Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 2

tataḥ sa martyavapuṣā puṣpadantaḥ paribhraman |
nāmnā vararuciḥ kiṃ ca kātyāyana iti śrutaḥ || 1 ||
[Analyze grammar]

pāraṃ saṃprāpya vidyānāṃ kṛtvā nandaya mantritām |
khinnaḥ samāyayau draṣṭuṃ kadācidvindhyavāsinīm || 2 ||
[Analyze grammar]

tapasārādhitā devī svapnādeśena sā ca tam |
prāhiṇodvindhyakāntāraṃ kāṇabhūtimavekṣitum || 3 ||
[Analyze grammar]

vyāghravānarasaṃkīrṇe nistoyaparuṣadrume |
bhramaṃstatra ca sa prāṃśu nyagrodhatarumaikṣata || 4 ||
[Analyze grammar]

dadarśa ca samīpe 'sya piśācānāṃ śatairvṛtam |
kāṇabhūtiṃ piśācaṃ taṃ varṣmaṇā sālasaṃnibham || 5 ||
[Analyze grammar]

sa kāṇabhūtinā dṛṣṭvā kṛtapādopasaṃgrahaḥ |
kātyāyano jagādainamupaviṣṭaḥ kṣaṇāntare || 6 ||
[Analyze grammar]

sadācāro bhavānevaṃ kathametāṃ gatiṃ gataḥ |
tacchrutvā kṛtasauhārdaṃ kāṇabhūtistamabravīt || 7 ||
[Analyze grammar]

svato me nāsti vijñānaṃ kiṃ tu śarvānmayā śrutam |
ujjayinyāṃ śmaśāne yacchṛṇu tatkathayāmi te || 8 ||
[Analyze grammar]

kapāleṣu śmaśāneṣu kasmāddeva ratistava |
iti pṛṣṭastato devyā bhagavānidamabravīt || 9 ||
[Analyze grammar]

purā kalpakṣaye vṛtte jātaṃ jalamayaṃ jagat |
mayā tato vibhidyoruṃ raktabindurnipātitaḥ || 10 ||
[Analyze grammar]

jalāntastadabhūdaṇḍaṃ tasmāddvedhākṛtātpumān |
niragacchattataḥ sṛṣṭā sargāya prakṛtirmayā || 11 ||
[Analyze grammar]

tau ca prajāpatīnanyānsṛṣṭavantau prajāśca te |
ataḥ pitāmahaḥ proktaḥ sa pumāñjagati priye || 12 ||
[Analyze grammar]

evaṃ carācaraṃ sṛṣṭvā viśvaṃ darpamagādasau |
puruṣas tena mūrdhānam athaitasyāhamacchidam || 13 ||
[Analyze grammar]

tato 'nutāpena mayā mahāvratamagṛhyata |
ataḥ kapālapāṇitvaṃ śmaśānapriyatā ca me || 14 ||
[Analyze grammar]

kiṃ caitanme kapālātma jagaddevi kare sthitam |
pūrvoktāṇḍakapāle dve rodasī kīrtite yataḥ || 15 ||
[Analyze grammar]

ityukte śaṃbhunā tatra śroṣyāmīti sakautuke |
sthite mayi tato bhūyaḥ pārvatī patimabhyadhāt || 16 ||
[Analyze grammar]

sa puṣpadantaḥ kiyatā kālenāsmānupaiṣyati |
tadākarṇyābravīddevīṃ māmuddiśya maheśvaraḥ || 17 ||
[Analyze grammar]

piśāco dṛśyate yo 'yameṣa vaiśravaṇānugaḥ |
yakṣo mitramabhūccāsya rakṣaḥ sthūlaśirā iti || 18 ||
[Analyze grammar]

saṃgataṃ tena pāpena nirīkṣyainaṃ dhanādhipaḥ |
vindhyāṭavyāṃ piśācatvamādiśaddhanadeśvaraḥ || 19 ||
[Analyze grammar]

bhrātrāsya dīrghajaṅghena patitvāf pādayostataḥ |
śāpāntaṃ prati vijñapto vadati sma dhanādhipaḥ || 20 ||
[Analyze grammar]

śāpāvatīrṇād ākarṇya puṣpadantānmahākathām |
uktvā mālyavate tāṃ ca śāpātprāptāya martyatām || 21 ||
[Analyze grammar]

tābhyāṃ gaṇābhyāṃ sahitaḥ śāpamenaṃ tariṣyati |
itīha dhanadenāsya śāpānto vihitastadā || 22 ||
[Analyze grammar]

tvayā ca puṣpadantasya sa eveti smara priye |
etacchrutvā vacaḥ śambhoḥ saharṣo 'ham ihāgataḥ || 23 ||
[Analyze grammar]

itthaṃ me śāpadoṣo 'yaṃ puṣpadantāgamāvadhiḥ |
ity uktvā virate tasmin kāṇabhūtau ca tatkṣaṇam || 24 ||
[Analyze grammar]

smṛtvā vararucirjātiṃ suptotthita ivāvadat |
sa eva puṣpadanto 'haṃ mattastāṃ ca kathāṃ śṛṇu || 25 ||
[Analyze grammar]

ityuktvā granthalakṣāṇi sapta sapta mahākathāḥ |
kātyāyanena kathitāḥ kāṇabhūtistato 'bravīt || 26 ||
[Analyze grammar]

deva rudrāvatārastvaṃ ko 'nyo vetti kathāmimām |
tvatprasādādgataprāyaḥ sa śāpo me śarīrataḥ || 27 ||
[Analyze grammar]

tadbrūhi nijavṛttantaṃ janmanaḥ prabhṛti prabho |
māṃ pavitraya bhūyo 'pi na gopyaṃ yadi mādṛśe || 28 ||
[Analyze grammar]

tato vararucistasya praṇatasyānurodhataḥ |
sarvamājanmavṛttāntaṃ vistarādidamabravīt || 29 ||
[Analyze grammar]

kauśāmbyāṃ somadattākhyo nāmnāgniśikha ityapi |
dvijo 'bhūttasya bhāryā ca vasudattābhidhābhavat || 30 ||
[Analyze grammar]

munikanyā ca sā śāpāttasyāṃ jātāvavātarat |
tasyāṃ tasmāddvijavarādeṣa jāto 'smi śāpataḥ || 31 ||
[Analyze grammar]

tato mamātibālasya pitā pañcatvamāgataḥ |
atiṣṭhadvardhayantī tu mātā māṃ kṛcchrakarmabhiḥ || 32 ||
[Analyze grammar]

athābhyagacchatāṃ viprau dvāvasmadgṛhamekadā |
ekarātrinivāsārthaṃ dūrādhvaparidhūsarau || 33 ||
[Analyze grammar]

tiṣṭhatos tatra ca tayor udabhūn murajadhvaniḥ |
tena māmabravīnmātā bhartuḥ smṛtvā sagadgadam || 34 ||
[Analyze grammar]

nṛtyatyeṣa piturmittraṃ tava nando naṭaḥ suta |
ahamapyavadaṃ mātardraṣṭumetadvrajāmyaham || 35 ||
[Analyze grammar]

tavāpi darśayiṣyāmi sapāṭhaṃ sarvameva tat |
etanmadvacanaṃ śrutvā viprau tau vismayaṃ gatau || 36 ||
[Analyze grammar]

avocattau ca manmātā he putrau nātra saṃśayaḥ |
sakṛcchrutamayaṃ bālaḥ sarvaṃ vai dhārayeddhṛdi || 37 ||
[Analyze grammar]

jijñāsārthamathābhyāṃ me prātiśākhyamapaṭhyata |
tathaiva tanmayā sarvaṃ paṭhitaṃ paśyatostayoḥ || 38 ||
[Analyze grammar]

tatastābhyāṃ samaṃ gatvā dṛṣṭvā nāṭyaṃ tathaiva tat |
gṛhametyāgrato mātuḥ samagraṃ darśitaṃ mayā || 39 ||
[Analyze grammar]

ekaśrutadharatvena māṃ niścitya kathāmimām |
vyāḍināmā tayoreko manmātuḥ praṇato 'bravīt || 40 ||
[Analyze grammar]

vetasākhye pure mātardevasvāmikarambhakau |
abhūtāṃ bhrātarau viprāvatiprītau parasparam || 41 ||
[Analyze grammar]

tayorekasya putro 'yamindradatto 'parasya ca |
ahaṃ vyāḍiḥ samutpanno matpitāstaṃ gatastataḥ || 42 ||
[Analyze grammar]

tacchokādindradattasya pitā yāto mahāpatham |
asmajjananyośca tataḥ sphuṭitaṃ hṛdayaṃ śucā || 43 ||
[Analyze grammar]

tenānāthau sati dhane 'py āvāṃ vidyābhikāṅkṣiṇau |
gatau prārthayituṃ svāmikumāraṃ tapasā tataḥ || 44 ||
[Analyze grammar]

tapaḥsthitau ca tatrāvāṃ sa svapne prabhurādiśat |
asti pāṭalikaṃ nāma puraṃ nandasya bhūpateḥ || 45 ||
[Analyze grammar]

tatrāsti caiko varṣākhyo viprastasmādavāpsyathaḥ |
kṛtsnāṃ vidyāmatastatra yuvābhyāṃ gamyatāmiti || 46 ||
[Analyze grammar]

athāvāṃ tatpuraṃ yātau pṛcchatostatra cāvayoḥ |
astīha mūrkho varṣākhyo vipra ityavadajjanaḥ || 47 ||
[Analyze grammar]

tato dolādhirūḍhena gatvā cittena tatkṣaṇam |
gṛhamāvāmapaśyāva varṣasya vidhurasthiti || 48 ||
[Analyze grammar]

mūṣakaiḥ kṛtavalmīkaṃ bhittiviśleṣajarjaram |
vicchāyaṃ chadiṣā hīnaṃ janmakṣetramivāpadām || 49 ||
[Analyze grammar]

tatra dhyānasthitaṃ varṣamālokyābhyantare tadā |
upāgatau svas tatpatnīṃ vihitātithyasatkriyām || 50 ||
[Analyze grammar]

dhūsarakṣāmavapuṣaṃ viśīrṇamalināmbarām |
guṇarāgāgatāṃ tasya rūpiṇīmiva durgatim || 51 ||
[Analyze grammar]

praṇāmapūrvamāvābhyāṃ tasyai so 'tha niveditaḥ |
svavṛttāntaśca tadbhartṛmaurkhyavārtā ca yā śrutā || 52 ||
[Analyze grammar]

putrau yuvāṃ me kā lajjā śrūyatāṃ kathayāmi vām |
ityuktvā sāvayoḥ sādhvī kathāmetāmavarṇayat || 53 ||
[Analyze grammar]

śaṃkarasvāmināmātra nagare 'bhūddvijottamaḥ |
madbhartā copavarṣaśca tasya putrāvimāvubhau || 54 ||
[Analyze grammar]

ayaṃ mūrkho daridraśca viparīto 'sya cānujaḥ |
tena cāsya niyuktābhūtsvabhāryā gṛhapoṣaṇe || 55 ||
[Analyze grammar]

kadācidatha saṃprāptā prāvṛṭ tasyāṃ ca yoṣitaḥ |
saguḍaṃ piṣṭaracitaṃ guhyarūpaṃ jugupsitam || 56 ||
[Analyze grammar]

kṛtvā mūrkhāya viprāya dadatyeva kṛte hi tāḥ |
śītakāle nidāghe ca snānakleśaklamāpaham || 57 ||
[Analyze grammar]

dattaṃ na pratipadyanta ityācāro hi kutsitaḥ |
taddevaragṛhiṇyā me dattamasmai sadakṣiṇam || 58 ||
[Analyze grammar]

tadgṛhītvāyamāyāto mayā nirbhartsito bhṛśam |
mūrkhabhāvakṛtenāntarmanyunā paryatapyata || 59 ||
[Analyze grammar]

tataḥ svāmikumārasya pādamūlaṃ gato 'bhavat |
tapastuṣṭena tenāsya sarvā vidyāḥ prakāśitāḥ || 60 ||
[Analyze grammar]

sakṛcchrutadharaṃ vipraṃ prāpyaitāstvaṃ prakāśayeḥ |
ityādiṣṭaḥ sa tenaiva saharṣo 'yamihāgataḥ || 61 ||
[Analyze grammar]

āgatyaiva ca vṛttāntaṃ sarvaṃ mahyaṃ nyavedayat |
tadā prabhṛtyavirataṃ japandhyāyaṃśca tiṣṭhati || 62 ||
[Analyze grammar]

ataḥ śrutadharaṃ kaṃcidanviṣyānayataṃ yuvām |
tena sarvārthasiddhirvā bhaviṣyati na saṃśayaḥ || 63 ||
[Analyze grammar]

śrutvaitad dharṣapatnītas tūrṇaṃ daurgatyahānaye |
dattvā hemaśataṃ cāsyai nirgatau svastataḥ purāt || 64 ||
[Analyze grammar]

athāvāṃ pṛthivīṃ bhrāntau na ca śrutadharaṃ kvacit |
labdhavantau tataḥ śrāntau prāptāvadya gṛhaṃ tava || 65 ||
[Analyze grammar]

ekaśrutadharaḥ prāpto bālo 'thaṃ tanayastava |
tadenaṃ dehi gacchāvo vidyādraviṇasiddhaye || 66 ||
[Analyze grammar]

iti vyāḍivacaḥ śrutvā manmātā sādarāvadat |
sarvaṃ sagmatamevaitadastyatra pratyayo mama || 67 ||
[Analyze grammar]

tathāhi pūrvaṃ jāte 'sminn ekaputre mama sphuṭā |
gaganādevam udabhūd aśarīrā sarasvatī || 68 ||
[Analyze grammar]

eṣa śrutadharo jāto vidyāṃ varṣādavāpsyati |
kiṃ ca vyakaraṇaṃ loke pratiṣṭhāṃ prāpayiṣyati || 69 ||
[Analyze grammar]

nāmnā vararuciś cāyaṃ tat tad asmai hi rocate |
yad yad varaṃ bhavet kiṃcid ity uktvā vāg upāramat || 70 ||
[Analyze grammar]

ata eva vivṛddhe 'smin bālake cintayāmy aham |
kva sa varṣa upādhyāyo bhaved iti divāniśam || 71 ||
[Analyze grammar]

adya yuṣmanmukhājjñātvā paritoṣaśca me paraḥ |
tadenaṃ nayataṃ bhrātā yuvayoreṣa kā kṣatiḥ || 72 ||
[Analyze grammar]

iti manmātṛvacanaṃ śrutvā tau harṣanirbharau |
vyāḍīndradattau tāṃ rātrimabudhyetāṃ kṣaṇopamām || 73 ||
[Analyze grammar]

athotsavārthamambāyāstūrṇaṃ dattva nijaṃ dhanam |
vyāḍinaivopanīto 'haṃ vedārhatvaṃ mamecchatā || 74 ||
[Analyze grammar]

tato mātrābhyanujñātaṃ kathaṃcidruddhabāṣpayā |
māmādāya nijotsāhaśamitāśeṣatadvyatham || 75 ||
[Analyze grammar]

manyamānau ca kaumāraṃ puṣpitaṃ tadanugraham |
vyāḍīndradattau tarasā nagaryāḥ prasthitau tataḥ || 76 ||
[Analyze grammar]

atha krameṇa varṣasya vayaṃ prāptā gṛhaṃ guroḥ |
skandaprasādamāyāntaṃ mūrtaṃ māṃ so 'yamanyata || 77 ||
[Analyze grammar]

kṛtvāsmānagrato 'nyedyurupaviṣṭaḥ śucau bhuvi |
varṣopādhyāya oṃkāramakaroddivyayā girā || 78 ||
[Analyze grammar]

tadanantaramevāsya vedāḥ sāṅgā upasthitāḥ |
adhyāpayitumasmāṃśca pravṛtto 'bhūdasau tataḥ || 79 ||
[Analyze grammar]

sakṛcchrutaṃ mayā tatra dviḥśrutaṃ vyāḍinā tathā |
triśrutaṃ cendradattena guruṇoktamagṛhyata || 80 ||
[Analyze grammar]

dhvanim atha tamapūrvaṃ divyam ākarṇya sadyaḥ sapadi vilasadantarvismayo vipravargaḥ |
kim idam iti samantād draṣṭum abhyetya varṣaṃ stutimukharamukhaśrīr arcati sma praṇāmaiḥ || 81 ||
[Analyze grammar]

kimapi tadavalokya tatra citraṃ pramadavaśānna paraṃ tadopavarṣaḥ |
api vitatamahotsavaḥ samagraḥ samajani pāṭaliputrapauralokaḥ || 82 ||
[Analyze grammar]

rājāpi taṃ giriśasūnuvaraprabhāvam ālokya tasya paritoṣamupetya nandaḥ |
varṣasya veśma vasubhiḥ sa kilādareṇa tatkālameva samapūrayadunnataśrīḥ || 83 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 2

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: