Jayakhya-samhita [sanskrit]

41,582 words | ISBN-13: 9788179070383

The Sanskrit text of the Jayakhya-samhita: considered one of three most ancient of Vaishnava Agamas, belonging to the Pancaratra tradition. Important opics of the Jayakhya-samhita include Philosophy, Cosmology, Emancipation of sous (Jiva) and Tantric practices Alternative titles: Jayākhyasaṃhitā (जयाख्यसंहिता), Jayākhya-saṃhitā (जयाख्य-संहिता), Jayakhyasamhita.

saṃśuddhavigraho mantrī mantranyāsaṃ samācaret |
yena vinyastamātreṇa devadevasamo bhavet || 1 ||
[Analyze grammar]

mantreṇa A |
pūjādau sarvakāryāṇāmadhikāraśca jāyate |
bhavedvai sarvasiddhīnāmāvirbhāvastu yena ca || 2 ||
[Analyze grammar]

yaṃ kṛtvā nirbhayastiṣṭheddeśe duṣṭasamākule |
vijayaścāpamṛtyūnāṃ syādyena vihitena ca || 3 ||
[Analyze grammar]

āsanaparikalpanam |
kṣitāvupari vinyāsaṃ yatpurā phalakoditam |
tasmiṃścopari vinyāsaṃ samudraṃ padmasaṃyutam || 4 ||
[Analyze grammar]

phalakādikam |
svena svena tu mantreṇa dhyānayuktena yatnavān |
tārkṣyaṃ caiva tato nyasya dhyātvā copaviśettataḥ || 5 ||
[Analyze grammar]

āsanādbahiḥ prākāraparikalpanam |
diśo virecya cāstreṇa punareva muhurmuhuḥ |
śarajālopamaṃ smṛtvā prākāraṃ cāsanādbahiḥ || 6 ||
[Analyze grammar]

saprākāraṃ tu saṃsthānaṃ kavacenāvakuṇṭhayet |
jvalatkañcukarūpeṇa |
nyāsaprayojanam |
yathā siddhādiṣu dvija || 7 ||
[Analyze grammar]

gaganastheṣvadṛśyaḥ syādācarennyāsamātmanaḥ |
aguptasya yato vīryaṃ mantrajasyāharanti te || 8 ||
[Analyze grammar]

tasmādanena vidhinā tvādau guptiṃ samācaret |
hastanyāsaṃ purā kṛtvā dehanyāsaṃ samācaret || 9 ||
[Analyze grammar]

hastanyāsaḥ |
aṅguṣṭe mūlamantraṃ tu mūrtimantrasamanvitam |
evameva krameṇaiva tarjanyādiṣu devatāḥ || 10 ||
[Analyze grammar]

kaniṣṭhāntāsu vai sarvā nyasya cāḍgāni yojayet |
kaniṣṭhikādyāsu tato hṛdayādīnyanukramāt || 11 ||
[Analyze grammar]

astramaṅguṣṭhake yāvatkarāgreṣu ca locanam |
nṛsihmaṃ dakṣiṇe haṃste vāme ca kapilaṃ nyaset || 12 ||
[Analyze grammar]

vāmahastādi cobhābhyāṃ varāhaṃ cāṅgulīṣu ca |
kaustubhaṃ dakṣiṇatale vanamālāṃ tathā'pare || 13 ||
[Analyze grammar]

dakṣiṇe madhyataḥ padmaṃ śaṅkhaṃ vāmatale nyaset |
anantāraṃ ca tatraiva cakramastraṃ mahāprabham || 14 ||
[Analyze grammar]

gadāṃ ca dakṣiṇe haste jvalantīṃ svena tejasā |
aṅguṣṭhāddakṣiṇādādau vāmāntaṃ mūladeśataḥ || 15 ||
[Analyze grammar]

gāruḍaṃ vinyasenmantraṃ daśasvaṅguliṣu kramāt |
vāmahastatale pāśamaṅkuśaṃ dakṣiṇe tathā || 16 ||
[Analyze grammar]

krameṇa hṛdayādyena ubhayorhastayornyaset |
satyādi cāniruddhāntamaupāṅgaṃ bījapañcakam || 17 ||
[Analyze grammar]

nakhādyāmaṇibandhāntaṃ kṛtsne pāṇiyuge tataḥ |
nyasetsaptākṣaraṃ mantraṃ sarvamantropari sthitam || 18 ||
[Analyze grammar]

anena vidhinā pūrvaṃ hastanyāsaṃ samācaret |
dehanyāsāddhastanyāsasya prāthamye kāraṇam |
vaibhavī paramā śaktirhṛccakrakuharāntagā || 19 ||
[Analyze grammar]

caramā C. L |
vāyavyaṃ rūpamāsthāya daśadhā saṃvyavasthitā |
icchayā svapravāheṇa pāṇimārgeṇa nirgatāḥ || 20 ||
[Analyze grammar]

nāḍīdaśakamāśritya tā evāṅgulayo matāḥ |
ata eva dvijaśreṣṭha śaktyākhye prabhuvigrahe || 21 ||
[Analyze grammar]

pūrvaṃ mantragaṇaṃ nyasya tato bhūtamaye nyaset |
dehanyāsaḥ |
vigrahe mantrasaṅghātaṃ yathāvadavadhāraya || 22 ||
[Analyze grammar]

āmūrdhnaścaraṇāntaṃ ca mūlamantraṃ purā tanau |
vyāpakatvena vinyasya pādādbhūyaśśiro'ntimam || 23 ||
[Analyze grammar]

mūrtimantreṇa vai kuryānnyāsaṃ sarvāṅgakaṃ tataḥ |
mūrdhni vaktreṃ'sayugme ca kramātsavyetare hṛdi || 24 ||
[Analyze grammar]

pṛṣṭhe nābhau tathā kaṭhyāṃ jānunoratha pādayoḥ |
krameṇa hāvasānaṃ ca nādyaṃ dvādaśavarṇakam || 25 ||
[Analyze grammar]

mūrtimantraṃ tu vinyasya devatāṃ tu tato nyaset |
vāmaskandhe tathā lakṣmīṃ kīrtiṃ dakṣiṇato nyaset || 26 ||
[Analyze grammar]

jayāṃ dakṣiṇapāṇisthāṃ māyāṃ vāme tathā nyaset |
hṛdayādīni cāṅgāni vinyasettadanantaram || 27 ||
[Analyze grammar]

stanāntare tu hṛnmantraṃ śiromantraṃ ca mūrghani |
cūḍikāṃ ca śikhāsthāne skandhayoḥ kavacaṃ tataḥ || 28 ||
[Analyze grammar]

netrābhyāṃ vinyasennetramastraṃ pāṇitale dvija |
nṛsihmaṃ dakṣiṇe śrotre kapilañca kṛvāṭike || 29 ||
[Analyze grammar]

vāmaśrotrāvadhau nyasya vārāhaṃ mantranāyakam |
vakṣasaḥ kaustubhaṃ madhye kaṇṭhe ca vanamālikām || 30 ||
[Analyze grammar]

padmādīṃśca tataḥ prāgvadūrubhyāmantare dvija |
garuḍākhyaṃ mahāmantramathopāṅgaṃ gaṇaṃ nyaset || 31 ||
[Analyze grammar]

krameṇa vā'niruddhena prathamaṃ dviṃjasattama |
pādayorvastiśīrṣa ca nābhau hṛdi śikhāvadhau || 32 ||
[Analyze grammar]

satyādyena krameṇaiva bhūyastatpañcakaṃ nyaset |
brahmaraṃdhrāntare caiva hṛnmadhye nābhipuṣkare || 33 ||
[Analyze grammar]

nābhimeḍhrāntare caiva pādayoḥ kramayogataḥ |
yojayecca tato dehe āmūrdhnaśca tanutravat || 34 ||
[Analyze grammar]

saptākṣaraṃ mahāmantraṃ viṣṇuṃ nārāyaṇaṃ prabhum |
sarve mantrāstadantasthāsteṣāmantagartaśca saḥ || 35 ||
[Analyze grammar]

sarveṣva A |
asyaiva mantrasaṅghasya paramaṃ karaṇañca saḥ |
sarveṣāṃ vartate mūrdhni tasmātsarvopari nyaset || 36 ||
[Analyze grammar]

śakticakraṃ hṛdannābhiṃ nānā tu munisattama |
nyastamātreṇa vai tena sandhānamupapadyate || 37 ||
[Analyze grammar]

śaktiśca Y |
evaṃ nyāsaṃ purā kṛtvā karayorvigrahe tataḥ |
tattanmudrāpradarśanam |
mūlamantrādisarvasya nyastamantragaṇasya ca || 38 ||
[Analyze grammar]

mudrāṃ pradarśayetsvāṃ svāṃ mantranyāsasamanvitām |
sādhakena kartavyadhyānaprakāraḥ |
tatassavigrahaṃ dhyāyedātmānaṃ viṣṇurūpiṇam || 39 ||
[Analyze grammar]

pūrvoktadhyānayogena ṣāḍguṇyamahimāvṛtam |
svarūpaṃ viśvarūpaṃ vā yathābhimatarūpakam || 40 ||
[Analyze grammar]

ahaṃ sa bhagavānviṣṇurahaṃ nārāyaṇo hariḥ |
vāsudevo hyahaṃ vyāpī bhūtāvāso nirañjanaḥ || 41 ||
[Analyze grammar]

evaṃ rūpamahaṅkāramāsādya sudṛḍhaṃ mune |
tanmayaścācireṇaiva jāyate sādhakottamaḥ || 42 ||
[Analyze grammar]

nyāsāddhyānāttathā bhāvānmadhyamāccāpi yogajāt |
iti saṃkṣepataḥ proktaṃ nyāsakarma mayā ca te || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Jayakhya-samhita Chapter 11

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: