Jayakhya-samhita [sanskrit]

41,582 words | ISBN-13: 9788179070383

The Sanskrit text of the Jayakhya-samhita: considered one of three most ancient of Vaishnava Agamas, belonging to the Pancaratra tradition. Important opics of the Jayakhya-samhita include Philosophy, Cosmology, Emancipation of sous (Jiva) and Tantric practices Alternative titles: Jayākhyasaṃhitā (जयाख्यसंहिता), Jayākhya-saṃhitā (जयाख्य-संहिता), Jayakhyasamhita.

śrībhagavān |
evaṃ viṣṇumayo bhūtvā svātmanā sādhakaḥ purā |
mānasena tu yāgena tato viṣṇuṃ samarcayate || 1 ||
[Analyze grammar]

mānasayāgopakrame avayavavibhāgaśaḥ sthānabhedena ādhāraśaktyādipadmāntānāṃ ṣaṇṇāṃ kalpanāprakāraḥ |
nābhimeḍhrāntare dhyāyecchaktiṃ cādhārarūpiṇīm |
kālāgniṃ ca tadūrdhve tu anantaṃ tasya copari || 2 ||
[Analyze grammar]

tadūrdhve vasudhāṃ devīṃ caturbhiḥ pūritāṃ smaran |
kandānnābhyavasānācca caturddhā bhājitaiḥ padaiḥ || 3 ||
[Analyze grammar]

nābhau kṣīrārṇavaṃ dhyātvā tataḥ padmaṃ samutthitam |
sahasradaḷaparyantaṃ sahasrakiraṇāvṛtam || 4 ||
[Analyze grammar]

padmasyoparipīṭhakalpanam |
sahasraraśmisaṅkāśaṃ tatpṛṣṭhe cāsanaṃ nyaset |
tasya pīṭhasya dharmādiṣoḍaśapādaparikalpanāprakāraḥ |
dharmaṃ jñānaṃ ca vairāgyamaiśvaryaṃ ca caturthakam || 5 ||
[Analyze grammar]

avatārya svamantreṇa āgneyādicatuṣṭaye |
catuṣkametadvinyasya yāvadīśānagocaram || 6 ||
[Analyze grammar]

pīṭhapādacatuṣke tu sitāssihmānanā amī |
śarīrātpuruṣākārāḥ parotsāhasamanvitāḥ || 7 ||
[Analyze grammar]

tatpūrvadigvibāgādi yāvaduttaragocaram |
nyasyādharmaṃ tathā'jñānamavairāgyamanaiśvaram || 8 ||
[Analyze grammar]

puruṣākṛtayastvete bandhūkakusumojvalāḥ |
prāgīśānadigante tu prāgāgneyadigantare || 9 ||
[Analyze grammar]

yātuvāruṇamadhye tu vāyavyavaruṇāntare |
ṛgvedādyaṃ catuṣkaṃ tu pītaṃ hayanarākṛtim || 10 ||
[Analyze grammar]

īśānasomadigmadhye antakāgnidigantare |
yāmyarākṣasamadhye tu saumyasāmīraṇāntare || 11 ||
[Analyze grammar]

kṛtādyaṃ yugasaṅghaṃ ca kṛṣṇaṃ vṛṣanarākṛtim |
sarve caturbhujāstvete dvābhyāṃ sandhārayanti ca || 12 ||
[Analyze grammar]

pīṭhamañjalinā dvābhyāṃ praṇamanti jagatprabhum |
dharmādipīṭhasyopari avayavavibhāgaśaḥ sthānabhedena sitakamalasūryendvagnipakṣirājāntāsanapañcakasyoparyupari parikalpanaprakāraḥ |
eṣāmupari vinyasya sitapadmāditastrayam || 13 ||
[Analyze grammar]

prāguktaissvoditairmantrairuparyupari nārada |
tatpṛṣṭhe pakṣirājaṃ ca varāhaṃ tūbhayaṃ nyaset || 14 ||
[Analyze grammar]

tu hayaṃ A |
ānābhi hṛdayāntaṃ ca pañcadhā susamaiḥ padaiḥ |
vikalpya bhāvayedvyāptimasya mantrāsanasya ca || 15 ||
[Analyze grammar]

ādhāraśaktiprabhṛti pakṣirājānteṣvekādaśapadeṣu bhūtapañcakaprabhṛtīśvaraparyantānāṃ tattvānāṃ kramādvyāptiḥ |
ādhāraśakterārabhyaṃ yāvanmāntraṃ paraṃ padam |
bhūtānyādhārāśaktau tu tanmātrāḥ kālapāvake || 16 ||
[Analyze grammar]

vāgādikaṃ tathaivākṣamanantaṃ vyāpya saṃsthitam |
śrotrādikaṃ dharaṇyāṃ ca manaḥ kṣīrārṇave dvija || 17 ||
[Analyze grammar]

anantadaḷapahne tu ahaṅkārassamāśritaḥ |
dviraṣṭakaṃ ca dharmādyamadhiṣṭhāya ca dhīssthitā || 18 ||
[Analyze grammar]

tadūrdhvapadme prakṛtirguṇasāmyā'vibhāginī |
dhāmatrayāśritaḥ kālo bhāvākhye puruṣaḥ sthitaḥ || 19 ||
[Analyze grammar]

sī C L |
garuḍaśceśvareṇaiva prabhutvena tvadhiṣṭhitaḥ |
ekādaśapadaṃ hyevaṃ mantramūrtau janārdane || 20 ||
[Analyze grammar]

āsīnaṃ ca śarīrasthamavibhaktaṃ vibhaktimat |
viṣṇordhyānopakramaḥ |
viṣṇuṃ viśvātmakaṃ devamīśvarādhāravigraham || 21 ||
[Analyze grammar]

svasthānācca samāyāntaṃ prākpravāheṇa bhāvayet |
prathamaṃ mantrātparatarasvarūpasya bhāvanam |
marīcicakraparyantaṃ mantrātparatarasthitim || 22 ||
[Analyze grammar]

parasūkṣmavibāgena tato mantrātmanā smaret |
parasūkṣmobhayātmanā'vasthitasya mantrātmasvarūpasya bhāvanam |
paraṃ jyotirmayaṃ rūpamāhlādānandalakṣaṇam || 23 ||
[Analyze grammar]

sūkṣmaṃ cicchaktilakṣaṃ tu liṅgamātraṃ prakāśavat |
sthūlasvarūpasya smaraṇam |
tataḥ sthūlavapurdhyeyo nānārūpavibhāgaśaḥ || 24 ||
[Analyze grammar]

parasūkṣmātmanā'vasthitasya mantramūrteviṣṇoraiśvaryam |
vālāgraśatabhāgaśca pradhānapuruṣeśvaraḥ |
guṇabhoktā guṇādhāro guṇavānnirguṇastathā || 25 ||
[Analyze grammar]

deheśvarassavikhyātassarvadevamayaḥ prabhuḥ |
aṅguṣṭhamātraḥ puruṣassarvadeheṣu tiṣṭhiti || 26 ||
[Analyze grammar]

maṇiryathā vibhāgena nīlapītādibhiryutaḥ |
rūpabhedamavāpnoti dhyānabhedāttathā vibhuḥ || 27 ||
[Analyze grammar]

brahmāhyayaṃ tathā rudraścandrasūyauṃ prajāpatiḥ |
paramātmasamudbhūtamantrājjātāstadātmakāḥ || 28 ||
[Analyze grammar]

lakṣmyādibhiḥ sahaivapūjyatvam |
buddhissantārikā yā vai pare taddharmadharmiṇī |
tatjñā vā prāgvibhāgena prabhā candramaso yathā || 29 ||
[Analyze grammar]

avasthitā caturdhā vai śaktitvena jagadguroḥ |
jñānakriyāsvarūpeṇa īśitvānugrahātmanā || 30 ||
[Analyze grammar]

pañcaiva buddhipūrvāstāḥ prāguktāsu ca śaktiṣu |
vikāratvena vartante āsāmapi ca nārada || 31 ||
[Analyze grammar]

buddhiṃ vinā catasṝṇāṃ vikṛtiścāpi naśvarī |
vyavasthitāścaturdhā yā lakṣmyādyā devatāstu tāḥ || 32 ||
[Analyze grammar]

tābhissaha sadā pūjyassāṅgo hṛtpadmakoṭare |
paramātmanaḥ śaktibhūtānāṃ lakṣmyādīnāṃ dharmajñānādivikṛtyaṣṭakamūlaprakṛtitvam |
etāsāṃ hi vikāraśca śreyomārganiyāmakāḥ || 33 ||
[Analyze grammar]

sadaiva matprapannānāṃ janānāṃ ye'nurāgiṇaḥ |
saṃsthitāśca jagatyasmin dharmajñānādayastu te || 34 ||
[Analyze grammar]

eteṣāṃ vai dvijaśreṣṭha vikāratvena saṃsthitam |
adharmādyaṃ catuṣkaṃ tu aśreyaḥ pathayojakam || 35 ||
[Analyze grammar]

gurvagnimantraśāstrāṇāṃ dūṣakādiṣu jantuṣu |
śeṣaṃ māyāmayaṃ sarvaṃ tāṃ māyāṃ viddhi māmakīm || 36 ||
[Analyze grammar]

pṛthagrūpaṃ tathaikyaṃ ca ābhyāmuktaṃ purā mayā |
hṛtpuṇḍarīkamadhye'vasthāpitasya mantrātmanaḥ parasya caitanyajyotiṣo viṣṇoḥ prabhāvaviśeṣaḥ |
evaṃ prakīrtitaṃ saṅghaṃ mantracakraṃ parātmakam || 37 ||
[Analyze grammar]

prava CL |
sarvaṃ A |
hṛtpuṇḍarīkamadyasthaṃ caitanyajyotiravyayam |
kadambagoḷakākāraṃ viśvarūpaṃ maṇiprabham || 38 ||
[Analyze grammar]

ratnadīpasamākāramacchinnaprasaraṃ mahat |
śrotrapūrvaiḥ kharandhraiśca raśmayastasya nirgatāḥ || 39 ||
[Analyze grammar]

chidrapūrṇādyathā kumbhānmahādīpayutāddhvija |
yāti bhāsāṃ gaṇo bāhye śarīrādevameva hi || 40 ||
[Analyze grammar]

mantro raśmisamūhastu nāḍībhiḥ prasaredbahiḥ |
sthairyādīnāṃ pṛthivyādiguṇaānāmapi paramātmaikāśrayatvam |
apratyakṣassadā'kṣāṇāṃ mantrātmā'yamapi dvija || 41 ||
[Analyze grammar]

tathā'pyanena nyāyena pratyakṣamupalakṣyate |
bahisthitaṃ yadbhūtānāṃ kṣmādīnāṃ guṇapañcakam || 42 ||
[Analyze grammar]

mya CL |
tena taccopalabdhavyaṃ pratyakṣeṇa parokṣagam |
tasya bhaumo guṇasthairyaṃ tadguṇaena hi sā sthirā || 43 ||
[Analyze grammar]

parasparānubhāvena saṃvṛttau tadupāruhet |
āhlādo yastadīyo'pi satoye copalabhyate || 44 ||
[Analyze grammar]

toye guṇastu tasyāsti kathaṃ syādanyathā mune |
smṛtamātreṇa mantreṇa āhlādo mānaso mahān || 45 ||
[Analyze grammar]

rūpātmanā pariṇatassacāgnau pārameśvaraḥ |
yo rūpākhyo guṇaścāgnessamantrātmani tiṣṭhati || 46 ||
[Analyze grammar]

tejo vinā yato dhyānaṃ kutracinnopalabhyate |
sparśadharmo hi yo vāyossa tadīyo mahāmate || 47 ||
[Analyze grammar]

yo vāyavyo guṇassūkṣmassa ca mantratanau sthitaḥ |
sa cāntaḥkaraṇe caiva saṃhṛte syāttadutthitaḥ || 48 ||
[Analyze grammar]

māntre CL |
yadākāśasya śūnyatvamasti tasmāttadudbhavaḥ |
sa mantrātmani saṃviṣṭo guṇo hyasminmahāmate || 49 ||
[Analyze grammar]

agrāhyatvācca karaṇaiḥ prākṛtairbhāvanāṃ vinā |
ityevaṃ mantrasāmarthyaṃ purā jñātvā yathārthataḥ || 50 ||
[Analyze grammar]

mudrāmantrapūrvakamāvāhanam |
sannidhānaṃ bhavedyena pūjākāle hyupasthite |
mudrāsamanvito mantro ya āvāhanasaṃjñitaḥ || 51 ||
[Analyze grammar]

pūrakeṇa dvijaśreṣṭha manasā samudīrayet |
samāhūya tataḥ paścānmūrtimantreṇa cetasā || 52 ||
[Analyze grammar]

dhyānoktāṃ kalpayenmūrttiṃ tasya hṛtpadmamadyagām |
pareṇādhiṣṭhitaṃ dhyāyenmūlamantraṃ jvalatprabham || 53 ||
[Analyze grammar]

āvāhitasya tasya saṃmukhīkaraṇam |
sammukhīkāraṇaṃ kuryānmantramūrttordvijātmanaḥ |
ātmamantrādito bhūyo mantraissarvaiśca pūrvavat || 54 ||
[Analyze grammar]

karanyāsaṃ vinā dehe nyāsaṃ tasya ca saṃsmaret |
puṣmamarghyaṃ tathā dhūpaṃ dīpaṃ mālyaṃ vilepanam || 55 ||
[Analyze grammar]

cetasā sādareṇaiva pādyapūrvaṃ ca bhaktitaḥ |
praṇāmamatha cāṣṭāṅgaṃ jayaśabdāṃśca mānasān || 56 ||
[Analyze grammar]

kutvā bhagavate brahmamudrāṃ vai saṃpradarśayet |
svāgataṃ tava deveśa sannidhiṃ bhaja me'cyuta || 57 ||
[Analyze grammar]

gṛhāṇa mānasīṃ pūjāṃ yathārthaparibhāvitām |
jñātvā tu suprasannaṃ taṃ prasādābhimukhaṃ prabhum || 58 ||
[Analyze grammar]

vi A |
atha vistareṇa mānasayāgārambhaḥ |
vistareṇa dvijaśreṣṭha mānasaṃ yāgamārabhet |
saṅkalpajanitairdravyaiḥ pavitrairakṣayaiḥ śubhaiḥ || 59 ||
[Analyze grammar]

sarvakāmapradaṃ devaṃ mantramūrttidharaṃ yajet |
abhyaṅgodvartane pūrvaṃ snānaṃ cātha vilepanam || 60 ||
[Analyze grammar]

vastrapūrvāṇi mālyāni sugandhāni nivedya ca |
hārakeyūrakaṭakairmakuṭairbhūṣitaṃ smaret || 61 ||
[Analyze grammar]

citreṇa kaṭisūtreṇa hemaratnamayena ca |
māṇikyaracitaiśśuddhairmuktāhāraiśca bhūṣayet || 62 ||
[Analyze grammar]

saṃpūrṇendusamānaṃ ca hemadaṇḍasamanvitam |
chatraṃ nivedayedviṣṇormāyūraṃ vyajanaṃ śubham || 63 ||
[Analyze grammar]

karpūracūrṇasaṃmiśraṃ sugandhi madhuraṃ bahu |
dhūpaṃ bhagavate datvā dīpamālāṃ ghṛtena ca || 64 ||
[Analyze grammar]

madhusarpiḥplutaṃ cātha madhuparkaṃ nivedya ca |
paśuṃ ca vividhaṃ mūrtaṃ pāvanaṃ śakuniṃ tathā || 65 ||
[Analyze grammar]

auṣadhīśśālidūrvāṃ ca satphalāḍhyaṃ vanaspatim |
mūrtaṃ nivedayetpūrvamidamannaṃ caturvidham || 66 ||
[Analyze grammar]

naivedyaṃ vividhaṃ śuddhaṃ bhakṣyabhojyānyanekaśaḥ |
hṛdyāni phalamūlāni ṣaḍṛtuprabhavāni ca || 67 ||
[Analyze grammar]

ṣaḍrasāni ca citrāṇi pānānyatha nivedya ca |
sarvāṇyātmopabhogyāni bhaktiśraddhāvaśāddvija || 68 ||
[Analyze grammar]

prāgdikṣvapyaviruddhāni devāya vinivedayet |
tantrīvādyānyanekāni nṛttageyānvitāni ca || 69 ||
[Analyze grammar]

bherīpaṭahayoṣādistutipāṭhānvitāni ca |
cintayeddevadevasya lokatrayagatāni ca || 70 ||
[Analyze grammar]

kiṅkiṇījālayuktena cāmareṇopavījya ca |
vitānakaṃ patākāśca dhvajāni vividhāni ca || 71 ||
[Analyze grammar]

vinivedya vibhorbhaktyā prasannenāntarātmanā |
gajāśvadhenuyānāni suvastrālaṅkṛtāni ca || 72 ||
[Analyze grammar]

nivedya cāntarā tāni grāhayantaṃ smarettataḥ |
ātmānaṃ sasutāndārāṃstasmai ca namasā yutān || 73 ||
[Analyze grammar]

nivedya praṇato mūrdhnā ānandāśrusamanvitaḥ |
kāmadhenumayīṃ mudrāṃ manasā mantrasaṃyutām || 74 ||
[Analyze grammar]

badhvā saṃcintayedviṣṇossarvakāmaprapūraṇīm |
hṛddyomapuṣkarāgrasthaṃ devamiṣṭvā jagadgurum || 75 ||
[Analyze grammar]

samastamantradehaṃ tu sakaḷaṃ niṣkalātmakam |
lakṣmyādyaṅgapūjanam tatralayayāgādibhedaḥ |
śaktayaścāṅgaṣaṭkaṃ ca lāṃchanaṃ kamalādikam || 76 ||
[Analyze grammar]

bhūṣaṇaṃ kaustubhādyaṃ ca vadanānāṃ tathā trayam |
satyādyā mūrtayaścaiva dehe devasya bhāvitāḥ || 77 ||
[Analyze grammar]

vyāpayya ca tathātvena sve sve sthāne tathātmakāḥ |
taddehasaṃsthitāssarve pūjanīyāḥ krameṇa tu || 78 ||
[Analyze grammar]

parivāraṃ vinā mantraiḥ svaiḥ svaiḥ puṣpānulepanaiḥ |
layayāgo hyayaṃ vipra lakṣmyādiṣvanukīrtitaḥ || 79 ||
[Analyze grammar]

bhogayāgārthaṃ hṛtpadme sarvamantrāṇāṃ vinyāsakramaḥ |
tasmāddhṛtkarṇikādhāre mūrtau vā yatra kutra cit |
mūlamantraśarīrasthaṃ parivāraṃ yajetsadā || 80 ||
[Analyze grammar]

yāga eṣa layākhyastu saṃkṣiptassarvasiddhidaḥ |
mantrarāṭ karṇikāmadhye lakṣmyādyāḥ kesarādiṣu || 81 ||
[Analyze grammar]

sākārāḥ kevalāssarve yatra bhogābhidhassa tu |
kevalena ca yāgena pṛthagbhūtena nārada || 82 ||
[Analyze grammar]

pūjanaṃ kamalādīnāmadhikārābhidhassa tu |
sāṃprataṃ sarvamantrāṇāṃ bhogayāgārthameva ca || 83 ||
[Analyze grammar]

hṛtpadme tu vibhāgena vinyāsamavadhāraya |
pūrvabhāge vibhorlakṣmīṃ kesarasthāṃ ca vinyaset || 84 ||
[Analyze grammar]

kīrtiṃ dakṣiṇatastasya pṛṣṭatastu jayāṃ hareḥ |
tasyaiva cottare bhāge māyāṃ kesaragāṃ nyaset || 85 ||
[Analyze grammar]

vidukṣvaṅgāni vinyasya kesareṣūpari dvija |
pūrvayāmyāntare viṣṇorhṛnmantraṃ viniveśya ca || 86 ||
[Analyze grammar]

śiraḥpūrvottare dadyācchikhāṃ paścimadakṣiṇe |
paścimottaradiṅbhadhye kavacaṃ vinyasedvibhoḥ || 87 ||
[Analyze grammar]

agrataḥ kesaroddeśe netraṃ dikṣvastrameva ca |
dakṣiṇe mantranāthasya padmapātre nṛkesarī || 88 ||
[Analyze grammar]

kapilaḥ paścimenyasyo varāhaścottare daḷe |
kaustubhaṃ vanamālāṃ ca vibhoḥ pūrvadaḷāntare || 89 ||
[Analyze grammar]

nṛsihmakroḍamantrābhyāṃ samīpe taddaladvaye |
padmaśaṅkhau tu vinyasya gadācakre tathaiva ca || 90 ||
[Analyze grammar]

samīpe ratnamālāṃ ca gaṇuḍaṃ nātidūrataḥ |
pāśaṃ ca tatsamīpet gadāyā nikaṭoṅkuśasam || 91 ||
[Analyze grammar]

aniruddhādyupāṅgāni patrāgreṣu tu vinyaset |
saummāpyadakṣiṇe pūrve karṇikāsaṃsthitasya ca || 92 ||
[Analyze grammar]

tadīśapatrādārabhya dalāgreṣu caturṣvapi |
satyamantraṃ tu vinyasya yāvadvāyudaḷāvadhi || 93 ||
[Analyze grammar]

brahmarandhrādviniṣkrānte mūlamantrasya nārada |
prabhānāḷe nirādhāre pracaradraśmipallave || 94 ||
[Analyze grammar]

ānandakesarākīrṇe mahānandākhyakarṇike |
nyasetsaptākṣaraṃ mantraṃ niṣkaḷaṃ tu ca kevalam || 95 ||
[Analyze grammar]

yadvai tadbhāvabhāvitvametāvattasya pūjanam |
saṅkalpajanitairbhogairvikalpapadavartibhiḥ || 96 ||
[Analyze grammar]

kathaṃ syātpūjanaṃ tasya yatastebhyaḥ sthitaḥ pare |
nyasyaivaṃ mantrasaṅghaṃ tu pūrvavatpūjayetkramāt || 97 ||
[Analyze grammar]

dhyātvaikaikaṃ svamantreṇa taddhyānamavadhāraya |
bhogasthāne ca mantrāṇāṃ yatsadā saṃprayojayet || 98 ||
[Analyze grammar]

yatpūrvaṃ kathitaṃ rūpaṃ mantrāṇāṃ niṣkaḷaṃ mayā |
sakaḷena bahisthena churitaṃ bhāvayettattaḥ || 99 ||
[Analyze grammar]

nirmalaṃ sphaṭikaṃ yadvaduparāgeṇa kenacit |
sphaṭikaṃ coparāgasya nāntaraṃ saṃviśedyathā || 100 ||
[Analyze grammar]

uparāgastvanicchātassaṃviśetsphaṭikāntaram |
evaṃ hi sakaḷaṃ rūpaṃ niṣkaḷena saha smaret || 101 ||
[Analyze grammar]

bahiḥ Y |
bhogasthānagatasyaiva viddhi taccobhayātmakam |
adhikārapadasthasya mantrasya munisattama || 102 ||
[Analyze grammar]

sakaḷaṃ yojayeddhyānaṃ tasya hṛptadmamadyagam |
nirādhārasthitaṃ dhyāyettadrūpaṃ niṣkaḷaṃ tu tat || 103 ||
[Analyze grammar]

bhinnātmabhyāṃ tatastābhyāmekatvena sthitiṃ purā |
iti cetasi vai kṛtvā tatassaṃpūjayeddvija || 104 ||
[Analyze grammar]

pādapaśca yathā bhaumairguṇairdūratare sthitaḥ |
pādapīyairguṇaistadvaddure tiṣṭhati medinī || 105 ||
[Analyze grammar]

sakalākalamantrābhyāmavinābhāva īdṛśaḥ |
kevalātsakalāddhyānātpadasiddhirna jāyate || 106 ||
[Analyze grammar]

svabhāvaniṣkaḷānmantrāttadvaddūre ca siddhayaḥ |
ata eva kramāddhyātaiḥ pūjitaistoṣitaistataḥ || 107 ||
[Analyze grammar]

viśeṣapūjanam |
viśeṣapūjanaṃ vipra kalpayedacyutasya tu |
sauvarṇapuṣpasaṃpūrṇamañjaliṃ saṃprasārya ca || 108 ||
[Analyze grammar]

mūlamantraṃ samuccārya prayatnātpūrakādibhiḥ |
dīrghaghaṇṭāravaprakhyaṃ yāvattatsaṃbhavāvadhi || 109 ||
[Analyze grammar]

sphuradrasmicayākīrṇamagnyarkenduśataprabham |
dhyātvā nārāyaṇaṃ devamañcalau sannirodhayet || 110 ||
[Analyze grammar]

tamañjaliṃ kṣipenmūrdhni tasminvai mantravigrahe |
arghyaṃ nivedayedbhūyaḥ punaḥ puṣpāñjaliṃ śubham || 111 ||
[Analyze grammar]

mudrāṃ sandarśya mūlākhyāṃ mānasaṃ japamārabhet |
saṃkhyāhīnaṃ yathāśakti ghaṇṭhākhyakaraṇena ca || 112 ||
[Analyze grammar]

bhogasthānagatānāṃ ca lakṣmyādīnāṃ krameṇa ca |
manasā darśayenmudrāṃ japaṃ kuryātsakutsakṛt || 113 ||
[Analyze grammar]

strotramantraiḥ pavitraiśca stutvā samyakprasādayet |
evaṃ krameṇa viprendra kṛtvā yāgaṃ tu mānasam || 114 ||
[Analyze grammar]

atha mānasa homaprakāraḥ |
homaṃ tathāvidhaṃ kuryānmokṣalakṣmīpradaṃ śubham |
nābhicakrāntarasthaṃ tu dhyāyedvanhigra haṃ mune || 115 ||
[Analyze grammar]

trikoṇaṃ triguṇenaiva avyaktenāvṛtaṃ pari |
dhyānāraṇiṃ tu nirmathya cidagnimavatārya ca || 116 ||
[Analyze grammar]

suśuddhaṃ saṃskṛtaṃ dīptaṃ sadaivordvaśikhaṃ dvija |
vāsudevātmakaṃ yasmātsa vasatyantarātmasu || 117 ||
[Analyze grammar]

proccarenmūlamantraṃ tu yāvacchadbasya gocaram |
tatrasthamāhareddivyamāhlādājyāmṛtaṃ param || 118 ||
[Analyze grammar]

brahmasarpiḥsamudrādyannistaraḍgāptarisrutam |
gṛhītvā'mṛtamārgeṇa brahmarandhreṇa saṃviśet || 119 ||
[Analyze grammar]

hṛdayānmadhyamārgeṇa cinmayena sadīptinā |
prollasantaṃ smarenmantraṃ brahmaśaktyupabṛṃhitam || 120 ||
[Analyze grammar]

svakāraṇāgnau nābhisthe ya ūrdhvendhanavatsthitaḥ |
svabhāvadīptabrahmāgnau paritaścodarojvalam || 121 ||
[Analyze grammar]

smṛtvā mantraṃ tu tanmūrdhni patamānaṃ dvijāmbarāt |
cintayedamṛtaṃtvājyaṃ purā yaccāhṛtaṃ dvija || 122 ||
[Analyze grammar]

cidagnimeva santarpya nābhau mantrasvarūpiṇam |
jvālāgrāvasthitaṃ caiva bhūyo hṛtpaṅkaje smaret || 123 ||
[Analyze grammar]

proccārayaṃśca mantreśaṃ plutaṃ dhyānasamanvitam |
kṛtvaivamekasandhānaṃ sthānadvayagatasya ca || 124 ||
[Analyze grammar]

viṣṇormantrasvarūpasya nānāmantrātmakasya ca |
sarvaṃ tu sanyasetpaścāttasminmantrakṛtaṃ ca yat || 125 ||
[Analyze grammar]

toyapuṣpākṣataiḥ pūrṇaṃ bhāvayeddakṣiṇaṃ karam |
tanmadhye niṣkaḷaṃ mantraṃ saṃsmaretkiraṇākulam || 126 ||
[Analyze grammar]

yāgotthāṃ phalasaṃpattiṃ lakṣmīrupāṃ vicintya ca |
mūlamantraṃ samuccārya pāṇimadhye tathā smaret || 127 ||
[Analyze grammar]

bhūyaśca niṣkaḷaṃ mantraṃ tasyāmupari bhāvayet |
saśīrṣe jānunī bhūmau kṛtvā viṣṇornivedayet || 128 ||
[Analyze grammar]

prasādābhimukhenātha tena taccātmasātkṛtam |
bhāvanīyaṃ dvijaśreṣṭha parituṣṭena cādarāt || 129 ||
[Analyze grammar]

ayaṃ yo mānaso yāgo jarāvyādhibhayāpahaḥ |
pāpoghasargaśamano bhavābhāvakaro dvija || 130 ||
[Analyze grammar]

satatābhyāsayogena dehapātātpramocayet |
yastvevaṃ parayā bhaktyā sakṛdācarate naraḥ || 131 ||
[Analyze grammar]

kramoditena vidhinā tasya tuṣyāmyahaṃ mune |
yājakānāṃ ca sarveṣāṃ pradhānatvena varttate || 132 ||
[Analyze grammar]

tārayetsvapitṝnyātāneṣyāṃścaiva tu sāṃpratāt |
kiṃ punarnityayukto yastadbhāvagatamānasaḥ || 133 ||
[Analyze grammar]

mantrārādhanamārgasthaśraddhābhaktisamanvitaḥ |
na tasya punarāvṛttissa yāti paramaṃ padam || 134 ||
[Analyze grammar]

jñātvaivaṃ yatnato nityaṃ kuryādyāgaṃ tu mānasam |
idaṃ rahasyaṃ paramaṃ mayoktaṃ te'dya nārada || 135 ||
[Analyze grammar]

nāśiṣyāṇāṃ ca vaktavyaṃ nābhaktānāṃ kadācana |
atyantabhavabhītānāṃ bhaktānāṃ bhāvitātmanām || 136 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Jayakhya-samhita Chapter 12

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: