Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 3

evamuktvā vararuciḥ śṛṇvatyekāgramānase |
kāṇabhūtau vane tatra punarevedamabravīt || 1 ||
[Analyze grammar]

kadācid yāti kāle 'tha kṛte svādhyāyakarmaṇi |
iti varṣa upādyāyaḥ pṛṣṭo 'smābhiḥ kṛtāhnikaḥ || 2 ||
[Analyze grammar]

idam evaṃvidhaṃ kasmān nagaraṃ kṣetratāṃ gatam |
sarasvatyāś ca lakṣmyāś ca tadupādhyāya kathyatām || 3 ||
[Analyze grammar]

tacchrutvā so 'bravīdasmāñchṛṇutaitatkathāmimām |
tīrthaṃ kanakhalaṃ nāma gaṅgādvāre 'sti pāvanam || 4 ||
[Analyze grammar]

yatra kāñcanapātena jāhnavī devadantinā |
uśīnaragiriprasthādbhittvā samavatāritā || 5 ||
[Analyze grammar]

dākṣiṇātyo dvijaḥ kaścit tapasyan bhāryayā saha |
tatrāsīt tasya cātraiva jāyante sma trayaḥ sutāḥ || 6 ||
[Analyze grammar]

kālena svargate tasminsabhārye te ca tatsutāḥ |
sthānaṃ rājagṛhaṃ nāma jagmurvidyārjanecchayā || 7 ||
[Analyze grammar]

tatra cādhītavidyāste trayo 'pyānāthyaduḥkhitāḥ |
yayuḥ svāmikumārasya darśane dakṣiṇāpatham || 8 ||
[Analyze grammar]

tatra te ciñcinīṃ nāma nagarīm ambudhes taṭe |
gatvā bhojikasaṃjñasya viprasya nyavasan gṛhe || 9 ||
[Analyze grammar]

sa ca kanyā nijāstisrastebhyo dattvā dhanāni ca |
tapase 'nanyasaṃtāno gaṅgāṃ yāti sma bhojikaḥ || 10 ||
[Analyze grammar]

atha teṣāṃ nivasatāṃ tatra śvaśuraveśmani |
avagrahakṛtastīvro durbhikṣaḥ samajāyata || 11 ||
[Analyze grammar]

tena bhāryāḥ parityajya sādhvīstāste trayo yayuḥ |
spṛśanti na nṛśaṃsānāṃ hṛdayaṃ bandhubuddhayaḥ || 12 ||
[Analyze grammar]

tatastu madhyamā tāsāṃ sagarbhābhūttataśca tāḥ |
bhavanaṃ yajñadattasya pitṛmitrasya śiśriyuḥ || 13 ||
[Analyze grammar]

tatra tasthur nijān bhartṝn dhyāyantyaḥ kliṣṭavṛttayaḥ |
āpadyapi satīvṛttaṃ kiṃ muñcanti kulastriyaḥ || 14 ||
[Analyze grammar]

kālena madhyamā cātra tāsāṃ putramasūta sā |
anyonyātiśayāttasminsnehaścāsāmavardhata || 15 ||
[Analyze grammar]

kadācidvyomamārgeṇa viharantaṃ maheśvaram |
aṅkasthā skandajananī taṃ dṛṣṭvā sadayāvadat || 16 ||
[Analyze grammar]

deva paśya śiśāv asminn etās tisro 'pi yoṣitaḥ |
baddhasnehā dadhatyāśāmeṣo 'smāñjīvayediti || 17 ||
[Analyze grammar]

tattathā kuru yenāyametā bālo 'pi jīvayet |
ityuktaḥ priyayā devo varadaḥ sa jagāda tām || 18 ||
[Analyze grammar]

anugṛhṇāmyamuṃ pūrvaṃ sabhāryeṇāmunā yataḥ |
arādhito 'smi tenāyaṃ bhogārthaṃ nirmito bhuvi || 19 ||
[Analyze grammar]

etajjāyā ca sā jātā pāṭalī nāma bhūpateḥ |
mahendravarmaṇaḥ putrī bhāryāsyaiva bhaviṣyati || 20 ||
[Analyze grammar]

ityuktvā sa vibhuḥ svapne sādhvīstisro jagāda tāḥ |
nāmnā putraka evāyaṃ yuṣmākaṃ bālaputrakaḥ || 21 ||
[Analyze grammar]

asya suptaprabuddhasya śīrṣānte ca dine dine |
suvarṇalakṣaṃ bhavitā rājā cāyaṃ bhaviṣyati || 22 ||
[Analyze grammar]

tataḥ suptotthite tasmin bāle tāḥ prāpya kāñcanam |
yajñadattasutāḥ sādhvyo nananduḥ phalitavratāḥ || 23 ||
[Analyze grammar]

atha tena suvarṇena vṛddhakoṣo 'cireṇa saḥ |
babhūva putrako rājā tapodhīnā hi saṃpadaḥ || 24 ||
[Analyze grammar]

kadācidyajñadatto 'tha rahaḥ putrakamabravīt |
rājandurbhikṣadoṣeṇa kvāpi tepitaro gatāḥ || 25 ||
[Analyze grammar]

tatsadā dehi viprebhyo yenāyānti viśamya te |
brahmadattakathāṃ caitāṃ kathayāmyatra te śṛṇu || 26 ||
[Analyze grammar]

vārāṇasyāmabhūtpūrvaṃ brahmadattābhidho nṛpaḥ |
so 'paśyaddhaṃsayugalaṃ prayāntaṃ gagane niśi || 27 ||
[Analyze grammar]

visphuratkanakacchāyaṃ rājahaṃsaśatairvṛtam |
vidyutpuñjamivākāṇḍasitābhrapariveṣṭitam || 28 ||
[Analyze grammar]

punastaddarśanotkaṇṭhā tathāsya vavṛdhe tataḥ |
yathā nṛpatisaukhyeṣu na babandha ratiṃ kvacit || 29 ||
[Analyze grammar]

mantribhiḥ saha saṃmantrya tataścākārayatsaraḥ |
sa rājā svamate kāntaṃ prāṇināṃ cābhayaṃ dadau || 30 ||
[Analyze grammar]

tataḥ kālena tau prāptau haṃsau rājā dadarśa saḥ |
viśvastau cāpi papraccha haime vapuṣi kāraṇam || 31 ||
[Analyze grammar]

vyaktavācau tatastau ca haṃsau rājānamūcatuḥ |
purā janmāntare kākāvāvāṃ jātau mahīpate || 32 ||
[Analyze grammar]

balyarthaṃ yudhyamānau ca puṇye śūnye śivālaye |
vinipatya vipannau svastatsthānadroṇikāntare || 33 ||
[Analyze grammar]

jātau jātismarāvāvāṃ haṃsau hemamayau tataḥ |
tacchrutvā tau yathākāmaṃ paśyanrājā tutoṣa saḥ || 34 ||
[Analyze grammar]

ato 'nanyādṛśādeva pitṛndānādavāpsyasi |
ityukto yajñadattena putrakastattathākarot || 35 ||
[Analyze grammar]

śrutvā pradānavārtāṃ tāmāyayuste dvijātayaḥ |
parijñātāḥ parāṃ lakṣmīṃ patnīśca saha lebhire || 36 ||
[Analyze grammar]

āścaryamaparityājyo dṛṣṭanaṣṭāpadāmapi |
avivekāndhabuddhīnāṃ svānubhāvo durātmanām || 37 ||
[Analyze grammar]

kālena rājyakāmāste putrakaṃ taṃ jighāṃsavaḥ |
ninyustaddarśanavyājāddvijā vindhyanivāsinīm || 38 ||
[Analyze grammar]

vadhakān sthāpayitvā ca devīgarbhagṛhāntare |
tam ūcuḥ pūrvam ekas tvaṃ paśya devīṃ vrajāntaram || 39 ||
[Analyze grammar]

tataḥ praviṣṭo viśvāsāt sa dṛṣṭvā hantum udyatān |
puruṣān putrako 'pṛcchat kasmān nihatha mām iti || 40 ||
[Analyze grammar]

pitṛbhiste prayuktāḥ smaḥ svarṇaṃ dattveti cābruvan |
tatas tān mohitān devyā buddhimān putrako 'vadat || 41 ||
[Analyze grammar]

dadāmyetadanarghaṃ vo ratnālaṃkaraṇaṃ nijam |
māṃ muñcata karomyatra nodbhedaṃ yāmi dūrataḥ || 42 ||
[Analyze grammar]

evamastviti tattasmādgṛhītvā vadhakā gatāḥ |
hataḥ putraka ityūcus tatpitṝṇāṃ puro mṛsā || 43 ||
[Analyze grammar]

tataḥ pratinivṛttāste hatā rājyārthino dvijāḥ |
mantribhirdrohiṇo buddhvā kṛtaghnānāṃ śivaṃ kutaḥ || 44 ||
[Analyze grammar]

atrāntare sa rājāpi putrakaḥ satyasaṃgaraḥ |
viveśa vindhyakāntāraṃ viraktaḥ sveṣu bandhuṣu || 45 ||
[Analyze grammar]

bhraman dadarśa tatrāsau bāhuyuddhaikatatparau |
puruṣau dvau tatastau sa pṛṣṭavān kau yuvām iti || 46 ||
[Analyze grammar]

mayāsurasutāvāvāṃ tadīyaṃ cāsti nau dhanam |
idaṃ bhājanameṣā ca yaṣṭirete ca pāduke || 47 ||
[Analyze grammar]

etan nimittaṃ yuddhaṃ nau yo balī sa hared iti |
etat tadvacanaṃ śrutvā hasan provāca putrakaḥ || 48 ||
[Analyze grammar]

kiyadetaddhanaṃ puṃsastatastau samavocatām |
pāduke paridhāyaite khecaratvamavāpyate || 49 ||
[Analyze grammar]

yaṣṭyā yallikhyate kiṃcitsatyaṃ saṃpadyate hi tat |
bhājane yo ya āhāraścintyate sa sa tiṣṭhati || 50 ||
[Analyze grammar]

tac chrutvā putrako 'vādīt kiṃ yuddhenāstv ayaṃ paṇaḥ |
dhāvan balādhiko yaḥ syāt sa evaitad dhared iti || 51 ||
[Analyze grammar]

evamastviti tau mūḍhau dhāvitau so 'pi pāduke |
adhyāsyodapatadvyoma gṛhītvā yaṣṭibhājane || 52 ||
[Analyze grammar]

atha dūraṃ kṣaṇādgatva dadarśa nagarīṃ śubhām |
ākarṣikākhyāṃ tasyāṃ ca nabhaso 'vatatāra saḥ || 53 ||
[Analyze grammar]

vañcanapravaṇā veśyā dvijā matpitaro yathā |
vaṇijo dhanalubdhāśca kasya gehe vasāmyaham || 54 ||
[Analyze grammar]

iti saṃcintayan prāpa sa rājā vijanaṃ gṛham |
jīrṇaṃ tadantare caikāṃ vṛddhāṃ yoṣitam aikṣata || 55 ||
[Analyze grammar]

pradānapūrvaṃ saṃtoṣya tāṃ vṛddhāmādṛtastayā |
uvāsālakṣitastatra putrakaḥ śīrṇasadmani || 56 ||
[Analyze grammar]

kadācitsātha saṃprītā vṛddhā putrakamabravīt |
cintā me putra yadbhāryā nānurūpā tava kvacit || 57 ||
[Analyze grammar]

iha rājñastu tanayā pāṭalītyasti kanyakā |
uparyantaḥpure sā ca ratnamityabhirakṣyate || 58 ||
[Analyze grammar]

etadvṛddhāvacastasya dattakarṇasya śṛṇvataḥ |
viveśa tenaiva pathā labdharandhro hṛdi smaraḥ || 59 ||
[Analyze grammar]

draṣṭavyā sā mayādyaiva kānteti kṛtaniścayaḥ |
niśāyāṃ nabhasā tatra pādukābhyāṃ jagāma saḥ || 60 ||
[Analyze grammar]

praviśya so 'driśṛṅgāgratuṅgavātāyanena tām |
antaḥpure dadarśārtha suptāṃ rahasi pāṭalīm || 61 ||
[Analyze grammar]

sevyamānāmavirataṃ candrakāntyāṅgalagnayā |
jitvā jagadidaṃ śrāntāṃ mūrtāṃ śaktiṃ manobhuvaḥ || 62 ||
[Analyze grammar]

kathaṃ prabodhayāmyetāmiti yābadacintayat |
ityakasmādvahistāvadyāmikaḥ puruṣo jagau || 63 ||
[Analyze grammar]

āliṅgya madhurahuṃkṛtimalasonmiṣadīkṣaṇāṃ rahaḥ kāntām |
yadbodhayanti suptāṃ janmani yūnāṃ tadeva phalam || 64 ||
[Analyze grammar]

śrutvaivaitadupoddhātamaṅgairutkampaviklavaiḥ |
āliliṅga sa tāṃ kāntāṃ prābudhyata tataśca sā || 65 ||
[Analyze grammar]

paśyantyāstaṃ nṛpaṃ tasyā lajjākautukayordṛśi |
abhūdanyonyasaṃmardo racayantyāṃ gatāgatam || 66 ||
[Analyze grammar]

athālāpe kṛte vṛtte gāndharmodvāhakarmaṇi |
avardhata tayoḥ prītirdaṃpatyorna tu yāminī || 67 ||
[Analyze grammar]

āmantryātha vadhūmutkāṃ tadgatenaiva cetasā |
āyayau paścime bhāge tadvṛddhāveśma putrakaḥ || 68 ||
[Analyze grammar]

itthaṃ pratiniśaṃ tatra kurvāṇe 'smin gatāgatam |
saṃbhogacihnaṃ pāṭalyā rakṣibhirdṛṣṭam ekadā || 69 ||
[Analyze grammar]

taistadāveditaṃ tasyāḥ pituḥ so 'pi niyuktavān |
gūḍhamantaḥpure tatra niśi nārimavekṣitum || 70 ||
[Analyze grammar]

tayā ca tasya prāptasya tatrābhijñānasiddhaye |
putrakasya prasuptasya nyastaṃ vāsasyalaktakam || 71 ||
[Analyze grammar]

prātastayā ca vijñapto rājā cārānvyasarjayat |
so 'bhijñānācca taiḥ prāptaḥ putrako jīrṇaveśmani || 72 ||
[Analyze grammar]

ānīto rājanikaṭaṃ kupitaṃ vīkṣya taṃ nṛpam |
pādukābhyāṃ khamutpatya pāṭalīmandire 'viśat || 73 ||
[Analyze grammar]

viditau svastaduttiṣṭha gacchāvaḥ pādukāvaśāt |
ityaṅke pāṭalīṃ kṛtvā jagāma nabhasā tataḥ || 74 ||
[Analyze grammar]

atha gaṅgātaṭanikaṭe gaganādavatīrya sa priyāṃ śrāntām |
pātraprabhāvajātairāhārairnandayāmāsa || 75 ||
[Analyze grammar]

ālokitaprabhāvaḥ pāṭalyā putrako 'rthitaśca tataḥ |
yaṣṭyā lilekha tatra sa nagaraṃ caturaṅgabalayuktam || 76 ||
[Analyze grammar]

tatra sa rājā bhūtvā mahāprabhāve ca satyatāṃ prāpte |
namayitvā taṃ śvaśuraṃ śaśākha pṛthvīṃ samudrāntām || 77 ||
[Analyze grammar]

tadidaṃ divyaṃ nagaraṃ māyāracitaṃ sapauramata eva |
nāmnā pāṭaliputraṃ kṣetraṃ lakṣmīsarasvatyoḥ || 78 ||
[Analyze grammar]

iti varṣamukhādimāmapūrvāṃ vayamākarṇya kathāmatīva citrām |
cirakālamabhūma kāṇabhūte vilasadvismayamodamānacittāḥ || 79 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 3

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: