaṇaṃ bhṛtyair baddhvā gṛhāttataḥ || 116 ||
[Analyze grammar]

paripṛcchya ca vṛttāntaṃ satyaṃ matvāpi tadvacaḥ |
sthāpayām āsa baddhaṃ taṃ gṛhītvābharaṇāny api || 117 ||
[Analyze grammar]

sa bandhastho 'tra sasmāra bodhisattvo bhujaṃgamam |
ṛṣiputrāvatāraṃ tam upatasthe ca so 'pi tam || 118 ||
[Analyze grammar]

dṛṣṭvā ca taṃ sa pṛṣṭārthaḥ sarpaḥ sādhum abhāṣata |
gatvāhaṃ veṣṭayāmyetamā mūrdhāntaṃ mahīpatim || 119 ||
[Analyze grammar]

na ca muñcāmyamuṃ yāvadāgatyokto 'smi na tvayā |
mokṣyāmyahaṃ nṛpaṃ sarpāditi tvaṃ ca vaderiha || 120 ||
[Analyze grammar]

tvayyāgate tvadvacasā mokṣyāmy ahamato nṛpam |
manmuktaścaiṣa rājā te svarājyārdhaṃ pradāsyati || 121 ||
[Analyze grammar]

ity uktvā taṃ sa gatvaiva pariveṣṭitavānahiḥ |
rājānamāsta caitasya mūrdhni kṛtvā phaṇatrayam || 122 ||
[Analyze grammar]

hā hā daṣṭo 'hinā rājetyākrandati jane 'tha saḥ |
bodhisattvo 'bravīdrakṣāmyahaṃ nṛpamaheriti || 123 ||
[Analyze grammar]

śrutavadbhiś ca tadvākyaṃ vijñaptaḥ so 'nujīvibhiḥ |
ānāyya bodhisattvaṃ taṃ sarpākrānto 'bravīnnṛpaḥ || 124 ||
[Analyze grammar]

yadi māṃ mocayasyasmātsarpāttatte dadāmy aham |
rājyārdhamantarasthāś ca tavaite mantriṇo 'tra me || 125 ||
[Analyze grammar]

tac chrutvā bāḍhamity ukte mantribhiḥ sa jagāda tam |
bhujaṃgaṃ bodhisattvāṃśo muñca rājānamāśviti || 126 ||
[Analyze grammar]

tatastenāhinā mukto rājyārdhaṃ nṛpatirdadau |
sa tasmai bodhisattvāya so 'pi svastho 'bhavatkṣaṇāt || 127 ||
[Analyze grammar]

sarpaś ca kṣīṇaśāpaḥ san bhūtvā munikumārakaḥ |
sadasyākhyātavṛttānto jagāma nijamāśramam || 128 ||
[Analyze grammar]

evaṃ niścitamabhyeti śubham eva śubhātmanām |
evaṃ cātikramo nāma kleśāya mahatāmapi || 129 ||
[Analyze grammar]

aviśvāsāspadaṃ caiva strīṇāṃ spṛśati nāśayam |
prāṇadānopakāro 'pi kiṃ tāsāmanyaducyate || 130 ||
[Analyze grammar]

ityākhyāya kathāṃ vatsarājaputraṃ sa gomukhaḥ |
uvāca kathayāmyetāḥ punarmugdhakathāḥ śṛṇu || 131 ||
[Analyze grammar]

babhūva śramaṇaḥ kaścidvihāre kvāpi mūḍhadhīḥ |
sa rathyāyāṃ bhramañjātu śunā jānunyadaśyata || 132 ||
[Analyze grammar]

śvadaṣṭaḥ sa vihāraṃ svam upāgatya vyacintayat |
kiṃ vṛttaṃ jānuni tavetyekaikaḥ prakṣyatīha mām || 133 ||
[Analyze grammar]

pratyāyayiṣyāmy evaṃ ca kiyato 'haṃ kiyac ciram |
tadupāyaṃ karomy atra sarvān bodhayituṃ sakṛt || 134 ||
[Analyze grammar]

ityālocya samāruhya sa vihāropari drutam |
gṛhītvā granthimusalaṃ mūḍho bhikṣuravādayat || 135 ||
[Analyze grammar]

akāraṇamakāle kiṃ granthiṃ vādayasīti tam |
śrutvāścasryeṇa militāḥ papracchuratha bhikṣavaḥ || 136 ||
[Analyze grammar]

śunā me bhakṣitaṃ jānu tadekaikasya pṛcchataḥ |
bruve 'haṃ kiyadityevaṃ yūyaṃ saṃghaṭitā mayā || 137 ||
[Analyze grammar]

tad budhyadhvaṃ samaṃ sarve jānu me paśyateti saḥ |
bhikṣūn pratyabravīd etāñ śvadaṣṭaṃ jānu darśayan || 138 ||
[Analyze grammar]

tataḥ pārśvopapīḍaṃ te samagrā bhikṣavo 'hasan |
kiyanmātre kṛto 'nena saṃrambho 'yaṃ kiyāniti || 139 ||
[Analyze grammar]

ākhyātaḥ śramaṇo mūrkhaṣṭakkvamūrkho niśamyatāsm |
kadaryaḥ ko 'py abhūtkvāpi mūrkhaṣṭakko mahādhanaḥ || 140 ||
[Analyze grammar]

sabhāyaḥ sa sadā bhuṅkte saktūṃllavaṇavarjitān |
anyasyānnasya bubudhe naiva svādaṃ sa jātucit || 141 ||
[Analyze grammar]

ekadā prerito dhātrā sa bhāryām abravīnnijām |
kṣīriṇīṃ prati jātā me śraddhā tāmadya me paca || 142 ||
[Analyze grammar]

tatheti tasya sā bhāryā papāca kṣīriṇīṃ tadā |
tasthau cābhyantare guptaṃ sa ṭakkaḥ śayanaṃ śritaḥ || 143 ||
[Analyze grammar]

dṛṣṭvā prāghuṇikaḥ kaścid atra me mā sma bhūditi |
tāvattasya suhṛddhūrtaṣṭakkastatraika yāyayau || 144 ||
[Analyze grammar]

kva te bharteti papraccha sa ca tāṃ tasya gehinīm |
sāpy adattotarā tasya prāviśadbharturantikam || 145 ||
[Analyze grammar]

ākhyātamittrāgamanā so 'pi bhāryāṃ jagāda tām |
upaviśyeha rudatī pādāvādāya tiṣṭha me || 146 ||
[Analyze grammar]

bhartā me mṛta ityevaṃ vadeś ca suhṛdaṃ mama |
tato gate 'sminn āvābhyāṃ bhoktavyā kṣīriṇī sukham || 147 ||
[Analyze grammar]

ity uktā tena yāvat sā pravṛttā rodituṃ tadā |
tāvat praviśya so 'pṛcchatkimetaditi tāṃ suhṛt || 148 ||
[Analyze grammar]

bhartā mṛto me paśyeti tayāktaḥ sa vyacintayat |
kva pacantī mayā dṛṣṭā sukhitā kṣīriṇāmiyam || 149 ||
[Analyze grammar]

kvādhunaiva vipanno 'yametadbhartā vinā rujam |
nūnaṃ māṃ prāghunaṃ dṛṣṭvā kṛtamābhyāmidaṃ mṛṣā || 150 ||
[Analyze grammar]

tanmayā naiva gantavyamityalocyopaviśya saḥ |
dhūrto hā mittra hā mittretyākrandaṃs tatra tasthivān || 151 ||
[Analyze grammar]

śrutākrandāḥ praviśyātra bāndhavā mṛtavatsthitam |
śmaśānaṃ bhautaṭakkaṃ taṃ netumāsansamudyatāḥ || 152 ||
[Analyze grammar]

uttiṣṭha bāndhavair yāvadetair nītvā na dahyase |
ity upāṃśvavadatkarṇamūle bhāryā tadā ca tam || 153 ||
[Analyze grammar]

maivaṃ śaṭho 'yaṃ ṭakko me kṣīriṇīṃ bhoktumicchati |
nottiṣṭhāmi tad etasminn agate 'haṃ mṛto yadi || 154 ||
[Analyze grammar]

prāṇebhyo 'py annamuṣṭirhi mādṛśānāṃ garīyasi |
iti pratyabravīdbhāryām upāṃśveva sa tāṃ jaḍaḥ || 155 ||
[Analyze grammar]

tatastena kumittreṇa nītvā taiḥ svajanaiś ca saḥ |
dahyamāno 'pi niśceṣṭo dadau nāmaraṇādvacaḥ || 156 ||
[Analyze grammar]

evaṃ sa mūḍho vijahau prāṇānna kṣīriṇīṃ punaḥ |
kleśārjitaṃ ca bubhuje tasyānyair helayā dhanam || 157 ||
[Analyze grammar]

śrutaḥ kadaryaḥ śrūyantāmamī mārjārabhautakāḥ |
ujjayinyām upādhyāyo mugdhaḥ ko 'py abhavanmaṭhe || 158 ||
[Analyze grammar]

tatra nidrā na tasyābhūnmūṣakopadravānniśi |
tatkhinnastac ca suhṛde sa kasmaicidavarṇayast || 159 ||
[Analyze grammar]

mārjāraṃ sthāpayānīya so 'tra khādati mūṣakān |
iti so 'pi suhṛdviprastamupādhyāyamabravīt || 160 ||
[Analyze grammar]

mārjāraḥ kīdṛśaḥ kvāste na sa dṛṣṭacaro mayā |
ity uktavatyupādhyāye taṃ suhṛtso 'bravītpunaḥ || 161 ||
[Analyze grammar]

kācare locane tasya varṇaḥ kapiladhūsaraḥ |
pṛṣṭhe ca lomaśaṃ carma rathyāsvaṭati ceha saḥ || 162 ||
[Analyze grammar]

tadebhistvamabhijñānair anviṣyānāyayāśu tam |
mitra mārjāramity uktvā tatsuhṛtsa yayau gṛham || 163 ||
[Analyze grammar]

tataḥ śiṣyānupādhyāyaḥ sa jagāda jaḍo nijān |
abhijñānāni yuṣmābhiḥ śrutānyeva sthitair iha || 164 ||
[Analyze grammar]

tadanviṣyata mārjāraṃ rathyāsu tamiha kva cit |
tatheti te gatāḥ śiṣyās tatra bhremuritas tataḥ || 165 ||
[Analyze grammar]

tathāpi na tu tair dṛṣṭo mārjāraḥ sa kadācana |
athaikaṃ te baṭuṃ rathyāmukhādaikṣanta nirgatam || 166 ||
[Analyze grammar]

kācaraṃ netrayugale varṇe dhūsarapiṅgalam |
pṛṣṭhopari dadhānaṃ ca lomaśaṃ hariṇājinam || 167 ||
[Analyze grammar]

dṛṣṭvā taṃ saiṣa mārjāraḥ prāpto 'smābhir yathāśrutaḥ |
ityavaṣṭabhya taṃ ninyurupādhyāyāntikaṃ ca te || 168 ||
[Analyze grammar]

upādhyāyo 'pi mittroktair yuktaṃ mārjāralakṣaṇaiḥ |
dṛṣṭvā taṃ sthāpayām āsa rātrau tatra maṭhāntare || 169 ||
[Analyze grammar]

mārjāro nūnamastīti mene so 'pi baṭurjaḍaḥ |
mārjārākhyāṃ kṛtāṃ śṛṇvannātmanastair abuddhibhiḥ || 170 ||
[Analyze grammar]

sa ca bhauto baṭuḥ śiṣyas tasya viprasya yena tat |
upādhyāyasya tasyoktaṃ maitryā mārjāralakṣaṇam || 171 ||
[Analyze grammar]

prātaḥ so 'trāgato vipro baṭumantarvilokya tam |
iha kenāyamānīta iti bhautānuvāca tān || 172 ||
[Analyze grammar]

śrutopalakṣaṇastvatto mārjāro 'smābhir eṣa saḥ |
ānīta ity upādhyāyo bhautaḥ śiṣyāś ca te 'vadan || 173 ||
[Analyze grammar]

tato vihasya so 'vādīdvipro mūḍhāḥ kva mānuṣaḥ |
kva ca tiryaksa mārjāraścatuṣpātpucchavānapi || 174 ||
[Analyze grammar]

tac chrutvā taṃ baṭuṃ muktvā te 'bruvanmandabuddhayaḥ |
tarhyanviṣyānayāmastaṃ mārjāraṃ tādṛśaṃ punaḥ || 175 ||
[Analyze grammar]

evam uktavato mūḍhāñjanas tatra jahāsa tān |
ajñatā nāma kasyeha nopahāsāya jāyate || 176 ||
[Analyze grammar]

mārjārabhautaḥ kathitaḥ śrūyantāmapare 'py amī |
āsīdbahūnāṃ mugdhānāṃ mukhyo mugdho maṭhe kva cit || 177 ||
[Analyze grammar]

sa kenacid vācyamānād dharmaśāstrāt kadācana |
taḍāgakartur aśrauṣīd amutra sumahatphalam || 178 ||
[Analyze grammar]

tataḥ sa dhanasaṃpūrṇo vipulaṃ vāripūritam |
taḍāgaṃ kārayām āsa nātidūre nijānmaṭhāt || 179 ||
[Analyze grammar]

ekadā sa taḍāgaṃ taṃ draṣṭuṃ mugdhāgraṇīrgataḥ |
kenāpyutpāṭitānyasya pulināni vyalokayat || 180 ||
[Analyze grammar]

tathaivāgatya so 'nyedyurutkhātaṃ taṭamanyataḥ |
dṛṣṭvā tasya taḍāgasya sodvegaḥ samacintayat || 181 ||
[Analyze grammar]

prātaḥ prabhātād ārabhya sthāsyāmīhaiva vāsaram |
drakṣyāmi kaḥ karoty etad ity ālocya yayau prage || 182 ||
[Analyze grammar]

anyedyuryāvadetyāste tāvattatra dadarśa saḥ |
divo 'vatīrya śṛṅgābhyāṃ khanantaṃ vṛṣabhaṃ taṭam || 183 ||
[Analyze grammar]

divyo vṛṣo 'yaṃ tatkiṃ na divaṃ yāmi sahāmunā |
ity upetya vṛṣasyāsya hastābhyāṃ pucchamagrahīt || 184 ||
[Analyze grammar]

tataḥ pucchāgralagnaṃ taṃ bhautamutkṣipya vegataḥ |
kṣaṇānnināya kailāsaṃ svaṃ dhāma bhagavānvṛṣaḥ || 185 ||
[Analyze grammar]

tatra divyāni bhakṣyāṇi modakādīny avāpya saḥ |
bhuñjāno nyavasad bhauto dināni katicit sukhaṃ || 186 ||
[Analyze grammar]

gatātagāni kurvāṇaṃ sa dṛṣṭvā taṃ mahāvṛṣam |
acintayata bhautānāṃ mukhyo daivena mohitaḥ || 187 ||
[Analyze grammar]

gacchāmi vṛṣapucchāgralagnaḥ paśyāmi bāndhavān |
kathayitvādbhutamidaṃ tathaivaiṣyāmyahaṃ punaḥ || 188 ||
[Analyze grammar]

iti saṃcintya vṛṣabhasyaikadopetya tasya saḥ |
ālambya gacchataḥ pucchamāgādbhauto bhuvastalam || 189 ||
[Analyze grammar]

tataḥ prāpto maṭhe bhautair anyair āśliṣya tatsthitaiḥ |
kva gato 'sīti pṛṣṭastaṃ svavṛttāntaṃ śaśaṃsa saḥ || 190 ||
[Analyze grammar]

tataḥ sarve śrutāścasryā bhautāste prārthayanta tam |
prasīda naya tatrāsmānapi bhojaya modakān || 191 ||
[Analyze grammar]

tac chrutvā sa tathetyetānyuktimuktvāpare dine |
taḍāgopāntamanayatsa ca tatrāyayau vṛṣaḥ || 192 ||
[Analyze grammar]

jagrāha tasya lāṅgūlaṃ mukhyaḥ pāṇidvayena saḥ |
tasyāspyagṛhṇāccaraṇāvanyastasyāpi cetaraḥ || 193 ||
[Analyze grammar]

ityanyonyāṅghrilagnaistair bhautair yāvac ca śṛṅkhalā |
racitā sa vṛṣastāvadutpapāta javānnabhaḥ || 194 ||
[Analyze grammar]

yāti tasmiṃś ca vṛṣabhe lāṅgūlālambibhautake |
mukhyabhautaṃ tamaprākṣīdeko bhauto 'tha daivataḥ || 195 ||
[Analyze grammar]

śraddhāmākhyāhi nastāvadyatheṣṭasulabhā divi |
kiyatpramāṇā bhavatā modakā bhakṣitā iti || 196 ||
[Analyze grammar]

tato bhraṣṭānusaṃdhāno vṛṣapucchaṃ vimucya tam |
padmākārau karau kṛtvā saṃśliṣṭau bhautanāyakaḥ || 197 ||
[Analyze grammar]

iyatpramāṇā ity āśu yāvat tān prativakti saḥ |
tāvat so 'nye ca te sarve khān nipatya vipedire || 198 ||
[Analyze grammar]

vṛṣaḥ prāyāc ca kailāsaṃ jano dṛṣṭvā jahāsa ca |
doṣāya nirvimarśaivaṃ bhautapraśnottarakriyā || 199 ||
[Analyze grammar]

śrutā dyugāmino bhautāḥ śrūyatāmaparo 'py ayam |
kaścidbhauto visasmāra mārgaṃ mārgāntaraṃ vrajan || 200 ||
[Analyze grammar]

tarornadītaṭasthasya gacchāsyoparivartmanā |
ity ucyate sma panthānaṃ paripṛcchañjanaiś ca saḥ || 201 ||
[Analyze grammar]

tatas tasya taroḥ pṛṣṭhaṃ gatvārūḍhaḥ sa mūḍhadhīḥ |
etatpṛṣṭhena me panthā upadiṣṭo janair iti || 202 ||
[Analyze grammar]

tatpṛṣṭhe sarpataścāsya bharātparyantavartinī |
śākhā nanāma yatnena papātālambya naiṣa tām || 203 ||
[Analyze grammar]

tāmālambya sthito yāvattāvattenāyayau pathā |
āroheṇoparisthena nadyāṃ pītajalaḥ karī || 204 ||
[Analyze grammar]

taṃ dṛṣṭvā taruśākhāgralambhī bhautaḥ sa dīnavāk |
mahātmanmāṃ gṛhāṇeti hastyāroham uvāca tam || 205 ||
[Analyze grammar]

hastyārohaś ca bhautaṃ tam avatārayituṃ taroḥ |
pādayor agrahīd dvābhyāṃ pāṇibhyām ujjhitāṅkuśaḥ || 206 ||
[Analyze grammar]

tāvac ca nirgatya gate gaje bhautasya tasya saḥ |
lalambe pādayohastipako vṛkṣāgralambinaḥ || 207 ||
[Analyze grammar]

tataḥ sa tvarayan bhauto hastyārohaṃ tam abhyadhāt |
yadi jānāsi tacchrighraṃ yat kiṃcid gīyatāṃ tvayā || 208 ||
[Analyze grammar]

ito 'vatārayejjātu yacchrutvāgatya nau janaḥ |
patitāvanyathādhastāddharedāvāmiyaṃ nadī || 209 ||
[Analyze grammar]

ity uktaḥ sa gajārohastena mañju tathā jagau |
yathā sa eva bhauto 'tra paritoṣamagātparam || 210 ||
[Analyze grammar]

sādhuvādaṃ ca sa dadadvismṛtyojjhitapādapaḥ |
dātuṃ prāvartata dvābhyāṃ hastābhyāṃ choṭikāṃ jaḍaḥ || 211 ||
[Analyze grammar]

tatkṣaṇaṃ vinipatyaiva sahastyāroha eva saḥ |
nadyāṃ vipede mūrkhair hi saṅgaḥ kasyāsti śarmaṇe || 212 ||
[Analyze grammar]

ityākhyāya kathāṃ bhūyo vatseśvarasutāya saḥ |
gomukhaḥ kathayām āsa hiraṇyākṣakathāmimām || 213 ||
[Analyze grammar]

astīha himavatkukṣau deśaḥ pṛthvīśiromaṇiḥ |
kaśmīra iti vidyānāṃ dharmasya ca niketanam || 214 ||
[Analyze grammar]

tatrādhiṣṭhānamabhavaddhiraṇyapuranāmakam |
kanakākṣa iti khyātastasminrājā babhūva ca || 215 ||
[Analyze grammar]

tasya ratnaprabhādevyāṃ śaṃkarārādhanodbhavaḥ |
putro hiraṇyākṣa iti kṣmāpaterudapadyata || 216 ||
[Analyze grammar]

sa jātu gulikākrīḍāṃ kurvan gulikayā chalāt |
tāpasīṃ rājatanayo mārgāyātām atāḍayat || 217 ||
[Analyze grammar]

sā tāpasī jitakrodhā rājaputraṃ vihasya tam |
yogīśvarī hiraṇyākṣam uvāca vikṛtānanā || 218 ||
[Analyze grammar]

svayauvanādikair īdṛg darpaś cet tava tāṃ yadi |
mṛgāṅkalekhām āpnoṣi bhāryāṃ tat kīdṛśo bhavet || 219 ||
[Analyze grammar]

tac chrutvā kṣamayitvā tāṃ rājaputraḥ sa pṛṣṭavān |
keṣā mṛgāṅkalekhākhyā bhagavatyucyatāmiti || 220 ||
[Analyze grammar]

tatas taṃ sābravīdasti śaśitejā iti śrutaḥ |
vidyādharendro himavatyacalendre mahāyaśāḥ || 221 ||
[Analyze grammar]

mṛgāṅkalekhā tasyāsti tanayā varakanyakā |
rūpeṇa dyucarendrāṇā niśāsūnnidrakapradā || 222 ||
[Analyze grammar]

sā cānurūpā bhāryā te tasyāstvamucitaḥ patiḥ |
ity uktaḥ siddhatāpasyā hiraṇyākṣo jagāda tām || 223 ||
[Analyze grammar]

kathaṃ bhagavati prāpyā mayā sā tarhi kathyatām |
tac chrutvā sā hiraṇyākṣaṃ taṃ yogeśvaryabhāṣata || 224 ||
[Analyze grammar]

gatvāhaṃ tvatkathākhyānādupalapsye tadāśayam |
āgatya cāham eva tvāṃ tatra neṣyāmyataḥ param || 225 ||
[Analyze grammar]

ihāsti yo 'mareśākhyo devastatketane tvayā |
prātaḥ prāpsyāsmi nityaṃ hi tamarcitum upaimy aham || 226 ||
[Analyze grammar]

ity uktvā nabhasā prāyāttāpasī sā svasiddhitaḥ |
tasyā mṛgāṅkalekhāyā nikaṭaṃ tuhinācalam || 227 ||
[Analyze grammar]

tatra tasyai hiraṇyākṣaguṇān yuktyā śaśaṃsa sā |
tathā yathā divyakanyā sātyutkaivam uvāca tām || 228 ||
[Analyze grammar]

tādṛśaṃ cenna bhartāraṃ prāpnuyāṃ bhagavaty aham |
tanniṣphalena kiṃ kāryamamunā jīvitena me || 229 ||
[Analyze grammar]

ityārūḍhasmarāveśā nītvā tatkathayā dinam |
mṛgāṅkalekhā tāpasyā sahovāsa tayā niśām || 230 ||
[Analyze grammar]

tāvat so 'pi hiraṇyākṣastaccintānītavāsaraḥ |
suptaḥ kathaṃcijjagade gauryā svapne niśākṣaye || 231 ||
[Analyze grammar]

vidyādharaḥ san prāptas tvaṃ muniśāpena martyatām |
tāpasyāḥ karasaṃsparśādetasyā mokṣyase tataḥ || 232 ||
[Analyze grammar]

mṛgāṅkalekhāṃ ca tatastāmāśu pariṇeṣyasi |
taccintā nātra kāryā te pūrvabhāryā hi sā tava || 233 ||
[Analyze grammar]

ityādiśyaiva sā devī tiro 'bhūttasya so 'pi ca |
prabudhya prātar utthāya cakre snānādimaṅgalam || 234 ||
[Analyze grammar]

tato 'vareśvarasyāgre gatvā tasthau praṇamya tam |
yatra saṃketakaṃ tasya tāpasyā vihitaṃ tayā || 235 ||
[Analyze grammar]

atrāntare ca katham apy āptanidrāṃ svamandire |
mṛgāṅkalekhām apitāṃ gaurī svapne samādiśat || 236 ||
[Analyze grammar]

kṣīṇaśāpaṃ hiraṇyākṣaṃ jātaṃ vidyādharaṃ punaḥ |
karasparśena tāpasyāḥ patiṃ prāpsyasy alaṃ śucā || 237 ||
[Analyze grammar]

ity uktvāntarhitāyāṃ ca devyāṃ prātaḥ prabudhya sā |
mṛgāṅkalekhā tāpasyai tasyai svapnaṃ śaśaṃsa tam || 238 ||
[Analyze grammar]

sā tac chrutvaiva cāgatya bhūlokaṃ siddhatāpasī |
sthitaṃ kṣetre 'mareśasya hiraṇyākṣaṃ tam abhyadhāt || 239 ||
[Analyze grammar]

ehi vaidyādharaṃ lokaṃ putrety uktvā kareṇa sā |
praṇataṃ taṃ samādāya bāhāvudapatan nabhaḥ || 240 ||
[Analyze grammar]

tāvat sa sa hiraṇyākṣo bhūtvā vidyādhareśvaraḥ |
smṛtvā śāpakṣayājjātiṃ tāpasīṃ tām abhāṣata || 241 ||
[Analyze grammar]

himādrau vajrakūṭākhye pure jānīhi māmiyam |
vidyādharāṇāṃ rājānaṃ nāmnāpyamṛtatejasam || 242 ||
[Analyze grammar]

so 'hamullaṅghanakrodhācchāpaṃ prāpya purā muneḥ |
martyayonim upāgacchaṃ tvatkarasparśanāvadhim || 243 ||
[Analyze grammar]

śaptasya me tadā bhāryā yā duḥkhādajahattanum |
saiṣā mṛgāṅkalekhādya jātā pūrvapriyā mama || 244 ||
[Analyze grammar]

idānīṃ ca tvayā sārdhaṃ gatvā prāpsyāmi tāmaham |
tvatkarasparśapūtasya śāntaḥ śāpo hi so 'dya me || 245 ||
[Analyze grammar]

iti bruvaṃstayā sākaṃ tāpasyā gaganena saḥ |
jagāmāmṛtatejāstaṃ himādriṃ dyucarādhipaḥ || 246 ||
[Analyze grammar]

mṛgāṅkalekhām udyānasthitāṃ tatra dadarśa saḥ |
sāpy apaśyat tam āyāntaṃ tāpasyāveditaṃ tayā || 247 ||
[Analyze grammar]

citraṃ śrutipathenādau praviśyānyonyamānasam |
anirgatyāpyaviśatāṃ dṛṣṭimārgeṇa tau punaḥ || 248 ||
[Analyze grammar]

vivāhasiddhaye pitre tvayedaṃ kathyatāmiti |
ūce mṛgāṅkalekhātra tāpasyā prauḍhayā tayā || 249 ||
[Analyze grammar]

tato lajjānatamukhī sā gatvā pitaraṃ nijam |
sakhīmukhena tatsarvaṃ bodhayām āsa tatkṣaṇam || 250 ||
[Analyze grammar]

so 'pi svapne 'mbikādiṣṭastatpitā khecareśvaraḥ |
tamanaiṣītsvabhavanaṃ saṃmānyāmṛtatejasam || 251 ||
[Analyze grammar]

dadau mṛgāṅkalekhāṃ ca tasmai tāṃ sa yathāvidhi |
kṛtodvāhaś ca taṃ vajrakūṭaṃ svaṃ prayayau puram || 252 ||
[Analyze grammar]

tatra so 'mṛtatejāḥ svaṃ rājyaṃ prāpya sabhāryakam |
ānītaṃ siddhatāpasyā martyatvātpitaraṃ nijam || 253 ||
[Analyze grammar]

kanakākṣaṃ tamabhyarcya bhogaiḥ prāpayya bhūtalam |
mṛgāṅkalekhayā sākaṃ tāmṛddhiṃ bubhuje ciram || 254 ||
[Analyze grammar]

iti pūrvakarmavihitaṃ bhavitavyaṃ jagati yasya jantoryat |
tadayatnena sa purataḥ patitaṃ prāpnotyasādhyamapi || 255 ||
[Analyze grammar]

evaṃ gomukhakathitāṃ śaktiyaśasyutsuko niśamya kathām |
śayane niśi naravāhanadatto nidrāmasau bheje || 256 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 9

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: