Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 6

tataḥ pratīkṣamāṇaṃ taṃ vatsarājamupetya saḥ |
yaugandharāyaṇo dhūrtaḥ prātarmantrī vyajijñapat || 1 ||
[Analyze grammar]

lagnaḥ kaliṅgasenāyā devasya ca śubhāvahaḥ |
vivāhamaṅgalāyeha kiṃ nādy aiva vilokyate || 2 ||
[Analyze grammar]

tac chrutvā so 'bravīdrājā mamāpyevaṃ hṛdi sthitam |
tāṃ vinā hi muhūrtaṃ me sthātuṃ na sahate manaḥ || 3 ||
[Analyze grammar]

ity uktvaiva sa tatkālaṃ pratīhāraṃ puraḥsthitam |
ādiśyānāyayām āsa gaṇakānsaralāśayaḥ || 4 ||
[Analyze grammar]

tena pṛṣṭā mahāmantripūrvasthāpitasaṃvidaḥ |
ūcurlagno 'nukūlo sti rājño māseṣu ṣaṭsvitaḥ || 5 ||
[Analyze grammar]

tac chrutvaiva mṛṣā kopaṃ kṛtvā yaugandharāyaṇaḥ |
ajñā ime dhig ity uktvā rājānaṃ nipuṇo 'bravīt || 6 ||
[Analyze grammar]

yo 'sau jñānīti devena pūjito gaṇakaḥ purā |
sa nāgato 'dya taṃ pṛṣṭvā yathāyuktaṃ vidhīyatām || 7 ||
[Analyze grammar]

etanmantrivacaḥ śrutvā vatseśo gaṇakaṃ tadā |
tam apy ānāyayām āsa dolārūḍhena cetasā || 8 ||
[Analyze grammar]

so 'py asya kālahārāya sthitasaṃvit tathaiva tam |
lagnaṃ pṛṣṭo 'bravīddhyātvā ṣaṇmāsānte vyavasthitam || 9 ||
[Analyze grammar]

tato rājānamudvigna iva yaugandharāyaṇaḥ |
jagāda deva kartavyaṃ kimatrādiśyatāmiti || 10 ||
[Analyze grammar]

rājāpyutkaḥ sulagnaiṣī sa vimṛśya tato 'bhyadhāt |
kaliṅgasenā praṣṭavyā sā kimāhetavekṣyatām || 11 ||
[Analyze grammar]

tac chrutvā sā tathety uktvā gṛhītvā gaṇakadvayam |
pārśvaṃ kaliṅgasenāyā yayau yaugandharāyaṇaḥ || 12 ||
[Analyze grammar]

tayā kṛtādaro dṛṣṭvā tadrūpaṃ sa vyacintayat |
prāpyemāṃ vyasanādrājā sarvaṃ rājyaṃ tyajed iti || 13 ||
[Analyze grammar]

uvāca cainām udvāhalagnaṃ te gaṇakaiḥ saha |
niścetum āgato 'smy etair janmarkṣaṃ tan nivedyatām || 14 ||
[Analyze grammar]

tac chrutvā janmanakṣatraṃ tasyāḥ parijanoditam |
gaṇakāste mṛṣā kṛtvā vicāraṃ mantrisaṃvidā || 15 ||
[Analyze grammar]

lagnaṃ tam eva tatrāpi māsaṣaṭkāntavartinam |
nārvāgataḥ puro 'stīti vadantaḥ punarabhyadhuḥ || 16 ||
[Analyze grammar]

śrutvā dūrataraṃ taṃ ca lagnamāvignacetasi |
tataḥ kaliṅgasenāyāṃ tanmahattarako 'bhyadhāt || 17 ||
[Analyze grammar]

prekṣyo lagno 'nukūlaḥ prāgyena syādetayoḥ śubham |
yāvatkālaṃ hi daṃpatyoḥ kiṃ cireṇācireṇa vā || 18 ||
[Analyze grammar]

etanmahattaravacaḥ śrutvā sarve 'pi tatkṣaṇam |
saduktam evam evaitad iti tatra babhāṣire || 19 ||
[Analyze grammar]

yaugandharāyaṇo 'py āha hā kulagne kṛte ca naḥ |
kaliṅgadattaḥ saṃbandhī rājā khedaṃ vrajed iti || 20 ||
[Analyze grammar]

tataḥ kaliṅgasenāpi sarvāṃstānavaśā satī |
yathā bhavanto jānantīty uktvā tūṣṇīṃ babhūva sā || 21 ||
[Analyze grammar]

tadeva ca vacas tasyā gṛhītvāmantrya tāṃ tataḥ |
yaugandharāyaṇo rājñaḥ pārśvaṃ sagaṇako yayau || 22 ||
[Analyze grammar]

tatra tasmai tadāvedya vatseśāya tathaiva saḥ |
yuktyā ca tamavasthāpya sa jagāma nijaṃ gṛham || 23 ||
[Analyze grammar]

siddhakālātipātaś ca kāryaśeṣāya tatra saḥ |
yogeśvarākhyaṃ suhṛdaṃ sasmāra brahmarākṣasam || 24 ||
[Analyze grammar]

sa pūrvapratipannastaṃ svairaṃ dhyānādupasthitaḥ |
rākṣaso mantriṇaṃ natvā kiṃ smṛto 'smīty avocata || 25 ||
[Analyze grammar]

tataḥ sa mantrī tasmai taṃ kṛtsnaṃ vyasanadaṃ prabhoḥ |
kaliṅgasenāvṛttāntam uktvā bhūyo jagāda tam || 26 ||
[Analyze grammar]

kālo mayā hṛto mittra tanmadhye tvaṃ svayuktitaḥ |
vṛttaṃ kaliṅgasenāyāḥ pracchanno 'syā nirūpayeḥ || 27 ||
[Analyze grammar]

vidyādharādayastāṃ hi channaṃ vāñchanti niścitam |
yato 'nyā tādṛśī nāsti rūpeṇāsmiñjagattraye || 28 ||
[Analyze grammar]

ataḥ kenāpi siddhena saṅgaṃ vidyādhareṇa vā |
gacchetsā yadi tac ca tvaṃ paśyestadbhadrakaṃ bhavet || 29 ||
[Analyze grammar]

anyarūpāgataś cātra lakṣyaste divyakāmukaḥ |
svāpakāle yato divyāḥ suptāḥ sve rūpa āsate || 30 ||
[Analyze grammar]

evaṃ tvaddṛṣṭitas tasyā doṣo 'smābhir vilokyate |
tasyāṃ rājā virajyec ca tatkāryaṃ nirvahec ca naḥ || 31 ||
[Analyze grammar]

ity ukto mantriṇā tena so 'bravīdbrahmarākṣasaḥ |
yuktyāham eva kiṃ naitāṃ dhvaṃsayāmi nihanmi vā || 32 ||
[Analyze grammar]

tac chrutvaiva mahāmantrī taṃ sa yaugandharāyaṇaḥ |
uvāca naitatkartavyam adharmo hi mahān bhavet || 33 ||
[Analyze grammar]

yaś ca dharmamabādhitvā svena saṃsarate pathā |
tasyopayāti sāhāyyaṃ sa evābhīṣṭasiddhiṣu || 34 ||
[Analyze grammar]

tattasyāḥ svotthito doṣaḥ prekṣaṇīyastvayā sakhe |
yenāsmābhirbhavanmaitryā rājakāryaṃ kṛtaṃ bhavet || 35 ||
[Analyze grammar]

iti mantrivarādiṣṭaḥ sa gatvā brahmarākṣasaḥ |
gṛhaṃ kaliṅgasenāyā yogacchannaḥ praviṣṭavān || 36 ||
[Analyze grammar]

atrāntare sakhī tasyāḥ sā mayāsuraputrikā |
āgāt kaliṅgasenāyāḥ pārśvaṃ somaprabhā punaḥ || 37 ||
[Analyze grammar]

sā pṛṣṭvā rātrivārtāṃ tāṃ yuktabandhuṃ mayātmajā |
rājaputrīm uvācaivaṃ tasmiñ śṛṇvati rākṣase || 38 ||
[Analyze grammar]

adya pūrvāhṇa evāhaṃ vicitya tvām ihāgatā |
channā tvatiṣṭhaṃ tvatpārśve dṛṣṭvā yaugandharāyaṇam || 39 ||
[Analyze grammar]

śrutaś ca yuṣmadālāpaḥ sarvaṃ cāvagataṃ mayā |
tatkiṃ tvayā hy a evaitadārabdhaṃ manniṣiddhayā || 40 ||
[Analyze grammar]

avyapohyānimittaṃ hi kāryaṃ cāvagataṃ mayā |
tadaniṣṭāya kalpteta tathā cemāṃ kathāṃ śṛṇu || 41 ||
[Analyze grammar]

antarvedyām abhūt pūrvaṃ vasudatta iti dvijaḥ |
visṇudattābhidhānaś ca putras tasyodapadyata || 42 ||
[Analyze grammar]

sa viṣṇudatto vayasā pūrṇaṣoḍaśavatsaraḥ |
gantuṃ pravavṛte vidyāprāptaye valabhīṃ purīm || 43 ||
[Analyze grammar]

milanti sma ca tasyānye sapta viprasutāḥ samāḥ |
saptāpi te punarmūkhāḥ sa vidvānsatkulodgataḥ || 44 ||
[Analyze grammar]

kṛtvānyonyaparityāgaśapathaṃ taiḥ samaṃ tataḥ |
viṣṇudattaḥ pratasthe sa pitroravidito niśi || 45 ||
[Analyze grammar]

prasthitaś cāgrato 'kasmād animittam upasthitam |
dṛṣṭvā so 'tra vayasyāṃstānsahaprasthāyino 'bhyadhāt || 46 ||
[Analyze grammar]

animittamidaṃ hanta yuktamadya nivartitum |
punar eva prayasyāmaḥ siddhaye śakunānvitāḥ || 47 ||
[Analyze grammar]

tac chrutvaiva sakhāyastaṃ mūrkhāḥ saptāpi te 'bruvan |
mṛṣā mājīgaṇaḥ śaṅkāṃ nahyato bibhimo vayam || 48 ||
[Analyze grammar]

tvaṃ cedbibheṣi tanmā gā vayaṃ yāmo 'dhunaiva tu |
prātarviditaghṛttāntā nāsmāṃstyakṣyanti bāndhavāḥ || 49 ||
[Analyze grammar]

ity uktavadbhirajñaistaiḥ sākaṃ śapathayantritaḥ |
viṣṇudatto yayāveva sa smṛtvāghaharaṃ harim || 50 ||
[Analyze grammar]

rātryante ca vilokyānyadanimittaṃ punarvadan |
mūrkhaistaiḥ sakhibhiḥ sarvaiḥ sa evaṃ nirabhartsyata || 51 ||
[Analyze grammar]

etadevānimittaṃ naḥ kimanyenādhvamīluka |
yattvamasmābhirānītaḥ kākaśaṅkī pade pade || 52 ||
[Analyze grammar]

ityādi bhartsanāṃ kṛtvā gacchadbhis taiḥ samaṃ ca saḥ |
vivaśaḥ prayayau viṣṇudattas tūṣṇīṃ babhūva ca || 53 ||
[Analyze grammar]

nopadeśo vidhātavyo mūrkhasya svābhicāriṇaḥ |
saṃskāro 'vaskarasyeva tiraskarakaro hi saḥ || 54 ||
[Analyze grammar]

eko bahūnāṃ mūrkhāṇāṃ madhye nipatato budhaḥ |
padmaḥ pāthastaraṅgāṇām iva viplavate dhruvam || 55 ||
[Analyze grammar]

tasmādeṣāṃ na vaktavyaṃ mayā bhūyo hitāhitam |
tūṣṇīm eva prayātavyaṃ vidhiḥ śreyo vidhāsyati || 56 ||
[Analyze grammar]

ity ādyākalayanmūrkhaiḥ prakramaṃstaiḥ samaṃ pathi |
viṣṇudatto dinasyānte śabaragrāmamāpa saḥ || 57 ||
[Analyze grammar]

tatra bhrāntvā niśi prāpa taruṇyādhiṣṭhitaṃ striyā |
gṛham ekaṃ yayāce ca nivāsaṃ so 'tha tāṃ striyam || 58 ||
[Analyze grammar]

tayā datte 'pavarake sahānyaistair viveśa saḥ |
sakhibhiste ca saptāpi tatra nidrāṃ kṣaṇaṃ yayuḥ || 59 ||
[Analyze grammar]

sa eko jāgradevāsīdamanuṣyagṛhāśrayāt |
svapantyajñā hi niśceṣṭāḥ kuto nidrā vivekinām || 60 ||
[Analyze grammar]

tāvac ca tatra puruṣaḥ ko 'py eko nibhṛtaṃ yuvā |
abhyantaragṛhaṃ tasyāḥ praviveśāntikaṃ striyāḥ || 61 ||
[Analyze grammar]

tena sākaṃ ca sā reme ciraṃ guptābhibhāṣiṇī |
ratiśrāntau ca tau devānnidrāṃ dvāvapi jagmatuḥ || 62 ||
[Analyze grammar]

tac ca dīpaprakāśena sarvaṃ dvārāntareṇa saḥ |
viṣṇudatto viloky aivaṃ sanirvedamacintayat || 63 ||
[Analyze grammar]

kaṣṭaṃ kathaṃ praviṣṭāḥ smo duścāriṇyāḥ striyā gṛham |
dhruvaṃ jñāto 'yam etasyā na kaumāraḥ patiḥ punaḥ || 64 ||
[Analyze grammar]

nānyathā hi bhavatyeṣā saśaṅkanibhṛtā gatiḥ |
mayā capalacitteyamādāveva ca lakṣitā || 65 ||
[Analyze grammar]

anyālābhāt praviṣṭāḥ smaḥ kiṃ tv atrānyonyasākṣiṇaḥ |
ity evaṃ cintayañ śabdaṃ janānāṃ so 'śṛṇod bahiḥ || 66 ||
[Analyze grammar]

dadarśa praviśantaṃ ca svasvasthānasthitānugam |
yuvānamabhipaśyantaṃ sakhaḍgaṃ śabarādhipam || 67 ||
[Analyze grammar]

ke yūyamiti pṛcchantaṃ matvā gṛhapatiṃ sa tam |
bhītaḥ pānthāḥ sma ityāha viṣṇudattaḥ pulindapam || 68 ||
[Analyze grammar]

sa cāntaḥ śabaro gatvā dṛṣṭvā bhāryāṃ tathāsthitām |
ciccheda tasya suptasya tajjārasyāsinā śiraḥ || 69 ||
[Analyze grammar]

bhāryā tu nigṛhītā na tena sā nāpi bodhitā |
bhuvi nyastāsinānyatra paryaṅke suptam eva tu || 70 ||
[Analyze grammar]

tad dṛṣṭvā sapradīpe 'tra viṣṇudatto vyacintayat |
yuktaṃ strīti na yadbhāryā hatā dāraharo hataḥ || 71 ||
[Analyze grammar]

kiṃ tu kṛtvedṛśaṃ karma yadanenātra supyate |
visrabdhaṃ tadaho citraṃ vīryamudriktacetasām || 72 ||
[Analyze grammar]

ity atra cintayatyeva viṣṇudatte prabudhya sā |
kustrī dadarśa jāraṃ svaṃ hataṃ suptaṃ ca taṃ patim || 73 ||
[Analyze grammar]

utthāya ca gṛhītvā tatskandhe jārakabandhakam |
hastenaikena cādāya tacchiraḥ sā viniryayau || 74 ||
[Analyze grammar]

gatvā bahiś ca nikṣipya bhasmakūṭāntare drutam |
kabandhaṃ saśiraskaṃ tamāyayau nibhṛtaṃ tataḥ || 75 ||
[Analyze grammar]

viṣṇudattaś ca nirgatya sarvaṃ dūrādvilokya tat |
madhye sakhīnāṃ suptānāṃ praviśyāsīttathaiva saḥ || 76 ||
[Analyze grammar]

sā cāgatya praviśyāntaḥ patyuḥ suptasya durjanī |
tenaiva tatkṛpāṇena tasya mūrdhānamacchinat || 77 ||
[Analyze grammar]

nirgatya śrāvayantī ca bhṛtyāñ śabdaṃ cakāra sā |
hā hatāsmi hato bhartā mamaibhiḥ pathikair iti || 78 ||
[Analyze grammar]

tataḥ parijanāḥ śrutvā pradhāvyālokya taṃ prabhum |
hataṃ tānviṣṇudattādīnabhyadhāvannudāyudhāḥ || 79 ||
[Analyze grammar]

etaiścāhanyamāneṣu teṣu trastotthiteṣv atha |
anyeṣu tatsahāyeṣu viṣṇudatto 'bravīddrutam || 80 ||
[Analyze grammar]

alaṃ vo brahmahatyābhirnaivāsmābhiridaṃ kṛtam |
etay aiva kṛtaṃ hy etatkustriyānyaprasaktayā || 81 ||
[Analyze grammar]

mayā cāpāvṛtadvāramārgeṇā mūlamīkṣitam |
nirgatya ca bahirdṛṣṭaṃ kṣamadhvaṃ yadi vacmi tat || 82 ||
[Analyze grammar]

ity uktvā tānsa śabarānviṣṇudatto nivārya ca |
tebhyo niḥśeṣamā mūlādvṛttāntaṃ tamavarṇayat || 83 ||
[Analyze grammar]

nītvā cādarśayatteṣāṃ kabandhaṃ taṃ śironvitam |
sadyo hataṃ tayā kṣiptaṃ striyā tasminn avaskare || 84 ||
[Analyze grammar]

tataḥ svena vivarṇena mukhenāṅgīkṛte tayā |
kulaṭāṃ tāṃ tiraskṛtya sarve tatraivamabruvan || 85 ||
[Analyze grammar]

smarākṛṣṭā tanotyeva yā sāhasamaśaṅkitā |
sā parasvīkṛtā kustrī kṛpāṇīva na hanti kam || 86 ||
[Analyze grammar]

ity uktvā viṣṇudattādīnsarvāṃste mumucustata |
viṣṇudattaṃ ca saptānye sahāyāste 'tha tuṣṭuvuḥ || 87 ||
[Analyze grammar]

rakṣāratnapradīpastvaṃ jāto naḥ svapatāṃ niśi |
tvatprasādena tīrṇāḥ smo mṛtyumadyānimittajam || 88 ||
[Analyze grammar]

stutvaivaṃ viṣṇudattaṃ taṃ śamayitvā ca durvacaḥ |
praṇatāste yayuḥ prātaḥ svakāryāy aiva tadyutāḥ || 89 ||
[Analyze grammar]

itthaṃ kaliṅgasenāyāḥ kathayitvā kathāṃ mithaḥ |
somaprabhā sā kauśāmbyāṃ sakhīṃ punaruvāca tām || 90 ||
[Analyze grammar]

evaṃ kāryapravṛttānāmanimittamupasthitam |
vilambadyapratihataṃ sakhyaniṣṭaṃ prayacchati || 91 ||
[Analyze grammar]

tataś cātrānutapyante prājñavākyāvamāninaḥ |
pravartamānā rabhasātparyante mandabuddhayaḥ || 92 ||
[Analyze grammar]

ato 'śubhe nimitte hy o vatseśaṃ prati yattvayā |
ātmagrahāya prahito dūto yuktaṃ na tatkṛtam || 93 ||
[Analyze grammar]

tadavighnaṃ vivāhaṃ ca vidadhātu vidhis tava |
kulagnenāgatā gehādvivāhastena dūrataḥ || 94 ||
[Analyze grammar]

devā api ca lubhyanti tvayi rakṣyamidaṃ tataḥ |
cintyaś ca nītinipuṇo mantrī yaugandharāyaṇaḥ || 95 ||
[Analyze grammar]

rājavyasanaśaṅkī sanso 'tra vighnaṃ samācaret |
vihite 'pi vivāhe vā doṣamutpādayettava || 96 ||
[Analyze grammar]

dhārmikaḥ sanna kuryādvā doṣaṃ tad api te sakhi |
sapatnī sarvathā cintyā kathāṃ vacmyatra te śṛṇu || 97 ||
[Analyze grammar]

astīhekṣumatī nāma purī tasyāś ca pārśvataḥ |
nadī tadabhidhānaiva viśvāmitrakṛte ubhe || 98 ||
[Analyze grammar]

tatsamīpe mahaccāsti vanaṃ tatra kṛtāśramaḥ |
ūrdhvapādastapaścakre munirmaṅkaṇakābhidhaḥ || 99 ||
[Analyze grammar]

tapasyatā ca tenātra gaganenāgatāpsaraḥ |
adarśi menakā nāma vātena calitāmbarā || 100 ||
[Analyze grammar]

tato labdhāvakāśena kāmena kṣobhitātmanaḥ |
nūtane kadalīgarbhe vīryaṃ tasyāpatanmuneḥ || 101 ||
[Analyze grammar]

jajñe tataś ca kanyā sā sadyaḥ sarvāṅgasundarī |
amoghaṃ hi maharṣīnāṃ vīryaṃ phalati tatkṣaṇam || 102 ||
[Analyze grammar]

saṃbhūtā kadalīgarbhe yasmāttasmāccakāra tām |
nāmnā sa kadalīgarbhāṃ pitā maṅkaṇako muniḥ || 103 ||
[Analyze grammar]

tasyāśrame sā vavṛdhe gautamasya kṛpī yathā |
droṇabhāryā purā rambhādarśanacyutavīryajā || 104 ||
[Analyze grammar]

ekadā ca viveśaitamāśramaṃ mṛgayārasāt |
dṛḍhavarmā hṛto 'svena madhyadeśabhavo nṛpaḥ || 105 ||
[Analyze grammar]

sa tāṃ dadarśa kadalīgarbhāṃ prāvṛtavalkalām |
munikanyocitenātra veṣeṇātyantaśobhitām || 106 ||
[Analyze grammar]

sā ca dṛṣṭvāsya nṛpateḥ svīcakre hṛdayaṃ tathā |
yathāvakāśo 'pi hṛtas tatrāntaḥpurayoṣitām || 107 ||
[Analyze grammar]

apīmāṃ prāpnuyāṃ bhāryāṃ kasyāpīha sutāmṛṣeḥ |
duṣyanta iva kaṇvasya muneḥ kanyāṃ śakuntalām || 108 ||
[Analyze grammar]

iti saṃcintayanneva saṃgṛhītasamitkuśam |
so 'trāpaśyattamāyāntaṃ muniṃ maṅkaṇakaṃ nṛpaḥ || 109 ||
[Analyze grammar]

vavande cainamabhyetya pādayorbhuktavāhanaḥ |
pṛṣṭaścātmānametasmai munaye sa nyavedayat || 110 ||
[Analyze grammar]

tataḥ sa kadalīgarbhāṃ munir ādiśati sma tām |
vatse rājño 'titherasya tvayārghyaṃ kalpyatāmiti || 111 ||
[Analyze grammar]

tatheti kalpitātithyastayā rājā sa namrayā |
īdṛkkutaste kanyeyamiti papraccha taṃ munim || 112 ||
[Analyze grammar]

muniś ca sa tatas tasyāstāmutpattiṃ ca nāma ca |
anvarthaṃ kadalīgarbhetyasmai rājñe nyavedayat || 113 ||
[Analyze grammar]

tatas tāṃ sa muneḥ kanyāṃ menakābhāvanodbhavām |
matvāpsarasamatyutko rājā tasmādayācata || 114 ||
[Analyze grammar]

so 'py etāṃ kadalīgarbhāṃ dadau tasmai sutāmṛṣiḥ |
divyānubhāvaṃ pūrveṣāmavicāryaṃ hi ceṣṭitam || 115 ||
[Analyze grammar]

tac ca buddhvā prabhāveṇa tatrābhyetya surāṅganāḥ |
menakāprītitas tasyāś cakrur udvāhamaṇḍanam || 116 ||
[Analyze grammar]

dattvā ca sarṣapān haste jagadus tāṃ tadaiva tāḥ |
yāntī mārge vapasvaitāṃs tvam abhijñānasiddhaye || 117 ||
[Analyze grammar]

yadi bhartra kṛtāvajñā kadācittvam ihaiṣyasi |
tajjātairebhirāyāntī panthānaṃ putri vetsyati || 118 ||
[Analyze grammar]

ity uktāṃ tābhirāropya kṛtodvāhāṃ svavājini |
sa rājā kadalīgarbhāṃ dṛḍhavarmā yayau tataḥ || 119 ||
[Analyze grammar]

prāptānvāgatasainyo 'tha vapantyā sarṣapān pathi |
vadhvā tayā saha prāpa rājadhānīṃ nijāṃ ca saḥ || 120 ||
[Analyze grammar]

tatrānyapatnīvimukhaḥ kadalīgarbhayā tayā |
samaṃ sa tasthāvākhyātatadvṛttāntaḥ svamantriṣu || 121 ||
[Analyze grammar]

tatas tasya mahādevī tadīyaṃ mantriṇaṃ rahaḥ |
smārayitvopakārānsvāñjagādātyantaduḥkhitā || 122 ||
[Analyze grammar]

rājñā nūtanabhāryaikasaktenādāhamujjhitā |
tattathā kuru yenaiṣā sapatnī me nivartate || 123 ||
[Analyze grammar]

tac chrutvā so 'bravīnmantrī devi kartuṃ na yujyate |
mādṛśānāṃ praboḥ patnyā vināśo 'tha viyojanam || 124 ||
[Analyze grammar]

eṣa pravrājakastrīṇāṃ viṣayaḥ kuhakādiṣu |
prayogeṣv abhiyuktānāṃ saṃgatānāṃ tathāvidhaiḥ || 125 ||
[Analyze grammar]

tā hi kaitavatāpasyaḥ praviśyaivānivāritāḥ |
gṛheṣu māyākuśalāḥ karma kiṃ kiṃ na kurvate || 126 ||
[Analyze grammar]

ity uktā tena sā devī vinatevāha taṃ hriyā |
alaṃ tarhi mamānena garhitena satāmiti || 127 ||
[Analyze grammar]

tadvaco hṛdi kṛtvā tu taṃ visṛjya ca mantriṇam |
kāṃcitpravrājikāṃ ceṭīmukhenānayati sma sā || 128 ||
[Analyze grammar]

tasyāḥ śaśaṃsa cāmūlāttatsarvaṃ svamanīṣitam |
aṅgīcakāra dātuṃ ca siddhe kārye dhanaṃ mahat || 129 ||
[Analyze grammar]

sāpyarthalobhād ārtāṃ tām ity uvāca kutāpasī |
devī kiṃ nāma vastv etad ahaṃ te 'sadhayāmy adaḥ || 130 ||
[Analyze grammar]

nānāvidhān hi jānāmi prayogān subahūn aham |
evam āśvāsya tāṃ devīṃ sātha pravrājikā yayau || 131 ||
[Analyze grammar]

maṭhikāṃ prāpya ca nijāṃ bhītevetthamacintayat |
aho atīva bhogāśā kaṃ nāma na viḍambayet || 132 ||
[Analyze grammar]

yan mayā sahasā devyāḥ pratijñā purataḥ kṛtā |
vijñānaṃ cātra tādṛṅ me samyak kiṃcin na vidyate || 133 ||
[Analyze grammar]

anyatr eva ca na vyājaṃ kartuṃ rājagṛhe kṣamam |
jñātvā jātu hi kurvīrannigrahaṃ prabhaviṣṇavaḥ || 134 ||
[Analyze grammar]

ekas tatrābhyupāyaḥ syād yat suhṛn me 'sti nāpitaḥ |
idṛgvijñānakuśalaḥ sa cetkuryādihodyamam || 135 ||
[Analyze grammar]

ity ālocy aiva sā tasya nāpitasyāntikaṃ yayau |
tasmai manīṣitaṃ sarvaṃ tacchaśaṃsārthasiddhidam || 136 ||
[Analyze grammar]

tataḥ sa nāpito vṛddho dhūrtaścaivamacintayat |
upasthitamidaṃ diṣṭyā lābhasthānaṃ mamādhunā || 137 ||
[Analyze grammar]

tanna bādhyā navā rājavadhū rakṣyā tu sā yataḥ |
divyadṛṣṭiḥ pitā tasya sarvaṃ prakhyāpayedidam || 138 ||
[Analyze grammar]

viśliṣyaitāṃ tu nṛpaterdevīṃ saṃprati bhuñjmahe |
kurahasyasahāye hi bhṛte bhṛtyāyate prabhuḥ || 139 ||
[Analyze grammar]

saṃśleṣya kāle rājñe ca vācyametattathā mayā |
yathā syādupajīvyo me rājā sā cārṣikanyakā || 140 ||
[Analyze grammar]

evaṃ ca nātipāpaṃ syādbhaveddirghā ca jīvikā |
ity ālocya sa tāṃ prāha nāpitaḥ kūṭatāpasīm || 141 ||
[Analyze grammar]

amba sarvaṃ karomyetatkiṃ tu yogabalena cet |
eṣā rājño navā bhāryā hanyate tanna yujyate || 142 ||
[Analyze grammar]

buddhvā kadācid rājā hi sarvān asmān vināśayet |
strīhatyāpātakaṃ ca syāttatpitā ca muniḥ śapet || 143 ||
[Analyze grammar]

tasmādbuddhibalenaiṣā rājño viśleṣyate param |
yena devī sukhaṃ tiṣṭhed arthaprāptir bhavec ca naḥ || 144 ||
[Analyze grammar]

etac ca me kiyat kiṃ hi na buddhyā sādhayāmy aham |
prajñānaṃ māmakīnaṃ ca śrūyatāṃ varṇayāmi te || 145 ||
[Analyze grammar]

abhūd asya pitā rājño duḥśīlo dṛḍhavarmaṇaḥ |
ahaṃ ca dāsas tasyeha rājñaḥ svocitakarmakṛt || 146 ||
[Analyze grammar]

sa kadācid iha bhrāmyan bhāryām aikṣata māmakīm |
tasyāṃ tasya surūpāyāṃ taruṇyāṃ ca mano yayau || 147 ||
[Analyze grammar]

nāpitastrīti cābodhi pṛṣṭvā parijanaṃ sa tām |
kiṃ nāpitaḥ karotīti praviśy aiva sa me gṛham || 148 ||
[Analyze grammar]

upabhujy aiva tāṃ svecchaṃ madbhāryāṃ kunṛpo yayau |
ahaṃ ca tadahardaivādgṛhādāsaṃ bahiḥ kvacit || 149 ||
[Analyze grammar]

anyedyuś ca praviṣṭena dṛṣṭā sānyādṛśī mayā |
pṛṣṭā bhāryā yathāvṛttaṃ sābhimāneva me 'bhyadhāt || 150 ||
[Analyze grammar]

tatkrameṇaiva tāṃ bhāryām aśaktasya niṣedhane |
nityam evopabhuñjānaḥ sa mamottabdhavān nṛpaḥ || 151 ||
[Analyze grammar]

kuto gamyamagamyaṃ vā kuśīlonmādinaḥ prabhoḥ |
vātodbhūtasya dāvāgneḥ kiṃ tṛṇaṃ kiṃ ca kānanam || 152 ||
[Analyze grammar]

tato yāvad gatir me 'sti na kācit tannivāraṇe |
tāvatsvalpāśanakṣāmo māndyavyājamaśiśriyam || 153 ||
[Analyze grammar]

tādṛśaś ca gato 'bhūvaṃ rājñas tasyāham antikam |
svavyāpāropasevārthaṃ niḥśvasankṛśapāṇḍuraḥ || 154 ||
[Analyze grammar]

tatra mandamivālokya sābhiprāyaḥ sa māṃ nṛpaḥ |
papraccha re kimīdṛktvaṃ saṃjātaḥ kathyatāmiti || 155 ||
[Analyze grammar]

nirbandhapṛṣṭas taṃ cāhaṃ vijane yācitābhayaḥ |
pratyavocaṃ nṛpaṃ deva bhāryāsti mama ḍākinī || 156 ||
[Analyze grammar]

sā ca suptasya me 'ntrāṇi gudenākṛṣya cūṣati |
tathaiva cāntaḥ kṣipati tenāhaṃ kṣāmatāṃ gataḥ || 157 ||
[Analyze grammar]

poṣaṇāya ca me nityaṃ bṛṃhaṇaṃ bhojanaṃ kutaḥ |
ity uktaḥ sa mayā rājā jātāśaṅko vyacintayat || 158 ||
[Analyze grammar]

kiṃ satyaṃ ḍākinī sā syāttenāhaṃ kiṃ hṛtastathā |
kiṃsvidāharapuṣṭasya cūṣedantraṃ mamāpi sā || 159 ||
[Analyze grammar]

tadadya tām ahaṃ yuktyā jijñāsiṣye svayaṃ niśi |
iti saṃcintya rājā me so 'trāhāramadāpayat || 160 ||
[Analyze grammar]

tato gatvā gṛhaṃ tasyā bhāryāyāḥ saṃnidhāvaham |
aśrūṇyamuñca pṛṣṭaś ca tayā tām evam abravam || 161 ||
[Analyze grammar]

priye na vācyaṃ kasyāpi tvayā śṛṇu vadāmi te |
asya rājño gude jātā dantā vajrāśrisaṃnibhāḥ || 162 ||
[Analyze grammar]

tac ca bhagno 'dya jātyo 'pi kṣuro me karma kurvataḥ |
evaṃ cātra mamedānīṃ kṣurastruṭyetpade pade || 163 ||
[Analyze grammar]

tannavaṃ navamāneṣye kuto nityam ahaṃ kṣuram |
ato rodimi naṣṭā hi jīvikeyaṃ gṛhe mama || 164 ||
[Analyze grammar]

ity uktā sā mayā bhāryā matimādhādupaiṣyataḥ |
rātrau rājño 'sya suptasya gudadantādbhutekṣaṇe || 165 ||
[Analyze grammar]

ā saṃsārādadṛṣṭaṃ tadasatyaṃ na tvabodhi sā |
vidadhā api vañcyante viṭavarṇanayā striyaḥ || 166 ||
[Analyze grammar]

athaitya tāṃ ni śi svairaṃ madbhāryāmupabhujya saḥ |
rājā śramādivālīkaṃ suptavānmadvacaḥ smaran || 167 ||
[Analyze grammar]

madbhāryāpyatha taṃ suptaṃ matvā tasya śanaiḥ śanaiḥ |
hastaṃ prasārayām āsa gude dantopalabdhaye || 168 ||
[Analyze grammar]

gudaprāpte ca tatpāṇāvutthāya sahasaiva saḥ |
ḍākinī ḍākinīty uktvā trasto rājā tato yayau || 169 ||
[Analyze grammar]

tataḥ prabhṛti sā tena bhītyā tyaktā nṛpeṇa me |
bhāryā gṛhītasaṃtoṣā madekāyattatāṃ gatā || 170 ||
[Analyze grammar]

ekaṃ pūrvaṃ nṛpādbuddhyā gṛhiṇī mocitā mayā |
iti tāṃ tāpasīmuktvā nāpitaḥ so 'bravītpunaḥ || 171 ||
[Analyze grammar]

tadetatprajñayā kāramārye yuṣmanmanīṣitam |
yathā ca kriyate mātastadidaṃ vacmi te śṛṇu || 172 ||
[Analyze grammar]

ko 'py antaḥpuravṛddho 'tra svīkāryo yo bravītyamum |
jāyā te kadalīgarbhā ḍākinīti nṛpaṃ rahaḥ || 173 ||
[Analyze grammar]

āraṇyakāyā nahyasyāḥ kaścitparijanaḥ svakaḥ |
sarvaḥ paro bhedasaho lobhātkurvīta kiṃ na yat || 174 ||
[Analyze grammar]

tato 'smin rājñi sāśaṅke śravaṇān niśi yatnataḥ |
hastapādādi kadalīgarbhādhāmni nidhīyate || 175 ||
[Analyze grammar]

tatprabhāte viloky aiva rājā satyamavetya tat |
vṛddhoktaṃ kadalīgarbhāṃ bhītastāṃ tyakṣyati svayam || 176 ||
[Analyze grammar]

evaṃ sapatnīvirahāddevī sukhamavāpnuyāt |
tvāṃ ca sā bahu manyeta lābhaḥ kaścidbhavec ca naḥ || 177 ||
[Analyze grammar]

ity uktā tāpasī tena nāpitena tatheti sā |
gatvā rājño mahādevyai yathāvastu nyavedayat || 178 ||
[Analyze grammar]

devī ca tattathā cakre sā tadyuktyā nṛpo 'pi tām |
pratyakṣaṃ vīkṣya kadalīgarbhāṃ duṣṭeti tāṃ jahau || 179 ||
[Analyze grammar]

tuṣṭayā ca tato devyā tayā guptamadāyi yat |
pravrājikā tadbubhuje sā yatheṣṭaṃ sanāpita || 180 ||
[Analyze grammar]

tyaktā ca kadalīgarbhā sā tena dṛḍhavarmaṇā |
rājñābhiśāpasaṃtaptā niryayau rājamandirāt || 181 ||
[Analyze grammar]

yenājagāma tenaiva prayayau piturāśramam |
pūrvoptajātasiddhārthasābhijñānena sā pathā || 182 ||
[Analyze grammar]

tatra tām āgatāṃ dṛṣṭvā so 'kasmāttatpitā muniḥ |
tasyā duścaritāśaṅkī tasthau maṅkaṇakaḥ kṣaṇam || 183 ||
[Analyze grammar]

praṇidānāc ca taṃ kṛtsnaṃ tadvṛttāntamavetya saḥ |
āśvāsya ca svayaṃ snehāttāmādāya yayau tataḥ || 184 ||
[Analyze grammar]

etya tasmai yadācakyau svayaṃ prahvāya bhūbhṛte |
devyā sapatnīdoṣeṇa kṛtaṃ kapaṭanāṭakam || 185 ||
[Analyze grammar]

tatkālaṃ svayamabhyetya rājñe tasmai sa nāpitaḥ |
yathāvṛttaṃ tadācaṣṭa punar evamuvāca ca || 186 ||
[Analyze grammar]

itthaṃ viśleṣya kadalīgarbhā rājñī mayā prabho |
abhicāravaśādyuktyā devīṃ saṃtoṣya rakṣitā || 187 ||
[Analyze grammar]

tac chrutvā niścayaṃ dṛṣṭvā munīndravacanasya saḥ |
jagrāha kadalīgarbhāṃ saṃjātapratyayo nṛpaḥ || 188 ||
[Analyze grammar]

anuvrajya muniṃ taṃ ca saṃvibheje sa nāpitam |
bhakto mamāyamityarthairdhūrtairbhojyā bateśvarāḥ || 189 ||
[Analyze grammar]

tatas tayā samaṃ tasthau kadalīgarbhay aiva saḥ |
rājā svadevīvimukho dṛḍhavarma sunirvṛtaḥ || 190 ||
[Analyze grammar]

evaṃvidhānvidadhate subahūnsapatnyo doṣānmṛṣāpyanavamāṅgi kaliṅgasene |
tvaṃ kanyakā ca cirabhāvivivāhalagnā vāñchantyacintyagatayaś ca surā api tvām || 191 ||
[Analyze grammar]

tatsarvataḥ sāṃpratam ātmanā tvam ātmānam ekaṃ jagadekaratnam |
vatseśvaraikārpitam atra rakṣer vairaṃ tavāyaṃ hi nijaḥ prakarṣaḥ || 192 ||
[Analyze grammar]

ahaṃ hi neṣyāmi sakhi tvadantikaṃ sthitādhunā tvaṃ patimandire yataḥ |
sakhīpateḥ sadma na yānti satstriyaḥ sugātri bhartādya nivāritāsmi ca || 193 ||
[Analyze grammar]

na ca guptam ihāgamaḥ kṣamo me tvadatisnehavaśāt sa divyadṛṣṭiḥ |
tadavaiti hi matpatiḥ kathaṃcit tamanujñāpya kilāgatāhamadya || 194 ||
[Analyze grammar]

iha nāstyadhunā hi māmakīnaṃ sakhi kāryaṃ tava yāmi tadgṛhāya |
yadi māmanumaṃsyate ca bhartā tadihaiṣyāmi punarvilaṅghya lajjām || 195 ||
[Analyze grammar]

itthaṃ sabāṣpamabhidhāya kaliṅgasenāṃ tām aśrudhautavadanāṃ manujendraputrīm |
āśvāsya cāhni vigalatyasurendraputrī somaprabhā svabhavanaṃ nabhasā jagāma || 196 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 6

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: