Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 10

tato 'nyedyuḥ punarnaktaṃ vinodārthaṃ sa gomukhaḥ |
naravāhanadattāya kathāmetāmavarṇayat || 1 ||
[Analyze grammar]

dhāreśvarābhidhe śaive siddhakṣetre purāvasat |
upāsyamāno bahubhiḥ śiṣyaiḥ ko'pi mahāmuniḥ || 2 ||
[Analyze grammar]

so 'bravījjātu śiṣyānsvānyuṣmāsu yadi kenacit |
apūrvamīkṣitaṃ kiṃcicchrutaṃ vā tannivedyatām || 3 ||
[Analyze grammar]

ity ukte tena muninā śiṣya eko jagāda tam |
mayā śrutamapūrvaṃ yattadākhyāmi niśamyatām || 4 ||
[Analyze grammar]

vijayākhyaṃ mahākṣetraṃ kaśmīreṣv asti śāṃbhavam |
tatra pravrājakaḥ kaścidāsīdvidyābhimānavān || 5 ||
[Analyze grammar]

jayī sarvatra bhūyāsam ity āśaṃsan praṇamya saḥ |
śaṃbhuṃ pratasthe vādāya pravrāṭ pāṭaliputrakam || 6 ||
[Analyze grammar]

gacchaṃś ca mārge 'tikrāmanvanāni sarito girīn |
prāpyāṭavīṃ pariśrānto viśaśrāma tarostale || 7 ||
[Analyze grammar]

kṣaṇāc ca vāpīśiśire tatra dūrādhvadhūsaram |
dadarśa dhārmikaṃ daṇḍakuṇḍikāhastamāgatam || 8 ||
[Analyze grammar]

kutastvaṃ kutra yāsīti niṣaṇṇo 'tra ca tena saḥ |
pravrājakena pṛṣṭastamityabhāṣita dhārmikaḥ || 9 ||
[Analyze grammar]

āgato 'haṃ sakhe vidyākṣetrātpāṭaliputrakāt |
kaśmīrānyāmi tatratyāñjetuṃ vādena paṇḍitān || 10 ||
[Analyze grammar]

śrutvaitaddhārmikavacaḥ sa parivrāḍacintayat |
ihaiko na jito 'yaṃ cenmayā pāṭaliputrakaḥ || 11 ||
[Analyze grammar]

tat tatra gatvā jeṣyāmi katham anyān bahūn aham |
ity ālocya sa taṃ pravrāḍ ākṣipyāha sma dhārmikam || 12 ||
[Analyze grammar]

viparītamidaṃ kiṃ te vada dhārmika ceṣṭitam |
kva dhārmiko mumukṣustvaṃ kva vādī vyasanāturaḥ || 13 ||
[Analyze grammar]

vādābhimānabandhena saṃsārānmokṣamicchasi |
śamayasyagninoṣmāṇaṃ śītaṃ haṃsi himena ca || 14 ||
[Analyze grammar]

uttitīrṣasi pāṣāṇanāvā mūḍha mahodadhim |
vātena jvalitaṃ vahniṃ nivārayitumīhase || 15 ||
[Analyze grammar]

brāhmaṃ śīlaṃ kṣamā nāma kṣātramāpannarakṣaṇam |
mumukṣuśīlaṃ ca śamaḥ kalaho rakṣasāṃ smṛtam || 16 ||
[Analyze grammar]

tasmācchāntena dāntena bhavitavyaṃ mumukṣuṇā |
nirastadvandvaduḥkhena saṃsārakleśabhīruṇā || 17 ||
[Analyze grammar]

ataḥ śamakuṭhāreṇa cchindhīmaṃ bhavapādapam |
hetuvādābhimānāmbusekaṃ tasya tu mā sma dāḥ || 18 ||
[Analyze grammar]

ity ukto dhārmikastena parituṣṭaḥ praṇamya tam |
gururbhavānmamety uktvā jagāma sa yathāgatam || 19 ||
[Analyze grammar]

pravrāḍḍhasansthito 'traiva tarumūle tadantarāt |
yakṣasyālāpamaśṛṇotkrīḍato bhāryayā saha || 20 ||
[Analyze grammar]

karṇaṃ dadāti yāvac ca sa pravrāṭ tāvad atra saḥ |
yakṣaḥ puṣpasrajā bhāryāṃ narmaṇā tāmatāḍayat || 21 ||
[Analyze grammar]

tāvac ca mṛtakalpaṃ sā kṛtvātmānaṃ śaṭhā mṛṣā |
tasthau tatparivāraś ca muktākrando jhagityabhūt || 22 ||
[Analyze grammar]

cirāccāgatajīveva sā dṛśāvudamīlayat |
kiṃ tvayā dṛṣṭamiti tāṃ yakṣo 'prākṣīttataḥ patiḥ || 23 ||
[Analyze grammar]

atha mithyaiva sāvocattvayāhaṃ mālayā yadā |
abhyāhatā tadāpaśyaṃ kṛṣṇaṃ puruṣamāgatam || 24 ||
[Analyze grammar]

pāśahastaṃ jvalannetraṃ prāṃśumūrdhvaśiroruham |
bhayānakaṃ nijacchāyāmalinīkṛtadiktaṭam || 25 ||
[Analyze grammar]

tena nītāhamabhavaṃ duṣṭena yamamandiram |
tyajitāsmi ca tatratyaistaṃ nivāryādhikāribhiḥ || 26 ||
[Analyze grammar]

evam tayokte yakṣiṇyā hasan yakṣo jagāda tām |
aho vinendrajālena strīṇāṃ ceṣṭā na vidyate || 27 ||
[Analyze grammar]

ko mṛtyuḥ kusumāghātādāvṛttiḥ kā yamālayāt |
mūḍhe pāṭaliputrastrīvṛttānto 'nukṛtastvayā || 28 ||
[Analyze grammar]

tasmin hi nagare rāja yo 'sti siṃhākṣanāmakaḥ |
tadbhāryā mantrisenānīpurohitabhiṣagvadhūḥ || 29 ||
[Analyze grammar]

sahādāya trayodaśyāṃ śuklapakṣe kadācana |
sanāthīkṛtataddeśāmāgāddraṣṭuṃ sarasvatīm || 30 ||
[Analyze grammar]

tatra tanmārgamilitaiḥ sarvāḥ kubjāndhapaṅgubhiḥ |
vyādhitair ity ayācyanta bhūpālapramukhāṅganāḥ || 31 ||
[Analyze grammar]

rogāturāṇāṃ dīnānāmauṣadhaṃ naḥ prayacchata |
yena mucyāmahe rogātkurutārtānukampanam || 32 ||
[Analyze grammar]

samudralaharīlolo vidyutsphuritabhaṅguraḥ |
jīvaloko hy ayaṃ yātrādyutsavakṣaṇasundaraḥ || 33 ||
[Analyze grammar]

tadasāre 'tra saṃsāre sāraṃ dīneṣu yā dayā |
kṛpaṇeṣu ca yaddānaṃ guṇavān kva na jīvati || 34 ||
[Analyze grammar]

āḍhyasya kiṃ ca dānena suhitasyāśanena kim |
kiṃ ca ndanena śītāloḥ kiṃ dhanena himāgame || 35 ||
[Analyze grammar]

tadetānuddharata naḥ kṛpaṇānāmayāpadaḥ |
ity uktā vyādhitaistaistā nṛpabhāryādayo 'bruvan || 36 ||
[Analyze grammar]

suṣṭhūpapannaṃ jalpanti kṛpaṇā vyādhitā ime |
sarvasvenāpyato 'smābhiḥ kāryameṣāṃ cikitsitam || 37 ||
[Analyze grammar]

evamanyonyamālapya devīmabhyarcya yoṣitaḥ |
vyādhitāṃstānsvabhavanānyāninyustāḥ pṛthakpṛthak || 38 ||
[Analyze grammar]

svabhartṝn prerya teṣāṃ ca mahāsattvān mahauṣadhaiḥ |
cikitsāṃ kārayām āsur nottasthuś ca tadantikāt || 39 ||
[Analyze grammar]

sahavāsāc ca tair eva saṅgamudbhūtamanmathaiḥ |
tathā yayustāḥ saṃsāraṃ tanmayaṃ dadṛśuryathā || 40 ||
[Analyze grammar]

kva rogiṇo 'mī kṛpaṇā bhartāraḥ kva nṛpādayaḥ |
iti na vyamṛśattāsāṃ manmathāndhīkṛtaṃ manaḥ || 41 ||
[Analyze grammar]

tataś ca tā asaṃbhāvyarogisaṃbhogasaṃbhavaiḥ |
nakhadantakṣatair yuktāḥ patayo dadṛśurnijāḥ || 42 ||
[Analyze grammar]

te ca bhūpālatanmantrisenāpatimukhādayaḥ |
tadācakhyuḥ sasaṃdehāḥ parasparamatandritāḥ || 43 ||
[Analyze grammar]

tato rājābravīdanyānyūyaṃ saṃprati tiṣṭhata |
ahamadya nijāṃ bhāryāṃ tāvat pṛcchāmi yuktitaḥ || 44 ||
[Analyze grammar]

ity uktvā tānvisṛjyaiva gatvā vāsagṛhaṃ ca saḥ |
pradarśitasnehabhayo bhāryāṃ papraccha tāṃ nṛpaḥ || 45 ||
[Analyze grammar]

daṣṭaḥ kenādharo 'yaṃ te kṣatau kena nakhaiḥ stanau |
satyamākhyāsi cedasti śreyas te nānyathā punaḥ || 46 ||
[Analyze grammar]

ity uktvā tena rājñā sā rājñī kṛtakam abravīt |
avācyam apy athanyāhaṃ vacmyāścaryamidaṃ śṛṇu || 47 ||
[Analyze grammar]

citrabhitterito rātrau pumāṃścakragadādharaḥ |
nirgatyaivopabhuṅkte māṃ prātaścātraiva līyate || 48 ||
[Analyze grammar]

yadaṅgaṃ candrasūryābhyām apidṛṣṭaṃ na jātu me |
tatredṛgetya kriyate tenāvasthā sthite tvayi || 49 ||
[Analyze grammar]

etattasyāḥ saduḥkhāyā iva śrutvā vaco nṛpaḥ |
pratyeti sma tathā mūrkho māyāmāśaṅkya vaiṣṇavīm || 50 ||
[Analyze grammar]

śaśaṃsa mantryādibhyaś ca tebhyas te 'pi tathā jaḍāḥ |
matvācyutopabhuktās tā bhāryās tūṣṇīṃ kilābhavan || 51 ||
[Analyze grammar]

ityasatyaikaracanācaturāḥ kustriyaḥ śaṭhāḥ |
vañcayante jaḍamatīnnāhaṃ mūrkhastu tādṛśaḥ || 52 ||
[Analyze grammar]

iti yakṣo bruvan bhāryāṃ sa vilakṣīcakāra tām |
tac ca pravrājako 'śrauṣīt sarvaṃ tarutale sthitaḥ || 53 ||
[Analyze grammar]

tataḥ kṛtāñjaliryakṣaṃ taṃ sa pravrāḍ vyajijñapat |
bhagavannāśramaprāptastavāhaṃ śaraṇāgataḥ || 54 ||
[Analyze grammar]

tatkṣamasvāparādhaṃ me tvadvaco yanmayā śrutam |
ity uktaḥ satyavacanāttasya yakṣastutoṣa saḥ || 55 ||
[Analyze grammar]

sarvasthānagatākhyo 'haṃ yakṣastuṣṭastavāsmi ca |
gṛhāṇa varamityūce pravrāḍ yakṣeṇa tena saḥ || 56 ||
[Analyze grammar]

manyumasyāṃ svabhāryāyāṃ mā kṛthā eṣa eva me |
varo 'stviti tamāha sma sa pravrāḍapi guhyakam || 57 ||
[Analyze grammar]

tataḥ sa yakṣo 'vādīttaṃ tuṣṭo 'smi sutarāṃ tava |
tadeṣa te varo datto mayānyaḥ prārthyatāmiti || 58 ||
[Analyze grammar]

tataḥ pravrājako 'vādīttarhyayaṃ me 'paro varaḥ |
adyaprabhṛti putraṃ māṃ jānītaṃ daṃpatī yuvām || 59 ||
[Analyze grammar]

śrutvaitatsa sabhāryo 'pi pratyakṣībhūya tatkṣaṇam |
yakṣastam abravīdbāḍhaṃ putra putrastvamāvayoḥ || 60 ||
[Analyze grammar]

asmastprasādānna ca te bhaviṣyati vipatkva cit |
vivāde kalahe dyūte vijayī ca bhaviṣyasi || 61 ||
[Analyze grammar]

ity ukvāntarhitaṃ yakṣaṃ taṃ praṇamyativāhya ca |
rātrimatrāyayau pravrāṭ sa taṃ pāṭaliputrakam || 62 ||
[Analyze grammar]

tatra dvāḥsthamukhenāntas tasmai siṃhākṣabhūbhṛte |
kaśmīrāgatam ātmānam ākhyāti sma sa vādinam || 63 ||
[Analyze grammar]

anujñātapraveśaś ca tenāsthāne mahībhujā |
praviśyātra sthitānvādāyācikṣepa sa paṇḍitān || 64 ||
[Analyze grammar]

jitvā vādena tānyakṣavaramāhātmyato 'khilān |
rājāgre sa punasteṣāṃ cakārākṣepamīdṛśam || 65 ||
[Analyze grammar]

citrabhittervinirgatya gadācakradharaḥ pumān |
daṣṭādharauṣṭhīṃ daśanaiḥ kṣatastanataṭāṃ nakhaiḥ || 66 ||
[Analyze grammar]

kṛtvopabhujya rātrau māṃ tadbhittāveva līyate |
etatkimiti vaḥ pṛcchāmyuttaraṃ me 'tra dīyatām || 67 ||
[Analyze grammar]

etac chrutvā vaco nātra budhāḥ prativaco daduḥ |
paramārthamajānānā anyonyānanadarśinaḥ || 68 ||
[Analyze grammar]

tato rājā sa siṃhākṣaḥ svayam eva tam abravīt |
yadetaduktaṃ bhavatā tadācakṣva tvam eva naḥ || 69 ||
[Analyze grammar]

etac chrutvā sa rājñe 'smai pravrāṭ sarvaṃ śaśaṃsa tat |
tadbhāryāvyājacaritaṃ yakṣādaśrāvi tena yat || 70 ||
[Analyze grammar]

na tatkuryādabhiṣvaṅgaṃ pāpajñaptyekahetave |
strībhiḥ kadācana janastamityūce nṛpaṃ ca saḥ || 71 ||
[Analyze grammar]

tuṣṭastasmai nijaṃ rājyaṃ rājā datumiyeṣa saḥ |
sa tu svadeśaikarataḥ pravrāṭ tannāgrahīdyadā || 72 ||
[Analyze grammar]

tadā saṃmānayām āsa rājā ratnotkareṇa tam |
āttaratnaḥ sa kaśmīrān pravrāṭ svaṃ deśam āgamat || 73 ||
[Analyze grammar]

tatra yakṣaprasādena sa nirdainyaḥ sukhaṃ sthitaḥ |
ityākhyāya sa śiṣyastaṃ mahāmunim abhāṣata || 74 ||
[Analyze grammar]

ahaṃ pravrājakāttasmādevaṃ tac chrutavāniti |
tataḥ sa vismitaḥ sānyaśiṣyaściramabhūnmuniḥ || 75 ||
[Analyze grammar]

ity uktvā gomukho bhūyo vatseśātmajam abravīt |
evametāni kustrīṇāṃ ceṣṭitāni ca vedhasaḥ || 76 ||
[Analyze grammar]

vicitrāṇi sadā deva lokasya caritāni ca |
iyaṃ ca śrūyatāmanyā nāryekādaśamārikā || 77 ||
[Analyze grammar]

grāmavāsī pumānāsītkuṭumbī ko'pi mālave |
tasyodapādi duhitā dvitriputrakanīyasī || 78 ||
[Analyze grammar]

tasyāṃ ca jātamātrāyāṃ bhāryā tasya vyapadyata |
tato 'lpair divasais tasya putra eko vyapādi ca || 79 ||
[Analyze grammar]

tasminvipanne bhrātāsya vṛṣaśṛṅgahato mṛtaḥ |
so 'tha kanyāṃ kuṭumbī tāṃ nāmnā cakre trimārikām || 80 ||
[Analyze grammar]

trayo 'nayā lakṣaṇayā jātayā māritā iti |
kālena yauvanasthāṃ tāṃ pitustasmādayācata || 81 ||
[Analyze grammar]

trimārikām āḍhyaputraḥ kaścit tadgrāmasaṃbhavaḥ |
pitā ca tasmai prādāttāṃ sa yathāvat kṛtotsavaḥ || 82 ||
[Analyze grammar]

tena bhartrā sahāraṃsta kālaṃ kam apitatra sā |
acirāc ca tatas tasyāḥ sa bhartā pañcatāmagāt || 83 ||
[Analyze grammar]

divasair eva sā cānyaṃ capalā patimagrahīt |
so 'py alpenaiva kālena vipattiṃ prāpa tatpatiḥ || 84 ||
[Analyze grammar]

tataḥ sā yauvanonmattā tṛtīyaṃ patimādade |
so 'pi tasyā vipanno 'bhūtpatighnyāḥ patiranyavat || 85 ||
[Analyze grammar]

evaṃ krameṇa patayo daśa tasyā vipedire |
tato hāsyena sā nāmnā paprathe daśamārikā || 86 ||
[Analyze grammar]

athānyabhartṛsvīkārāt pitrā hrītena vāritā |
sā varjyamānā ca janais tasthau tasya pitur gṛhe || 87 ||
[Analyze grammar]

ekadā ca viveśātra pāntho bhavyākṛtiryuvā |
ekarātrinivāsārthaṃ tatpitrānumato 'tithiḥ || 88 ||
[Analyze grammar]

taṃ dṛṣṭvā tadgatamanāḥ sābhavaddaśamārikā |
pāntho 'pi taruṇīṃ dṛṣṭvā so 'bhūttadabhilāṣukaḥ || 89 ||
[Analyze grammar]

tataḥ sā pāramuṣitatrapā pitaram abhyadhāt |
ekametamahaṃ tāta vṛṇomi pathikaṃ patim || 90 ||
[Analyze grammar]

vipatsyate ced eṣo 'pi grahīṣyāmi tato vratam |
evaṃ śṛṇvati pānthe tāṃ bruvatīṃ sa pitābravīt || 91 ||
[Analyze grammar]

mā putri lajjā mahatī daśa te patayo mṛtāḥ |
tad etasminn api mṛte hasiṣyatitarāṃ janaḥ || 92 ||
[Analyze grammar]

tac chrutvaiva trapāṃ tyaktvā pathiko 'pi jagāda saḥ |
nāhaṃ mriye daśa mṛtāḥ kramādbhāryā mamāpi hi || 93 ||
[Analyze grammar]

samāvāvāṃ śamāpyatra pādasparśena dhūrjaṭeḥ |
ity ukte tena pānthena nācitrīyata tatra kaḥ || 94 ||
[Analyze grammar]

buddhvā ca militair grāmyair dattānumatayā tayā |
daśamārikayā so 'tha pathiko jagṛhe patiḥ || 95 ||
[Analyze grammar]

tena sākaṃ ca yāvat sā kālaṃ kam apitiṣṭhati |
tāvac chītajvarākrāntaḥ so 'pi tasyāḥ kṣayaṃ yayau || 96 ||
[Analyze grammar]

tataḥ sā hāsinī grāvṇām apy ekādaśamārikā |
vignā gaṅgātaṭaṃ gatvā pravrajyām eva śiśriye || 97 ||
[Analyze grammar]

ity uktvā hasitaṃ vatsarājaputraṃ sa gomukhaḥ |
bhūyo 'bravītkathāmanyāṃ śṛṇvimāṃ dāntajīvinaḥ || 98 ||
[Analyze grammar]

pumān kaścid daridro 'bhūd grāme kvāpi kuṭumbavān |
eka eva balīvardas tasya cābhūd gṛhe dhanam || 99 ||
[Analyze grammar]

sa niḥsattvo 'śanābhāvātsīdaty api kuṭumbake |
sopavāso 'pi taṃ dāntaṃ vyakrīṇīta na lobhataḥ || 100 ||
[Analyze grammar]

gatvā tu vindhyavāsinyāḥ purato darbhasaṃstare |
patitvā sa tapaścakre nirāhāro 'rthakāmyayā || 101 ||
[Analyze grammar]

uttiṣṭhaiko balīvardaḥ sarvadā dhanamasti te |
atastam eva vikrīya jīviṣyasi sadā sukham || 102 ||
[Analyze grammar]

ityādiṣṭastayā svapne devyā prātaḥ prabudhya saḥ |
utthāya pāraṇaṃ kiṃcitkṛtvā svagṛhamāyayau || 103 ||
[Analyze grammar]

etyāpyadhīro vikretuṃ nokṣāṇaṃ taṃ śaśāka saḥ |
vikrīte 'sminnahaṃ niḥsvo naiva varteya jātviti || 104 ||
[Analyze grammar]

atha taṃ kathitasvapnadevyādeśaṃ prasaṅgataḥ |
upavāsakṛśaṃ kaściduvāca sumatiḥ suhṛt || 105 ||
[Analyze grammar]

eka evāsti dāntas te taṃ tvaṃ vikrīya sarvadā |
jīviṣyasīti devyoktaṃ tajjñātaṃ mūḍha na tvayā || 106 ||
[Analyze grammar]

tadvikrīyaitamukṣāṇaṃ nirvāhaya kuṭumbakam |
tato bhaviṣyaty anyas te tataś cānyas tato 'paraḥ || 107 ||
[Analyze grammar]

ity uktastena mittreṇa grāmīṇaḥ sa tathākarot |
ekaikavṛṣapaṇyāc ca jijīva satataṃ sukhī || 108 ||
[Analyze grammar]

evaṃ phalati sarvasya vidhiḥ sattvānusārataḥ |
tatsusattvo bhavetsattvahīnaṃ na vṛṇate śriyaḥ || 109 ||
[Analyze grammar]

śṛṇutānyāṃ kathāṃ cemāṃ dhūrtasyālīkamantriṇaḥ |
āsīt pṛthvīpatir nāma nagare dakṣiṇāpathe || 110 ||
[Analyze grammar]

tadrāṣṭre ko 'py abhūddhūrtaḥ paravañcanajīvikaḥ |
sa caikadā mahecchatvādasaṃtuṣṭo vyacintayat || 111 ||
[Analyze grammar]

dhūrtatvenedṛśā kiṃ me yadāhārādimātrakṛt |
prāpyate mahatī yena śrīstādṛṅ na karomi kim || 112 ||
[Analyze grammar]

ityālocya vaṇigveṣamatyudāraṃ vidhāya saḥ |
upāsarpatpratīhāraṃ gatvā dvāraṃ mahīpateḥ || 113 ||
[Analyze grammar]

tanmukhena praviśyāntaḥ prābhṛtaṃ copanīya saḥ |
ekānte me 'sti vijñaptiriti vyajñāpayannṛpam || 114 ||
[Analyze grammar]

rājñāpi veṣabhrāntena prābhṛtāvarjitena ca |
tatheti racitaikāntas tam evaṃ sa vyajijñapat || 115 ||
[Analyze grammar]

dine dine mayā sākamāsthāne sarvasaṃnidhau |
bhūtvaikānte kathālāpaṃ kṣaṇamekaṃ kuru prabho || 116 ||
[Analyze grammar]

tāvatāhaṃ pratidinaṃ dīnāraśatapañcakam |
dadāmy upāyanaṃ devasyārthaye na tu kiṃcana || 117 ||
[Analyze grammar]

tac chrutvācintayadrājā ko doṣaḥ kimayaṃ mama |
gṛhītvā yāti dīnārāndadāti pratyutānvaham || 118 ||
[Analyze grammar]

mahatā vaṇijā sārdhaṃ kathālāpena kā trapā |
iti sa pratipadyaitadrājā tasya kathākarot || 119 ||
[Analyze grammar]

so 'pi tasmai dadau rājñe dīnārāṃstānyathoditān |
lokastaṃ ca mahāmantripadaṃ prāptamamanyata || 120 ||
[Analyze grammar]

ekasmiṃś ca dine dhūrto muhuḥ paśyanniyoginaḥ |
sākūtaṃ mukhamekasya cakre rājñā samaṃ kathām || 121 ||
[Analyze grammar]

nirgataś ca bahistena mukhālokanakāraṇam |
etyādhikāriṇā pṛṣṭaḥ sa svair aṃ taṃ mṛṣāvadat || 122 ||
[Analyze grammar]

deśo me luṇṭhito 'nenety evaṃ te kupito nṛpaḥ |
mayātas te mukhaṃ dṛṣṭaṃ śamayiṣyāmyahaṃ ca tam || 123 ||
[Analyze grammar]

ity uktastena so 'līkamantriṇā sabhayo gṛham |
āgatyādhikṛtaḥ svarṇasahasraṃ tasya dattavān || 124 ||
[Analyze grammar]

anyedyuś ca samaṃ rājñā kathāṃ kṛtvā tathaiva saḥ |
nirgatya dhūrto 'vādīttaṃ niyoginam upāgatam || 125 ||
[Analyze grammar]

yuktiyuktermayā vākyaistava rājā prasāditaḥ |
dhīro bhavādhunāhaṃ te sarvacchidreṣu rakṣakaḥ || 126 ||
[Analyze grammar]

iti svīkṛtya taṃ yuktyā visasarja ca so 'pi tam |
adhikārī sadā taistair upacārair upācarat || 127 ||
[Analyze grammar]

evaṃ krameṇa sarvebhyo niyogibhyaḥ sa buddhimān |
rājabhyo rājaputrebhyaḥ sevakebhyaś ca yuktibhiḥ || 128 ||
[Analyze grammar]

bahvībhir ādadāno 'rthānarjayām āsa sarvataḥ |
pañca koṭīḥ suvarṇasya kurvanrājā samaṃ kathāḥ || 129 ||
[Analyze grammar]

tato rahasi rājānaṃ dhūrtamantrī jagāda saḥ |
deva dattvāpi nityaṃ te dīnāraśatapañcakam || 130 ||
[Analyze grammar]

tvatprasādānmayā prāptāḥ pañca kāñcanakoṭayaḥ |
tatprasīda gṛhāṇaitastvaṃ svarṇamahamatra kaḥ || 131 ||
[Analyze grammar]

ity uktvā prakaṭaṃ rājñe kanakaṃ tan nyavedayat |
rājāpi kṛcchrāt tat tasya jagrāhārdhaṃ tato dhanāt || 132 ||
[Analyze grammar]

tuṣṭaś ca sthāpayāmāsa mahāmantripade sa tam |
so 'pi prāpya śriyaṃ dhūrto dānabhogairamānayat || 133 ||
[Analyze grammar]

evaṃ prāpnoti mahataḥ prājño 'rthānnātipāpataḥ |
kūpakhānakavatprāpte phale doṣaṃ nihanti ca || 134 ||
[Analyze grammar]

ity uktvā gomukhaḥ prāha vatsarājasutaṃ punaḥ |
ekām idānīm udvāhasotsukaḥ śṛṇv imāṃ kathām || 135 ||
[Analyze grammar]

babhūva durmadārātikarīndrakulakesarī |
ratnākarākhye nagare nāmnā buddhiprabho nṛpaḥ || 136 ||
[Analyze grammar]

ratnarekhābhidhānāyāṃ rājñyāṃ tasyodapadyata |
kanyā hemaprabhā nāma sarvalokaikasundarī || 137 ||
[Analyze grammar]

sā ca vidyādharī śāpādavatīrṇā yadā tadā |
nabhovihārasaṃskāramadāccikrīḍa dolayā || 138 ||
[Analyze grammar]

pātabhītyā niṣiddhāpi sā tato na cacāla yat |
tattasyāḥ sa pitā rājā capeṭaṃ kupito dadau || 139 ||
[Analyze grammar]

tāvatā sāvamānena rājaputrī vanaiṣiṇī |
vihāravyapadeśena jagāmopavanaṃ bahiḥ || 140 ||
[Analyze grammar]

pānamatteṣu bhṛtyeṣu saṃcarantī ca tatra sā |
praviśya vṛkṣagahanaṃ teṣāṃ dṛṣṭipathādyayau || 141 ||
[Analyze grammar]

gatvā caikākinī dūraṃ vanaṃ viracitoṭajā |
phalamūlāśinī tasthau harārādhanatatparā || 142 ||
[Analyze grammar]

tatpitāpi sa rājā tāṃ buddhvā kvāpi tato gatām |
anviyeṣa na ca prāpa mahad duḥkham uvāha ca || 143 ||
[Analyze grammar]

cirāt kiṃcit tanūbhūtaduḥkhaś cittaṃ vinodayan |
buddhiprabhaḥ sa niragān mṛgayāyai mahīpatiḥ || 144 ||
[Analyze grammar]

bhramaṃś ca daivāt tat prāpa sudūraṃ sa vanāntaram |
tapasyantī sutā sāsya yatra hemaprabhā sthitā || 145 ||
[Analyze grammar]

uṭajaṃ tatra dṛṣṭvā sa rājābhyetya tadantare |
aśaṅkitaṃ tapaḥkṣāmāṃ tāṃ dadarśa nijāṃ sutām || 146 ||
[Analyze grammar]

sāpi dṛṣṭvā tam utthāya pādayoḥ sahasāgrahīt |
āliṅgya sa pitā tāṃ ca sāśrur aṅke nyaveśayat || 147 ||
[Analyze grammar]

tau cānyonyaṃ cirāddṛṣṭvā tathā rurudatus tataḥ |
udaśravo yathā tatra vane 'bhūvanmṛgā api || 148 ||
[Analyze grammar]

tataḥ śanaiḥ samāśvāsya rājāvocatsa tāṃ sutām |
tyaktvā rājaśriyaṃ putri kimidaṃ vihitaṃ tvayā || 149 ||
[Analyze grammar]

tadehi jananīpārśvaṃ vanavāsamimaṃ tyaja |
ityūcivāṃsaṃ janakaṃ sā taṃ hemaprabhābhyadhāt || 150 ||
[Analyze grammar]

daivenaiva niyuktāsmi śaktistāta mamātra kā |
nacaiṣyāmi gṛhaṃ bhoktuṃ na tyajāmi tapaḥsukham || 151 ||
[Analyze grammar]

iti bruvāṇā sā tasmānniścayānna cacāla yat |
tadrājākārayat tasyā vane tatraiva mandiram || 152 ||
[Analyze grammar]

gatvā ca rājadhānīṃ svāṃ preṣayām āsa so 'nvaham |
tasyā atithipūjārthaṃ pakvānnāni dhanāni ca || 153 ||
[Analyze grammar]

sā ca hemaprabhā tatra dhanair annaiś ca taiḥ sadā |
pūjayantyatithīnāsītphalamūlāśinī svayam || 154 ||
[Analyze grammar]

ekadā cāyayau tasyā rājaputryāstamāśramam |
pravrājikaikā bhrāmyantī kaumārabrahmacāriṇī || 155 ||
[Analyze grammar]

sa tayābhyarcitā hemaprabhayā svakathāntare |
pravrajyākāraṇaṃ pṛṣṭvā bālapravrājikābravīt || 156 ||
[Analyze grammar]

saṃvāhayantī caraṇāv ahaṃ kanyā satī pituḥ |
sīdatkarayugābhūvaṃ nidrākulitalocanā || 157 ||
[Analyze grammar]

kiṃ nidrāsīti pādena tataḥ pitrāhamāhatā |
tanmanyunā pravrajitā nirgatyaivāsmi tadgṛhāt || 158 ||
[Analyze grammar]

iti pravrājikām uktavatīṃ hemaprabhātha sā |
samānaśīlaprītā tāṃ vanavāsasakhī vyadhāt || 159 ||
[Analyze grammar]

ekadā tāmavocatsā prātaḥ pravrājikāṃ sakhīm |
sakhi svapne 'dya jāne 'hamuttīrṇā vipulāṃ nadīm || 160 ||
[Analyze grammar]

ārūḍhāsmi tataḥ śvetaṃ gajaṃ tadanu parvatam |
tatrāśrame mayā dṛṣṭo bhagavānambikāpatiḥ || 161 ||
[Analyze grammar]

tadagre prāpya vīṇāṃ ca gāyanty ahamavādayam |
tato 'drākṣaṃ ca puruṣaṃ divyākāram upāgatam || 162 ||
[Analyze grammar]

taṃ dṛṣṭvā ca tvayā sākamahamutpatitā nabhaḥ |
iyaddṛṣṭvā prabuddhāsmi vyatikrāntā ca yāminī || 163 ||
[Analyze grammar]

etac chrutvaiva tāṃ hemaprabhāmāha sma mā sakhī |
śāpāvatīrṇā kāpi tvaṃ divyā kalyāṇi niścitam || 164 ||
[Analyze grammar]

pratyāsannaṃ ca śāpāntaṃ tava svapno vadatyasau |
śrutvaitadabhyanandatsā rājaputrī sakhīvacaḥ || 165 ||
[Analyze grammar]

tato bhūyiṣṭhamudite jagaddīpe divākare |
āyayau turagārūḍho rājaputro 'tra kaścana || 166 ||
[Analyze grammar]

sa tāṃ hemaprabhāṃ dṛṣṭvā tāpasīveṣadhāriṇīm |
jātaprītirupāgatya vavande muktavāhanaḥ || 167 ||
[Analyze grammar]

sāpi taṃ racitātithyā kṛtāsanaparigraham |
saṃjātapraṇayāprākṣīn mahātman ko bhavān iti || 168 ||
[Analyze grammar]

rājaputro 'tha so 'vādīnmahābhāge mahīpatiḥ |
pratāpasena ityasti śubhanāmānukīrtanaḥ || 169 ||
[Analyze grammar]

sa tapyamānaḥ putrārthaṃ harasyārādhanaṃ tapaḥ |
tenādiśyata devena prādurbhūya prasādinā || 170 ||
[Analyze grammar]

vidyādharāvatāras te putra eko bhaviṣyati |
sa ca śāpakṣaye lokaṃ nijam eva prapatsyate || 171 ||
[Analyze grammar]

dvitīyastu suto bhāvī vaṃśarajyadharastava |
ity uktaḥ śaṃbhunotthāya hṛṣṭaścakre sa pāraṇam || 172 ||
[Analyze grammar]

kālena jātas tasyaiko lakṣmīsenābhidhaḥ sutaḥ |
śūrasenābhidhānaś ca dvitīyo nṛpateḥ kramāt || 173 ||
[Analyze grammar]

tadimaṃ māṃ vijānīhi lakṣmīsenaṃ varānane |
ānītam iha vātāśvenākṛṣyākheṭanirgatam || 174 ||
[Analyze grammar]

ity uktā tena sāpy uktvā svodantaṃ tasya pṛcchataḥ |
sadyo hemaprabhā jātiṃ smṛtvā hṛṣṭā jagāda tam || 175 ||
[Analyze grammar]

tvayi dṛṣṭe mayā jātir vidyābhiḥ saha saṃsmṛtā |
sākaṃ sakhyānayā śāpacyutā vidyādharī hy aham || 176 ||
[Analyze grammar]

tvaṃ ca vidyādharaḥ śāpacyutaḥ svasacivānvitaḥ |
bhartā me tvaṃ ca matsakhyā asyāstvatsacivaś ca saḥ || 177 ||
[Analyze grammar]

kṣīṇaś ca sasakhīkāyāḥ sa śāpo mama sāṃpratam |
loke vaidyādhare bhūyaḥ sarveṣāṃ naḥ samāgamaḥ || 178 ||
[Analyze grammar]

ity uktā divyarūpatvaṃ prāpya sakhyā samaṃ tayā |
hemaprabhā khamutpatya sā svalokamagāttadā || 179 ||
[Analyze grammar]

lakṣmīsenaś ca yāvat sa sāścaryo 'tra sthitaḥ kṣaṇāt |
tāvat sa sacivas tasya cinvāno mārgamāyayau || 180 ||
[Analyze grammar]

tasmai sa rājaputraś ca sakhye yāvadbravīti tat |
tāvadbuddhiprabho 'pyāgātsa rājā svasutotsukaḥ || 181 ||
[Analyze grammar]

so 'dṛṣṭvaiva sutāṃ dṛṣṭvā lakṣmīsenasḥ samantrikaḥ |
smṛtvā śāpakṣayājjātiṃ svalokaṃ nabhasā yayau || 182 ||
[Analyze grammar]

tato buddhiprabhe vigne lakṣmīsenaḥ samantrikaḥ |
smṛtvā śāpakṣayāj jātiṃ khalokaṃ nabhasā yayau || 183 ||
[Analyze grammar]

prāpya hemaprabhāṃ bhāryāmāgatya ca tayā saha |
buddhiprabhaṃ tamāmantrya vyasṛjatsa nijaṃ puram || 184 ||
[Analyze grammar]

gatvā ca prāptabhāryeṇa tena sakhyā samaṃ tataḥ |
pitre pratāpasenāya svavṛttāntamavarṇayat || 185 ||
[Analyze grammar]

tena dattaṃ kramaprāptaṃ rājyaṃ dattvānujanmane |
śūrasenāya sa yayau vaidyādharapuraṃ nijam || 186 ||
[Analyze grammar]

tatra vidyādharaiśvaryasukhaṃ hemaprabhāyutaḥ |
lakṣmīsenaḥ sa bhuṅkte sma sakhyā tenānvitaściram || 187 ||
[Analyze grammar]

itthaṃ kathā nigaditāḥ kila gomukhena śṛṇvan kramāt sa naravāhanadattadevaḥ |
āsannavartinavaśaktiyaśovivāhasūtko 'pi tāṃ kṣaṇam iva kṣaṇadāṃ nināya || 188 ||
[Analyze grammar]

evaṃ vinodya ca dināni sa rājaputraḥ prāpte vivāhadivase piturantikasthaḥ |
vatseśvarasya nabhasaḥ sahasāvatīrṇaṃ vaidyādharaṃ tapanadīpti balaṃ dadarśa || 189 ||
[Analyze grammar]

tanmadhye ca svakaduhitaraṃ ditsitāṃ tāṃ gṛhītvā prītyā prāptaṃ sphaṭikayaśasaṃ vīkṣya vidyādharendram |
pratyudgamya śvaśura iti taṃ pūjayām āsa harṣādvatseśena prathamavihitātithyamarghyādinā saḥ || 190 ||
[Analyze grammar]

so 'pyāvedya yathārthamambaracarādhīśaḥ kṣaṇātkalpitā śeṣasvocitadivyavaibhavavidhiḥ siddhiprabhāvāttataḥ |
ratnaughapratipūritāya vidhivadvatseśaputrāya tāṃ tasmai svāṃ vitatāra śaktiyaśasaṃ pūrvapradiṣṭāṃ sutām || 191 ||
[Analyze grammar]

sa ca naravāhanadatto bhāryāṃ vidyādharendratanayāṃ tām |
saṃprāpya śaktiyaśasaṃ padma ivārkadyutiṃ vyarucat || 192 ||
[Analyze grammar]

sphaṭikayaśasyupayāte kauśāmbyāṃ puri sa vatsarājasutaḥ |
śaktiyaśovadanāmbujasaktekṣaṇaṣaṭpadas tadā tasthau || 193 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 10

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: