Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 5

tato 'nyedyurupetāṃ tāṃ prātaḥ somaprabhāṃ sakhīm |
kaliṅgasenā viśrambhātkatāṃ kurvatyuvāca sā || 1 ||
[Analyze grammar]

māṃ prasenajite rājñe tāto dāsyati niścitam |
etac chrutaṃ mayāmbāto dṛṣṭo vṛddhaḥ sa ca tvayā || 2 ||
[Analyze grammar]

vatseśastu yathā rūpe tvay aiva kathitastathā |
śrutimārgapraviṣṭena hṛtaṃ tena yathā manaḥ || 3 ||
[Analyze grammar]

tatprasenajitaṃ pūrvaṃ pradarśya naya tatra mām |
āste vatseśvaro yatra kiṃ tātena kimambayā || 4 ||
[Analyze grammar]

evam uktavatīṃ tāṃ ca sotkāṃ somaprabhābravīt |
gantavyaṃ yadi tadyāmo yantreṇa vyomagāminā || 5 ||
[Analyze grammar]

kiṃ tu sarvaṃ gṛhāṇa tvaṃ nijaṃ parikaraṃ yataḥ |
dṛṣṭvā vatseśvaraṃ bhūyo nāgantum iha śakṣyasi || 6 ||
[Analyze grammar]

na ca tvaṃ drakṣyasi punaḥ pitarau na smariṣyasi |
dūrasthāṃ prāptadayitā vismariṣyasi mām api || 7 ||
[Analyze grammar]

nahyevam ahameṣyāmi bhartṛveśmani te sakhi |
tac chrutvā rājakanyā sā rudatī tām abhāṣata || 8 ||
[Analyze grammar]

tarhi vatseśvaraṃ taṃ tvam ihaivānaya me sakhi |
notsahe tatra hi sthātuṃ kṣaṇam ekaṃ tvayā vinā || 9 ||
[Analyze grammar]

nāninye cāniruddhaḥ kimupāyāccitralekhayā |
jānatyapi tathā caitāṃ mattastvaṃ tatkathāṃ śṛṇu || 10 ||
[Analyze grammar]

bāṇāsurasya tanayā babhūvoṣeti viśrutā |
tasyāścārādhitā gaurī patiprāptyai varaṃ dadau || 11 ||
[Analyze grammar]

svapne prāpsyasi yatsaṅgaṃ sa te bhartā bhaved iti |
tato devakumārābhaṃ kaṃcitsvapne dadarśa sā || 12 ||
[Analyze grammar]

gāndharvavidhinā tena pariṇītā tathaiva ca |
prāptatatsatyasaṃbhogā prābudhyata niśākṣaye || 13 ||
[Analyze grammar]

adṛṣṭvā taṃ patiṃ dṛṣṭaṃ dṛṣṭvā saṃbhogalakṣaṇam |
smṛtvā gaurīvaraṃ sābhūtsātaṅkabhayavismayā || 14 ||
[Analyze grammar]

tāmyantī ca tataḥ sā taṃ svapne dṛṣṭaṃ priyaṃ vinā |
pṛcchantyai citralekhāyai sakhyai sarvaṃ śaśaṃsa tat || 15 ||
[Analyze grammar]

sāpi nāmādyabhijñānaṃ na kiṃcittasya jānatī |
yogeśvarī citralekhā tāmuṣām evam abravīt || 16 ||
[Analyze grammar]

sakhi devīvarasyāyaṃ prabhāvo 'tra kimucyate |
kiṃ tv abhijñānaśūnyas te so 'nveṣṭavyaḥ priyaḥ katham || 17 ||
[Analyze grammar]

parijānāsi cettaṃ te sasurāsuramānuṣam |
jagallikhāmi tanmadhye taṃ me darśaya yena saḥ || 18 ||
[Analyze grammar]

ānīyate mayety uktā sā tathety udite tayā |
citralekhā kramādviśvamalikhadvarnavartibhiḥ || 19 ||
[Analyze grammar]

tatroṣā so 'yamityasyā hṛṣṭāṅgulyā sakampayā |
dvārāvatyāṃ yadukulādaniruddhamadarśayat || 20 ||
[Analyze grammar]

citralekhā tato 'vādītsakhi dhanyāsi yattvayā |
bhartāniruddhaḥ prāpto 'yaṃ pautro bhagavato hareḥ || 21 ||
[Analyze grammar]

yojanānāṃ sahasreṣu ṣaṣṭau vasati sa tvitaḥ |
acchrutvā sādhikautsukyavaśāttām abravīduṣā || 22 ||
[Analyze grammar]

nādya cetsakhi tasyāṅkaṃ śraye śrīkhaṇḍaśītalam |
tadatyuddāmakāmāgninirdagdhāṃ viddhi māṃ mṛtām || 23 ||
[Analyze grammar]

śrutvaitaccitralekhā sā tāmāśvāsya priyāṃ sakhīm |
tadaivotpatya nabhasā yayau dvāravatīṃ purīm || 24 ||
[Analyze grammar]

dadarśa ca pṛthūttuṃgairmandirairabdhimadhyagām |
kurvatī taṃ punaḥ kṣiptamanthādriśikharabhramam || 25 ||
[Analyze grammar]

tasyāṃ suptaṃ niśi prāpya sāniruddhaṃ vibodhya ca |
uṣānurāgaṃ taṃ tasmai śaśaṃsa svapnadarśanāt || 26 ||
[Analyze grammar]

ādāya cāttatadrūpasvapnavṛttāntam eva tam |
sotkaṃ siddhiprabhāveṇa kṣaṇenaivāyayau tataḥ || 27 ||
[Analyze grammar]

etya cāvekṣamāṇāyās tasyāḥ sakhyāḥ svavartmanā |
prāveśayaduṣāyāstaṃ guptamantaḥpuraṃ priyam || 28 ||
[Analyze grammar]

sā dṛṣṭvaivāniruddhaṃ tamuṣā sākṣādupāgatam |
amṛtāṃśumivāmbhodhivelā nāṅgeṣv avartata || 29 ||
[Analyze grammar]

tatas tena samaṃ tasthau sakhīdattena tatra sā |
jīviteneva mūrtena vallabhena yathāsukham || 30 ||
[Analyze grammar]

tajjñānātpitaraṃ cāsyāḥ kruddhaṃ bāṇaṃ jigāya saḥ |
aniruddhaḥ svavīryeṇa pitāmahabalena ca || 31 ||
[Analyze grammar]

tato dvāravatīṃ gatvā tāvabhinnatanū ubhau |
uṣāniruddhau jajñāte girijāśaṃkarāviva || 32 ||
[Analyze grammar]

ity uṣāyāḥ priyo 'hnaiva melitaścitralekhayā |
tvaṃ saprabhāvāpyadhikā tato 'pi sakhi me matā || 33 ||
[Analyze grammar]

tanmamānaya vatseśam iha mā sma ciraṃ kṛthāḥ |
evaṃ kaliṅgasenātaḥ śrutvā somaprabhābravīt || 34 ||
[Analyze grammar]

citralekhā surastrī sā samutkṣipyānayatparam |
mādṛśī kiṃ vidadhyāttu parasparśādyakurvatī || 35 ||
[Analyze grammar]

tattvāṃ nayāmi tatraiva yatra vatseśvaraḥ sakhi |
prākprasenajitaṃ taṃ te darśayitvā tvadarthinam || 36 ||
[Analyze grammar]

iti somaprabhoktā sā tathety uktvā tayā saha |
kaliṅgasenā tatkḷptaṃ māyāyantravimānakam || 37 ||
[Analyze grammar]

tadaivaruhya nabhasā sakoṣā saparicchadā |
kṛtaprāsthānikā prāyātpitroraviditā tataḥ || 38 ||
[Analyze grammar]

na hi paśyati tuṅgaṃ vā śvabhraṃ vā strījano 'grataḥ |
smareṇa nītaḥ paramāṃ dhārāṃ vājīva sādinā || 39 ||
[Analyze grammar]

śrāvastīṃ prāpya pūrvaṃ ca taṃ prasenajitaṃ nṛpam |
mṛgayānirgataṃ dūrājjarāpāṇḍuṃ dadarśa sā || 40 ||
[Analyze grammar]

vṛddhādvrajāsmād iti tāṃ dūrādiva niṣedhatā |
uddhūyamānena muhuścāmareṇopalakṣitam || 41 ||
[Analyze grammar]

so 'yaṃ prasenajidrājā pitrāsmai tvaṃ praditsitā |
paśyeti somaprabhayā darśitaṃ sopahāsayā || 42 ||
[Analyze grammar]

jarayāyaṃ vṛto rājā kā vṛṇīte 'parā tvamum |
taditaḥ sakhi śīghraṃ māṃ naya vatseśvaraṃ prati || 43 ||
[Analyze grammar]

iti somaprabhāṃ coktvā tatkṣaṇaṃ sā tayā saha |
kaliṅgasenā vyomnaiva kauśāmbīṃ nagarīṃ yayau || 44 ||
[Analyze grammar]

tatrodyānagataṃ sā taṃ vatseśaṃ sakhyudīritam |
dadarśa dūrāt sotkaṇṭhā cakorīvāmṛtatviṣam || 45 ||
[Analyze grammar]

sā tadutphullayā dṛṣṭyā hṛnnyastena ca pāṇinā |
praviṣṭo 'yaṃ pathānena māmatretyabravīd iva || 46 ||
[Analyze grammar]

sakhi saṃgamayādy aiva vatsarājena mām iha |
enaṃ vilokya hi sthātuṃ na śaktā kṣaṇam apy aham || 47 ||
[Analyze grammar]

iti coktavatīṃ tāṃ sā sakhī somaprabhābravīt |
adyāśubhaṃ mayā kiṃcinnimittamupalakṣitam || 48 ||
[Analyze grammar]

tadidaṃ divasaṃ tūṣṇīmudyāne 'sminnalakṣitā |
adhitiṣṭhasva mā kārṣīḥ sakhi dūraṃ gatāgatam || 49 ||
[Analyze grammar]

prātarāgatya yuktiṃ vā ghaṭayiṣyāmi saṃgame |
adhunā gantumicchāmi bhartuścittagṛhe gṛham || 50 ||
[Analyze grammar]

ity uktvā tām avasthāpya yayau somaprabhā tataḥ |
vatsarājo 'pi codyānātsvamandiramathāviśat || 51 ||
[Analyze grammar]

tataḥ kaliṅgasenā sā tatrasthā svamahattaram |
yathātattvaṃ svasaṃdeśaṃ dattvā vatseśvaraṃ prati || 52 ||
[Analyze grammar]

prāhiṇotprāṅniṣiddhāpi svasakhyā śakunajñayā |
svatantro 'bhinavārūḍho yuvatīnāṃ manobhavaḥ || 53 ||
[Analyze grammar]

sa ca gatvā pratīhāramukhenāvedya tatkṣaṇam |
mahattaraḥ praviśy aivaṃ vatsarājaṃ vyajijñapat || 54 ||
[Analyze grammar]

rājan kaliṅgadattasya rājñas takṣaśilāpateḥ |
sutā kaliṅgasenākhyā śrutvā tvāṃ rūpavattaram || 55 ||
[Analyze grammar]

svayaṃvarārtham iha te saṃprāptā tyaktabāndhavā |
māyāyantravimānena sānugā vyomagāminā || 56 ||
[Analyze grammar]

ānītā guhyacāriṇyā sakhyā somaprabhākhyayā |
mayāsurasyātmajayā nalakūbarabhāryayā || 57 ||
[Analyze grammar]

tayā vijñāpanāyāhaṃ preṣitaḥ svīkuruṣva tām |
yuvayorastu yogo 'yaṃ kaumudīcandrayor iva || 58 ||
[Analyze grammar]

evaṃ mahattarāc chrutvā taṃ tathety abhinandya ca |
prahṛṣṭo hemavastrādyair vatsarājo 'bhyapūjayat || 59 ||
[Analyze grammar]

āhūya cābravīnmantrimukhyaṃ yaugandharāyaṇam |
rājñaḥ kaliṅgadattasya khyātarūpā kṣitau sutā || 60 ||
[Analyze grammar]

svayaṃ kaliṅgasenākhyā varaṇāya mam āgatā |
tadbrūhi śīghramatyājyāṃ kadā pariṇayāmi tām || 61 ||
[Analyze grammar]

ity ukto vatsarājena mantrī yaugandharāyaṇaḥ |
asyāyatihitāpekṣī kṣaṇam evam acintayat || 62 ||
[Analyze grammar]

kaliṅgasenā sā tāvatkhyātarūpā jagattraye |
nāstyanyā tādṛśī tasyai spṛhayanti surā api || 63 ||
[Analyze grammar]

tāṃ labdhvā vatsarājo 'yaṃ sarvamanyatparityajet |
devī vāsavadattā ca tataḥ prāṇair viyujyate || 64 ||
[Analyze grammar]

naravāhanadatto 'pi naśyedrājasutas tataḥ |
padmāvatyapi tatsnehāddevī jīvati duṣkaram || 65 ||
[Analyze grammar]

tataś caṇḍamahāsenapradyotau pitarau dvayoḥ |
devyorvimuñcataḥ prāṇān vikṛtiṃ vāpi gacchataḥ || 66 ||
[Analyze grammar]

evaṃ ca sarvanāśaḥ syānna ca yuktaṃ niṣedhanam |
rājño 'sya vyasanaṃ yasmādvāritasyādhikībhavet || 67 ||
[Analyze grammar]

tasmādanupraveśasya siddhyai kālaṃ harāmy aham |
ity ālocya sa vatseśaṃ prāha yaugandharāyaṇaḥ || 68 ||
[Analyze grammar]

deva dhanyo 'si yaṣyaiṣā svayaṃ te gṛham āgatā |
kaliṅgasenā bhṛtyatvaṃ prāptaścaitatpitā nṛpaḥ || 69 ||
[Analyze grammar]

tat tvayā gaṇakān pṛṣṭvā sulagne 'syā yathāvidhi |
kāryaḥ pāṇigraho rājño bṛhato duhitā hy asau || 70 ||
[Analyze grammar]

adyāsyā dīyatāṃ tāvadyogyaṃ vāsagṛhaṃ pṛthak |
dāsīdāsā visṛjyantāṃ vastrāṇyābharaṇāni ca || 71 ||
[Analyze grammar]

ity ukto mantrimukhyena vatsarājastatheti tat |
prahṛṣṭahṛdayaḥ sarvaṃ saviśeṣaṃ cakāra saḥ || 72 ||
[Analyze grammar]

kaliṅgasenā ca tataḥ praviṣṭā vāsaveśma tat |
svamanorathamāsannaṃ matvā prāpa parāṃ mudam || 73 ||
[Analyze grammar]

yaugandharāyaṇaḥ so 'pi kṣaṇādrājakulātataḥ |
nirgatya svagṛhaṃ gatvā dhīmānevam acintayat || 74 ||
[Analyze grammar]

prāyo 'śubhasya kāryasya kālahāraḥ pratikriyā |
tathā ca vṛtraśatrau prāgbrahmahatyāpalāyite || 75 ||
[Analyze grammar]

devarājyamavāptena nahuṣeṇabhivāñchitā |
rakṣitā devaguruṇā śacī śaraṇamāśritā || 76 ||
[Analyze grammar]

adya prātar upaiti tvāmity uktvā kālahārataḥ |
yāvatsa naṣṭo nahuṣo huṃkārādbrahmaśāpataḥ || 77 ||
[Analyze grammar]

prāptaś ca pūrvavacchakraḥ sa punardevarājatām |
evaṃ kaliṅgasenārte kālaḥ kṣepyo mayā prabhoḥ || 78 ||
[Analyze grammar]

iti saṃcintya sarveṣāṃ gaṇakānāṃ sa saṃvidam |
dūralagnapradānāya mantrī guptaṃ vyadhāttadā || 79 ||
[Analyze grammar]

atha vijñāya vṛttāntaṃ devyā vāsavadattayā |
āhūya sa mahāmantrī svamandiramanīyata || 80 ||
[Analyze grammar]

tatra praviṣṭaṃ praṇataṃ rudatī sā jagāda tam |
ārya pūrvaṃ tvayoktaṃ me yathā devi mayi sthite || 81 ||
[Analyze grammar]

padmāvatyā ṛte nānyā sapatnī te bhaviṣyati |
kaliṅgasenāpy adyaiṣā paśyeha pariṇeṣyate || 82 ||
[Analyze grammar]

sā ca rūpavatī tasyāmāryaputraś ca rajyati |
ato vitathavādī tvaṃ jāto 'haṃ ca mṛtādhunā || 83 ||
[Analyze grammar]

tac chrutvā tām avocatsa mantrī yaugandharāyaṇaḥ |
dhīrā bhava kathaṃ hy etaddevi syānmama jīvataḥ || 84 ||
[Analyze grammar]

tvayā tu nātra kartavyā rājño 'sya pratikūlatā |
pratyutālambya dhīratvaṃ darśanīyānukūlatā || 85 ||
[Analyze grammar]

nāturaḥ pratikūloktair vaśe vaidyasya vartate |
vartate tvanukūloktaiḥ sāmnaivācarataḥ kriyām || 86 ||
[Analyze grammar]

pratīpaṃ kṛṣyamāṇo hi nottareduttarennaraḥ |
vāhyamāno 'nukūlaṃ tu nodyogādvyasanāttathā || 87 ||
[Analyze grammar]

ataḥ samīpamāyāntaṃ rājānaṃ tvamavikriyā |
upacārairupacareḥ saṃvṛtyākāramātmanaḥ || 88 ||
[Analyze grammar]

kaliṅgasenāsvīkāraṃ śraddadhyās tasya sāṃpratam |
vṛddhiṃ bruvāṇā rājyasya sahāye tatpitaryapi || 89 ||
[Analyze grammar]

evaṃ kṛte ca mahātmyaguṇaṃ dṛṣṭvā paraṃ tava |
pravṛddhasnehadākṣiṇyo rājāsau bhavati tvayi || 90 ||
[Analyze grammar]

matvā kaliṅgasenāṃ ca svādhīnāṃ notsuko bhavet |
vāryamāṇasya vāñchā hi viṣayeṣv abhivardhate || 91 ||
[Analyze grammar]

devī padmāvatī caitacchikṣaṇīyā tvayānaghe |
evaṃ sa rājā kārye 'smin kālakṣepaṃ saheta naḥ || 92 ||
[Analyze grammar]

ataḥ paraṃ ca jāne 'haṃ paśyeryuktibalaṃ mama |
saṃkaṭe hi parīkṣyante prājñāḥ śūrāś ca saṃgare || 93 ||
[Analyze grammar]

taddevi mā viṣaṇṇā bhūriti devīṃ prabodhya tām |
tayādṛtoktiḥ sa yayau tato yaugandharāyaṇaḥ || 94 ||
[Analyze grammar]

vatseśvaraś ca tadahar na divā na rātrau devyordvayor api sa vāsagṛhaṃ jagāma |
tādṛk svayaṃvararasopanamatkaliṅgasenāsamānanavasaṃgamasotkacetāḥ || 95 ||
[Analyze grammar]

rātriṃ ca durlabharasotsukatātigāḍha cintāmahotsavamayīm iva tāṃ tatas te |
ninyuḥ svasadmasu pṛthakpṛthageva devī vatseśatatsacivamukhyakaliṅgasenā || 96 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 5

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: