Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 1

śriyaṃ diśatu vaḥ śaṃbhoḥ śyāmaḥ kaṇṭho manobhuvā |
aṅkasthapārvatīdṛṣṭipāśairiva viveṣṭitaḥ || 1 ||
[Analyze grammar]

saṃdhyānuttotsave tārāḥ kareṇoddhūya vighnajit |
sītkārasīkarairanyāḥ kalpayanniva pātu vaḥ || 2 ||
[Analyze grammar]

praṇamya vācaṃ niḥśeṣapadārthodyotadīpikām |
bṛhatkathāyāḥ sārasya saṃgrahaṃ racayāmyaham || 3 ||
[Analyze grammar]

ādyamatra kathāpīṭhaṃ kathāmukhamataḥ param |
tato lāvānako nāma tṛtīyo lambako bhavet || 4 ||
[Analyze grammar]

naravāhanadattasya jananaṃ ca tataḥ param |
syāccaturdārikākhyaśca tato madanamañcukā || 5 ||
[Analyze grammar]

tato ratnaprabhā nāma lambakaḥ saptamo bhavet |
sūryaprabhābhidhānaśca lambakaḥ syādathāṣṭamaḥ || 6 ||
[Analyze grammar]

alaṃkaravatī cātha tataḥ śaktiyaśā bhavet |
velālambakasaṃjñaśca bhavedekādaśastataḥ || 7 ||
[Analyze grammar]

śaśāṅkavatyapi tathā tataḥ syānmadirāvatī |
mahābhiṣekānugatastataḥ syātpañcalambakaḥ || 8 ||
[Analyze grammar]

tataḥ suratamañjaryapyatha padmavatī bhavet |
tato viṣamaśīlākhyo lambako 'ṣṭādaśo bhavet || 9 ||
[Analyze grammar]

yathā mūlaṃ tathaivaitanna manāgapyatikramaḥ |
granthavistarasaṃkṣepamātraṃ bhāṣā ca bhidyate || 10 ||
[Analyze grammar]

aucityānvayarakṣā ca yathāśakti vidhīyate |
kathārasāvighātena kāvyāṃśasya ca yojanā || 11 ||
[Analyze grammar]

vaidagdhyakhyātilobhāya mama naivāyamudyamaḥ |
kiṃ tu nānākathājālasmṛtisaukaryasiddhaye || 12 ||
[Analyze grammar]

asti kiṃnaragandharvavidyādharaniṣevitaḥ |
cakravartī girīndrāṇāṃ himavāniti viśrutaḥ || 13 ||
[Analyze grammar]

māhātmyam iyatīṃ bhūmim ārūḍhaṃ yasya bhūbhṛtām |
yadbhavānīṃ sutābhāvaṃ trijagajjananī gatā || 14 ||
[Analyze grammar]

uttaraṃ tasya śikharaṃ kailāsākhyo mahāgiriḥ |
yojanānāṃ sahasrāṇi bahūnyākramya tiṣṭhati || 15 ||
[Analyze grammar]

mandaro mathite 'pyabdhau na sudhāsitatāṃ gataḥ |
ahaṃ tvayatnāditi yo hasatīva svakāntibhiḥ || 16 ||
[Analyze grammar]

carācaragurus tatra nivasatyambikāsakhaḥ |
gaṇair vidyādharaiḥ siddhaiḥ sevyamāno maheśvaraḥ || 17 ||
[Analyze grammar]

piṅgottuṅgajaṭājūṭagato yasyāśnute navaḥ |
saṃdhyāpiśaṅgapūrvādriśṛṅgasaṅgasukhaṃ śaśī || 18 ||
[Analyze grammar]

yenāndhakāsurapaterekasyārpayatā hṛdi |
śūlaṃ trijagato 'pyasya hṛdayāccitramuddhṛtam || 19 ||
[Analyze grammar]

cūḍāmaṇiṣu yatpādanakhāgrapratimāṅkitāḥ |
prasadaprāptacandrārdhā iva bhānti surāsurāḥ || 20 ||
[Analyze grammar]

taṃ kadācitsamutpannavisrambhā rahasi priyā |
stutibhistoṣayāmāsa bhavānīpatimīśvaram || 21 ||
[Analyze grammar]

tasyāḥ stutivacohṛṣṭas tām aṅkam adhiropya saḥ |
kiṃ te priyaṃ karomīti babhāṣe śaśiśekharaḥ || 22 ||
[Analyze grammar]

tataḥ provāca girijā prasanno 'si yadi prabho |
ramyāṃ kāṃcitkathāṃ brūhi devādya mama nūtanām || 23 ||
[Analyze grammar]

bhūtaṃ bhavad bhaviṣyad vā kiṃ tat syāj jagati priye |
bhavatī yan na jānīyād iti śarvo 'py uvāca tām || 24 ||
[Analyze grammar]

tataḥ sa vallabhā tasya nirbandhamakarotprabhoḥ |
priyapraṇayahevāki yato mānavatīmanaḥ || 25 ||
[Analyze grammar]

tatastaccāṭubuddhyaiva tatprabhāvanibandhanām |
tasyāḥ svalpāṃ kathāmevaṃ śivaḥ saṃpratyavarṇayat || 26 ||
[Analyze grammar]

asti māmīkṣituṃ pūrvaṃ brahmā nārāyaṇastathā |
mahīṃ bhramantau himavatpādamūlamavāpatuḥ || 27 ||
[Analyze grammar]

tato dadṛśatustatra jvālāliṅgaṃ mahatpuraḥ |
tasyāntamīkṣituṃ prāyādeka ūrdhvamadho 'paraḥ || 28 ||
[Analyze grammar]

alabdhāntau tapobhirmāṃ toṣayāmāsatuśca tau |
āvirbhūya mayā coktau varaḥ ko 'pyarthyatāmiti || 29 ||
[Analyze grammar]

tacchrutvaivābravīdbrahmā putro me 'stu bhavāniti |
apūjyastena jāto 'sāvalyāroheṇa ninditaḥ || 30 ||
[Analyze grammar]

tato nārāyaṇo devaḥ sa varaṃ mām ayācata |
bhūyāsaṃ tava śuśrūṣāparo 'haṃ bhagavanniti || 31 ||
[Analyze grammar]

ataḥ śarīrabhūto 'sau mama jātastvadātmanā |
yo hi nārāyaṇaḥ sā tvaṃ śaktiḥ śaktimato mama || 32 ||
[Analyze grammar]

kiṃ ca me pūrvajāyā tvamityuktavati śaṃkare |
kathaṃ te purvajāyāhamiti vakti sma pārvatī || 33 ||
[Analyze grammar]

pratyuvāca tato bhargaḥ purā dakṣaprajāpateḥ |
devi tvaṃ ca tathānyāśca bahvyo 'jāyanta kanyakāḥ || 34 ||
[Analyze grammar]

sa mahyaṃ bhavatīṃ prādāddharmādibhyo 'parāśca tāḥ |
yajñe kadācidāhūtāstena jāmātaro 'khilāḥ || 35 ||
[Analyze grammar]

varjitas tv aham evaikas tato 'pṛcchyata sa tvayā |
kiṃ na bhartā mamāhūtastvayā tātocyatāmiti || 36 ||
[Analyze grammar]

kapālamālī bhartā te kathamāhūyatāṃ makhe |
ityuvāca giraṃ so 'tha tvatkarṇaviṣasūcikām || 37 ||
[Analyze grammar]

pāpo 'yam asmāj jātena kiṃ dehena mamāmunā |
iti kopātparityaktaṃ śarīraṃ tatpriye tvayā || 38 ||
[Analyze grammar]

sa ca dakṣamakhastena manyunā nāśito mayā |
tato jātā himādrestvamabdheścandrakalā yathā || 39 ||
[Analyze grammar]

atha smara tuṣārādriṃ tapo 'rthamahamāgataḥ |
pitā tvaṃ ca niyuṅkte sma śuśrūṣāyai mamātitheḥ || 40 ||
[Analyze grammar]

tārakāntakamatputraprāptaye prahitaḥ suraiḥ |
labdhāvakāśo 'vidhyanmāṃ tatra dagdho manobhavaḥ || 41 ||
[Analyze grammar]

tatastīvreṇa tapasā krīto 'haṃ dhīrayā tvayā |
tacca tatsaṃcayāyaiva mayā soḍhaṃ tava priye || 42 ||
[Analyze grammar]

itthaṃ me pūvajāyā tvaṃ kimanyatkathyate tava |
ityuktvā virate śaṃbhau devī kopākulābravīt || 43 ||
[Analyze grammar]

dhūrtastvaṃ na kathāṃ hṛdyāṃ kathayasyarthito 'pi san |
gaṅgāṃ vahannamansaṃdhyāṃ vijito 'si na kiṃ mama || 44 ||
[Analyze grammar]

tac chrutvā pratipede 'sya vihitānunayo haraḥ |
kathāṃ kathayituṃ divyāṃ tataḥ kopaṃ mumoca sā || 45 ||
[Analyze grammar]

neha kaiścit praveṣṭavyam ity uktena tayā svayam |
niruddhe nandinā dvāre haro vaktuṃ pracakrame || 46 ||
[Analyze grammar]

ekāntasukhino devā manuṣyā nityaduḥkhitāḥ |
divyamānuṣaceṣṭā tu parabhāge na hāriṇī || 47 ||
[Analyze grammar]

vidyādharāṇāṃ caritam atas te varṇayāmy aham |
iti devyā haro yāvad vakti tāvad upāgamat || 48 ||
[Analyze grammar]

prasādavittakaḥ śaṃbhoḥ puṣpadanto gaṇottamaḥ |
nyaṣedhi ca praveśo 'sya nandinā dvāri tiṣṭhatā || 49 ||
[Analyze grammar]

niṣkāraṇaṃ niṣedho 'dya mamāpīti kutūhalāt |
alakṣito yogavaśātpraviveśa sa tatkṣaṇāt || 50 ||
[Analyze grammar]

praviṣṭaḥ śrūtavānsarvaṃ varṇyamānaṃ pinākinā |
vidyādharāṇāṃ saptānāmapūrvaṃ caritādbhutam || 51 ||
[Analyze grammar]

śrutvātha gatvā bhāryāyai jayāyai so 'pyavarṇayat |
ko hi vittaṃ rahasyaṃ vā strīṣu śaknoti gūhitum || 52 ||
[Analyze grammar]

sāpi tadvismayāviṣṭā gatvā girisutāgrataḥ |
jagau jayā pratīhārī strīṣu vāksaṃyamaḥ kutaḥ || 53 ||
[Analyze grammar]

tataścukopa girijā nāpūrvaṃ varṇitaṃ tvayā |
jānāti hi jayāpyetaditi ceśvaramabhyadhāt || 54 ||
[Analyze grammar]

praṇidhānādatha jñātvā jagādaivamumāpatiḥ |
yogī bhūtvā praviśyedaṃ puṣpadantastadāśṛṇot || 55 ||
[Analyze grammar]

jayāyai varṇitaṃ tena ko 'nyo jānāti hi priye |
śrutvetyānāyayaddevī puṣpadantamatikrudhā || 56 ||
[Analyze grammar]

martyo bhavāvinīteti vihvalaṃ taṃ śaśāpa sā |
mālyavantaṃ ca vijñaptiṃ kurvāṇaṃ tatkṛte gaṇam || 57 ||
[Analyze grammar]

nipatya pādayostābhyāṃ jayayā saha bodhitā |
śāpāntaṃ prati śarvāṇī śanairvacanamabravīt || 58 ||
[Analyze grammar]

vindhyāṭavyāṃ kuberasya śāpātprāptaḥ piśācatām |
supratīkābhidho yakṣaḥ kāṇabhūtyākhyayā sthitaḥ || 59 ||
[Analyze grammar]

taṃ dṛṣṭvā saṃsmarañjātiṃ yadā tasmai kathāmimām |
puṣpadanta pravaktāsi tadā śāpādvimokṣyase || 60 ||
[Analyze grammar]

kāṇabhūteḥ kathāṃ tāṃ tu yadā śroṣyati mālyavān |
kāṇabhūtau tadā bhukte kathāṃ prakhyāpya mokṣyate || 61 ||
[Analyze grammar]

ityuktvā śailatanayā vyaramattau ca tatkṣaṇāt |
vidyutpuñjāviva gaṇau dṛṣṭanaṣṭau babhūvatuḥ || 62 ||
[Analyze grammar]

atha jātu yāti kāle gaurī papraccha śaṃkaraṃ sadayā |
deva mayā tau śaptau pramathavarau kutra bhuvi jātau || 63 ||
[Analyze grammar]

avadacca candramauliḥ kauśāmbītyasti yā mahānagarī |
tasyāṃ sa puṣpadanto vararucināmā priye jātaḥ || 64 ||
[Analyze grammar]

anyac ca mālyavān api nagaravare supratiṣṭhitākhye saḥ |
jāto guṇāḍhyanāmā devi tayor eṣa vṛttāntaḥ || 65 ||
[Analyze grammar]

evaṃ nivedya sa vibhuḥ satatānuvṛttabhṛtyāvamānanavibhāvanasānutāpām |
kailāsaśailataṭakalpitakalpavallilīlāgṛheṣu dayitāṃ ramayann uvāsa || 66 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 1

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: