Jayakhya-samhita [sanskrit]

41,582 words | ISBN-13: 9788179070383

The Sanskrit text of the Jayakhya-samhita: considered one of three most ancient of Vaishnava Agamas, belonging to the Pancaratra tradition. Important opics of the Jayakhya-samhita include Philosophy, Cosmology, Emancipation of sous (Jiva) and Tantric practices Alternative titles: Jayākhyasaṃhitā (जयाख्यसंहिता), Jayākhya-saṃhitā (जयाख्य-संहिता), Jayakhyasamhita.

Chapter 1

oṃ |
śrīpāñcarātre jayākhyāsaṃhitā |
śāstrārambhaprayojanaṃ nāma prathamaḥ paṭalaḥ |
namaḥ sakalakalyāṇadāyine cakrapāṇaye |
viṣayārṇavamagnānāṃ samuddharaṇehatave || 1 ||
[Analyze grammar]

sadyastaraṇa. A |
śāstrāvataraṇam |
susiddhapūjite sthāne devabrahmarṣisevite |
tapasvijanasaṅkīrṇe puṇyakṛdbhirniṣevite || 2 ||
[Analyze grammar]

susiddhe. A |
tīrthottame prabhāse vai yatra sannihitaḥ sadā |
viśvātmā bhagavān viṣṇurlokānugrahakṛtprabhuḥ || 3 ||
[Analyze grammar]

prabhāse ca. A |
tatra śuśrūṣaṇaparaḥ pitrādigurusantateḥ |
nityamevāpavargārthī virāgī vītamatsaraḥ || 4 ||
[Analyze grammar]

saṃvartakaḥ kāntinidhirdṛṣṭvā magnaṃ svakaṃ vapuḥ |
prāñjaliḥ praṇato bhūtvā aurvaṃ pitaramabravīt || 5 ||
[Analyze grammar]

saṃvartaka |
saṃsārārṇavamagnasya mamopāyo hi kathyatām |
yaṃ jñātvā na punarjanma syānmamānyasya kasyacit || 6 ||
[Analyze grammar]

yo'bhi. A |
aurva |
purā kṛtayuge vatsa matpūrvaiḥ saṃyamasthitaiḥ |
vedavedāṅgapārajñai ṛṣibhiśca tapodhanaiḥ || 7 ||
[Analyze grammar]

kenāpi cātmabhāvena etadālocitaṃ tu vai |
bahūnyabdasahasrāṇi tapastaptvā sudāruṇam || 8 ||
[Analyze grammar]

santoṣaniyamāḍhyaṃ ca vratacaryāsamanvitam |
niḥśreyasālābhānmaharṣīṇāṃ nirvedaḥ |
kālena tapaso'nte vai vayaṃ saddharmamāsthitāḥ |
siddhigocaramaprāptāḥ procchvasantaḥ punaḥ punaḥ || 9 ||
[Analyze grammar]

tu A |
proṃcchvasānāḥ S |
na vidmaḥ kiṃ bhaviṣyāmo hyadyāpi gahane bhave |
na sthitiḥ śāsvatī svasthe na ca bandhaparikṣayaḥ || 10 ||
[Analyze grammar]

na caiveha sthirā bhogāḥ kiṃ kuryāmo'tra vaiśase |
ityevaṃ gahane prāpte tapasaścānavasthiteḥ || 11 ||
[Analyze grammar]

vedhase S |
saṃprāptāḥ sma tato mohaṃ tadā vāṇī mahatya bhūt |
bhagavaddharmajijñāsairdhyānāsaktaiḥ pracoditā || 12 ||
[Analyze grammar]

paratattvajñānasya niḥśreyasahetutvam |
na yajñavedādhigamairnaca dānaistu kevalaiḥ |
kriyābhirna tvanekābhirvrataiścāndrāyaṇādikaiḥ || 13 ||
[Analyze grammar]

svarge vai na bhavet sthairyaṃ bandhamokṣaśca vai kutaḥ |
ajñāte paratattve tu śāśvate cākṣaye'cyute || 14 ||
[Analyze grammar]

vā C L |
vyāpake tu jagannāthe nityatṛpte nirañjane |
icchārūpadhare nitye śuddhe buddhe sunirmale || 15 ||
[Analyze grammar]

evamādyaḥ paro devo jñāto yāvanna vai dvijāḥ |
tāvadevāpavargastu durlabho yugakoṭibhiḥ || 16 ||
[Analyze grammar]

tasmādyatadhvaṃ yenāśu hṛdāvāso jagadguruḥ |
kevalaṃ citsvarūpaśca guṇaguṇyaśca nirguṇaḥ || 17 ||
[Analyze grammar]

tprabhuḥ CL |
guhya. CL |
prasādameti vai kṣipramanāthānāmasaṃśayaḥ |
abhūtapūrvaṃ śrutvaivaṃ sthitāste hṛṣṭamānasāḥ || 18 ||
[Analyze grammar]

tasminneva kṣaṇe puṇye śrutamātreṇa putraka |
kimetatkena kathitaṃ kiṃ tadbrahma hyanāmakam || 19 ||
[Analyze grammar]

jñāsyāmastatkathaṃ samyagevamūcuḥ parasparam |
saṃśaye'bhiniviṣṭāstu dīrghakālaṃ yadā tadā || 20 ||
[Analyze grammar]

punarevotthitā vāṇī gaganādamṛtopamā |
paratattvavivecanam |
yattadakṣaramakṣobhyaṃ paraṃ brahma sanātanam || 21 ||
[Analyze grammar]

parā gatiryā sarveṣāmacyutaṃ vitta taddvijāḥ |
munayo brahmaniṣṇātā yamāśritya bhavodadhim || 22 ||
[Analyze grammar]

taranti puṇḍarīkākṣo devo nārāyaṇsatu saḥ |
śaṅkhacakradharaṃ viṣṇumānandasyandanirbharam || 23 ||
[Analyze grammar]

kākṣa. A |
ye saṃśrayanti taṃ bhaktyā sūkṣmamadhyātmacintakāḥ |
te yānti vai padaṃ viṣṇorjarāmaraṇavarjitāḥ || 24 ||
[Analyze grammar]

ityuktvā ca tato bhūyaḥ sā vāgastamitā yadā |
tadā vayaṃ hṛṣṭatuṣṭāḥ prāyaśo vigatajvarāḥ || 25 ||
[Analyze grammar]

tathā S |
śrīvatsāṅkavapurdevastrātā śāsti jagatrraye |
cetaso'vasthitiṃ kṛtvā ṛṣibhiśca tapodhanaiḥ || 26 ||
[Analyze grammar]

cāsmin A |
cintitaṃ ca tadā bhūyo jñāsyāmastaṃ kathaṃ vibhum |
paratattvādhigamopāyajijñāsayā śāṇḍilyaṃ pratyabhigamanam |
ko vettā devadevasya trailokye'smin yathārthataḥ || 27 ||
[Analyze grammar]

tathā A |
yathāsthitim A |
prasannaḥ kasya bhagavān paramātmā'pyadhokṣajaḥ |
prabhāvāttapasaḥ sarvaṃ cintitaṃ manasā tadā || 28 ||
[Analyze grammar]

yathāvadviditaṃ paścātsarveṣāṃ bhāvitātmanām |
kṛtakṛtyo jagatyasmin śāṇḍilyaḥ śrūyate bhuvi || 29 ||
[Analyze grammar]

te caivaṃ svāśramātsarve phalapuṣpakarodyatāḥ |
prayātāḥ sa muniryatra kṛtakṛtyo'vatiṣṭhate || 30 ||
[Analyze grammar]

sukhāsīno dvijaiḥ sārdhaṃ yogaiśvaryasamanvitaḥ |
tapasā tejasā yuktaḥ parvate gandhamādane || 31 ||
[Analyze grammar]

nānāścaryasamāyukte nānāpuṣpopaśobhite |
phaladrumasamākīrṇe nānādhātuvicitrite || 32 ||
[Analyze grammar]

siddhairadhyāsite ramye devajuṣṭe manorame |
tapaśśīlaissudāntaiśca yogavrataparāyaṇaiḥ || 33 ||
[Analyze grammar]

sacchiṣyairjñānasaṃpūrṇairvṛtaścandra iva grahaiḥ |
dṛṣṭvā jñānakriyāḍhyo'sāvṛṣibhiḥ prāñjalisthitaiḥ || 34 ||
[Analyze grammar]

sa cābhivāditassarvaiḥ kramāttena ca te tathā |
pūjitāḥ phalamūlādyairambunā kusumaissaha || 35 ||
[Analyze grammar]

nivṛtte'bhyāgate dharme sotsukairbhagavānmuniḥ |
pṛṣṭastapodhanaissarvaiḥ śāṇḍilyassurapūjitaḥ || 36 ||
[Analyze grammar]

bhagavattattvatadārādhanaprakārapraśnaḥ |
bhagavanśrotumicchāmo viṣṇoradbhutakarmaṇaḥ |
upāsālakṣaṇaṃ karma kathayasva prasādataḥ || 37 ||
[Analyze grammar]

śrutamatyudbhutaṃ yasmādasmābhirgaganāntarāt |
ajñāte bhagavattatve durlabhā paramā gatiḥ || 38 ||
[Analyze grammar]

tathā'nārādhite caiva sātvikena tu karmaṇā |
santāraṇārthamasmākamanyeṣāṃ bhavināṃ tathā || 39 ||
[Analyze grammar]

bhāvināṃ A |
yathārthaṃ bhagavaddharma vaktumarhasi sarvathā |
asya śāstrasya pravṛttikramaḥ |
śāṇḍiṃlya |
śruṇudhvaṃ saṃyatāssarve viṣṇoradbhutatejasaḥ || 40 ||
[Analyze grammar]

sārabhūtamidaṃ śāstraṃ jñānopaniṣadaṃ mahat |
rahasyamaprakāśyaṃ ca brahmagarbhaṃ ca śāsvatam || 41 ||
[Analyze grammar]

anugrahārthaṃ ca purā kathitaṃ nāradasya tat |
tathācātirahasyatvālloke'sminna prakāśitam || 42 ||
[Analyze grammar]

na cāpi coditaṃ caiva kenaciddharmagauravāt |
tathoktasya dinasyānte antardhānagataṃ tu tam || 43 ||
[Analyze grammar]

bhūyaścaivāvatīrṇena viṣṇunā prabha vaṣṇunā |
munervai svāṃśabhūtasya yaduktaṃ punareva hi || 44 ||
[Analyze grammar]

badaryāśramasaṃsthena prabhunā lokakāriṇā |
dharmamārgāvatārārthaṃ vratenānena sattamāḥ || 45 ||
[Analyze grammar]

susthena A |
siddhānāṃ śṛṇvatāṃ caiva tathā gaganacāriṇām |
devānāṃ ca ṛṣīṇāṃ ca narādīnāṃ tathaiva ca || 46 ||
[Analyze grammar]

mṛkaṇḍutārkṣyapūrvāṇāmādityānāṃ mahātmanām |
kinnarāṇāṃ ca daityānāṃ vasūnāṃ bhāvitātmanām || 47 ||
[Analyze grammar]

sāṅkhyānāṃ yogasiddhānāṃ jñānavijñānavedinām |
gurornāradādadhigatasyāsya śāstrasya munīn prati yathādhigatamupadeśapratijñā |
tacchṛṇudhvaṃ muniśreṣṭhāḥ dharmaṃ saṃsāratārakam || 48 ||
[Analyze grammar]

yādṛkprāptaṃ mayā pūrvaṃ parituṣṭācca nāradāt |
sarvajñānakriyāyuktaṃ sarvasiddhiprasādhanam || 49 ||
[Analyze grammar]

saṃkṣiptaṃ ca mahārthaṃ yattathā samyagvivekadam |
jñātvaivaṃ sārabhūtaṃ ca adhītaṃ hi purā mayā || 50 ||
[Analyze grammar]

yasmādvai dharmakāmārthamokṣāṇāmāśusiddhikṛt |
adhītya ca śrutaṃ paścāt jñānānāṃ jñānamuttamam || 51 ||
[Analyze grammar]

yatprasādāttu vai bhūyo bhave'sminna bhavāmyaham |
tadyuṣmabhyaṃ pravakṣyāmi āmnāyena yathāsthitam || 52 ||
[Analyze grammar]

śraddhābhaktipūrvakamupasannasyaiva śāstrasyāsyopadeśe pātratā |
rahitaṃ saṃśayaissarvairguruśiṣyakrameṇa tu |
parijñātaṃ krameṇaiva yasmācchāstraṃ phalapradam || 53 ||
[Analyze grammar]

tasmānnayaṃ dvijāḥ pūrvamāśrayadhvaṃ prayatnataḥ |
bhaktiśraddhāsametaṃ tu astitve nāpyalaṅkṛtam || 54 ||
[Analyze grammar]

sarvasvamapi yo dadyāt bhaktiśraddhāvivarjitaḥ |
nayācāravinirmukto mānī sāstrārthadūṣakaḥ || 55 ||
[Analyze grammar]

rādi A |
na tasya śāstraṃ vaktavyaṃ brūte vā yassa yātyadhaḥ |
samācāreṇa yo brūyācchṛṇuyādyaśca tāvubhau || 56 ||
[Analyze grammar]

dvā'pi A |
gacchetāṃ tu jagadyoneḥ padaṃ ghoraviparyayāt |
gurormahimānuvarṇanagarbhaṃ gurau bhakteḥ śreyaḥsādhanatvavarṇanam |
śāstrāyattā yataḥ sarve bhogamokṣādayo dvijāḥ || 57 ||
[Analyze grammar]

ghore A |
vaiṣṇavaṃ jñānavaktāraṃ yo vidyādviṣṇuvadgurum |
pūjayedvāṅbhanaḥkāyaissa śāstrajñassa vaiṣṇavaḥ || 58 ||
[Analyze grammar]

vaiṣṇavajñāna A |
ślokapādasya vaktā'pi yataḥ pūjyassadaiva hi |
kiṃ punarbhagavadviṣṇossvarūpaṃ vivṛṇoti yaḥ || 59 ||
[Analyze grammar]

śāstrasya caiva vaktā'pi tadbhāvagatamānasaḥ |
vibhoḥ śāstrasya ca gurostritayasyāsya pūjanāt || 60 ||
[Analyze grammar]

phalaṃ bhavatyanūnaṃ vai iha loke paratra ca |
nārāyaṇaḥ paraṃ brahma tajjñānenābhigamyate || 61 ||
[Analyze grammar]

jñānasya sādhanaṃ śāstraṃ tacchāstraṃ guruvaktragam |
brahmaprāptirato hetorgurvadhīnā sadaiva hi || 62 ||
[Analyze grammar]

ītunā'nena vai viprā gururgurutamaḥsmṛtaḥ |
yasmāddevo jagannāthaḥ kṛtvā martyamayīṃ tanum || 63 ||
[Analyze grammar]

magnānuddharate lokān kāruṇyācchāstrapāṇinā |
tasmādbhaktirgurau kāryā saṃsārabhayabhīruṇā || 64 ||
[Analyze grammar]

śāstrāñjanena yo'jñānatimiṃraṃ vinipātayet |
śāstraṃ pāpaharaṃ puṇyaṃ pavitraṃ bhogamokṣadam || 65 ||
[Analyze grammar]

śāstrajñānena. A |
śāntidaṃ ca mahārthaṃ ca vakti yassa jagadguruḥ |
atha tattvaśuśrūṣayā munibhiḥ svīkṛtaḥ śiṣyabhāvaḥ |
ityuktāstena munayo muninā brahmavedinā || 66 ||
[Analyze grammar]

tyaktāsanāstatassarve babhūvuśśāntamānasāḥ |
tatpādamūle patitāstaccittāstatparāyaṇāḥ || 67 ||
[Analyze grammar]

atopadeśārambhaḥ |
datto mūrdhni tatasteṣāṃ munīnāṃ bhāvitātmanām |
viṣṇuhastaśca tuṣṭena muninā brahmavedinā || 68 ||
[Analyze grammar]

ṛṣīṇāṃ. A |
athovāca sa viprendraḥ praṇipatyācyutaṃ harim |
kramāgataṃ mahacchāstraṃ jñānāmṛtaṃphalapradam || 69 ||
[Analyze grammar]

asya śāstrasyārambhakālapravartakapuruṣaviśeṣaākhyāviśeṣāṇāṃ nirūpaṇam |
kṛte yuge pravṛtte tu kasmiṃścinmunisattamāḥ |
pauṣkare brahmakalpe tu pratyakṣasthe'pyadhokṣaje || 70 ||
[Analyze grammar]

puṣkare. S |
kāmakrodhavinirmukte pravṛddhe tu pitāmahe |
sthite niṣkaṇṭake samyaktrailokye sacarācare || 71 ||
[Analyze grammar]

saṃpravṛddhe tathā dharme adharme nāśamāgate |
nāradena yathā pṛṣṭo devaḥ kamalalocanaḥ || 72 ||
[Analyze grammar]

jayārthamapi bhaktānāṃ hitārthamapi cātmanaḥ |
anuṣṭupchandobaddhena sārātsāratarā śubhā || 73 ||
[Analyze grammar]

yaṃ. A |
proktā trailokyaguruṇā pṛcchate nāradāya tu |
sārabhūtaṃ samuddhṛtya saṃhitā'mṛtagarbhiṇī || 74 ||
[Analyze grammar]

sarvajñatvaguṇenaiva kṛtsnaṃ jñātvā ca tattvataḥ |
sārdhakoṭipramāṇaṃ tu jñātṛjñānopabṛṃhitam || 75 ||
[Analyze grammar]

jayāvyaṃ niṣadaṃ tantraṃ brahmamūlādvinissṛtam |
amūrttādgaganādyadvat nirghāto jāyate svayam || 76 ||
[Analyze grammar]

nai. A |
śāntātsaṃvinmayāttadvacchāstraṃ śabdātma cotthitam |
avikāramasaṅkalpaṃ yadrūpaṃ tatparaṃ vibhoḥ || 77 ||
[Analyze grammar]

tmano. A |
yadvikāraṃ jagaddhātuśśabdabrahmeti tatsmṛtam |
tataḥprabhṛti kālācca loke'sminmunisattamāḥ || 78 ||
[Analyze grammar]

jayeti vimalaṃ nāma praṇītaṃ viśvakarmaṇā ||
adhikaḥ pāṭhaḥ |
pañcarātrasya kṛtsnasya vaktā nārāyaṇaḥ svayam |
iti sarvatra vikhyātaṃ bhagavacchāstragauravam || 1 ||
[Analyze grammar]

. ayaṃ tu kuṇḍalitaḥ pāṭhaḥ prācīneṣu bahuṣu kośeṣu nopalabhyate paṭalasyāsyānte kaiścitprakṣiptaḥ syāt athā'pi yathopalambhaṃ prākaṭhyaṃ nītaḥ |
sāttvataṃ pauṣkaraṃ caiva jayākhyaṃ tantramuttamam |
ratnatrayamiti khyātaṃ tadviśeṣa ihocyate || 2 ||
[Analyze grammar]

sāraṃ sāttvataśāstrasya rahasyaṃ prājñasaṃmatam |
ratnatrayamidaṃ sākṣādbhagavadvaktraniḥsṛtam || 3 ||
[Analyze grammar]

pravartitaṃ tathaivedamanyūnānadhikatvataḥ |
anyānyāni tu tantrāṇi bhagavanmukhanirgatam || 4 ||
[Analyze grammar]

sāraṃ samupajīvyaiva samāsavyāsadhāraṇaiḥ |
vyākhyopabṛṃhaṇanyāyādvyāpitāni tathā tathā || 5 ||
[Analyze grammar]

vyākhyāmūlanayenaiṣāṃ gauravaṃ sampratiṣṭhitam |
tantre'pyaṣṭottaraśate pārameśvarasaṃhitā || 6 ||
[Analyze grammar]

pauṣkarārthavivṛtyarthā vyākhyārūpā'vatāritā |
sāttvatasya vivṛtyarthamīśvaraṃ tantramuttamam || 7 ||
[Analyze grammar]

jayākhyāsyāsya tantrasya vyākhyānaṃ pādmamucyate |
bhagavadvyaktideśeṣu svayaṃvyakteṣu bhūtale || 8 ||
[Analyze grammar]

aṣṭottaraśate mukhyaṃ ratnabhūtaṃ catuṣṭayam |
śrīraṅgaṃ veṃkaṭādriśca hastiśailastataḥ param || 9 ||
[Analyze grammar]

tato nārāyaṇādriśca divyasthānacatuṣṭayam |
veṃkaṭādriṃ vinā'nyeṣu devadevasya dhāmasu || 10 ||
[Analyze grammar]

ratneṣu triṣu ratnāni trīṇi tantrāṇyupāsate |
mūlavyākhyānarūpatvādupajīvyaṃ parasparam || 11 ||
[Analyze grammar]

tantratrayamidaṃ vidyādekaśāstraṃ tathā budhaḥ |
sāttvataṃ yaduśailendre śrīraṅge pauṣkaraṃ tathā || 12 ||
[Analyze grammar]

hastiśaile jayākhyaṃ ca sāmrājyamadhitiṣṭhati |
pādmatantraṃ hastiśaile śrīraṅge pārameśvaram || 13 ||
[Analyze grammar]

īśvaraṃ yādavādrau ca kāryakāri pracāryate |
śrīraṅgādyādavādreśca hastiśailo viśiṣyate || 14 ||
[Analyze grammar]

padmarāgācca vaiḍūryādyathā vajraṃ mahāguṇam |
purā kṛtayuge brahmā sākṣātkṛtya ramāpatim || 15 ||
[Analyze grammar]

svayaṃ samarcayitvā'tha tadarcākramamuttamam |
śiṣyebhyo mahanīyebhya upadiśya kṛpāvaśāt || 16 ||
[Analyze grammar]

tairevārādhanaṃ kāle kārayatyabjasaṃbhavaḥ |
ityevaṃ nāradācchrutvā punarevāhamabruvam || 17 ||
[Analyze grammar]

bhagavan kamalākāntaḥ kathaṃ sākṣātkṛtaḥ kadā |
tadetadbrūhi me svāmin hastyadreścāpi vaibhavam || 18 ||
[Analyze grammar]

iti pṛṣṭo mayā prāha nārado bhagavān ṛṣiḥ |
sādhu pṛṣṭo'smyahaṃ vatsa ślāghanīyo'si me mataḥ || 19 ||
[Analyze grammar]

yadadya kariśailasya vakṣyāmi tava vaibhavam |
purā mayopasannena bhagavān bhūtabhāvanaḥ || 20 ||
[Analyze grammar]

jagatsraṣṭā srurādhīśo'nuyuktaścaturānanaḥ |
hastiśailasya māhātmyaṃ varadasya kṛpārasam || 21 ||
[Analyze grammar]

satyavratasya kṣetrasya vaibhavaṃ cānvavarṇayat |
tatte'haṃ saṃpravakṣyāmi saṃgraheṇaiva sāravat || 22 ||
[Analyze grammar]

sāvadhānaḥ śṛṇu prītyā guhyaṃ sāramidaṃ yataḥ |
bhagavannābhipāthojājjāto dhātā'bjasaṃbhavaḥ || 23 ||
[Analyze grammar]

sṛṣṭvā carācaraṃ viśvaṃ garvaṃ paramupāyayau |
ābhijātyaṃ sadācāro vidyā ceti madatrayam || 24 ||
[Analyze grammar]

sarvānevābhibhavati kimu sarvādhike pade |
tato'sau mattacittaḥ san devadevaṃ ramāpatim || 25 ||
[Analyze grammar]

sākṣāccikīrṣuryogena paraṃ yatnamupāgamat |
devadevasvarūpādisākṣātkāravirodhinā || 26 ||
[Analyze grammar]

aprameyena mahatā duṣkṛtenaiṣa vāritaḥ |
punaḥ punaḥ prayatne'pi sumahatyapyanuṣṭhite || 27 ||
[Analyze grammar]

na sa siddhimanuprāpat samādhepratyahanyata |
atha cintāparo dīnaścintayitvā muhurmuhuḥ || 28 ||
[Analyze grammar]

vṛthaivācaritaṃ kaṣṭamiyatā mandabuddhinā |
devāvāsasamārohāvarohābhikhyakelitaḥ || 29 ||
[Analyze grammar]

nirmocanārthameko'pi kṣaṇo hanta na yāpitaḥ |
athālambya dhṛtiṃ dhīmān bhūlokaṃ pratyapadyata || 30 ||
[Analyze grammar]

gaṅgāmadhye mahadghoraṃ tapastaptumupākramat |
aṅguṣṭāgrapadāttiṣṭanniruddhasvāsaceṣṭitaḥ || 31 ||
[Analyze grammar]

ūrddhabāhurnirāhārastapastepe sudāruṇam |
kāpeyacapalaṃ cittaṃ na svāsthyaṃ prāpa tasya yat || 32 ||
[Analyze grammar]

kṣaṇamātramapi śrīśaṃ na dyātuṃ prābhavattataḥ |
atha dīne kṛśe dhātaryākāśādaśarīriṇī || 33 ||
[Analyze grammar]

vāṇī prādurabhūtpuṇyā bodhayāmāsa padmajam |
adhikāramahānandarasamagnasya te manaḥ || 34 ||
[Analyze grammar]

sahasreṇāśvamedhānāṃ vinā śuddhiṃ na gacchati |
aśuddhasyeha manasaḥ svāsthyaṃ saṃpādyatāṃ katham || 35 ||
[Analyze grammar]

asvasthe manasi dhyānaṃ sādhu niṣpadyatāṃ katham |
kartavyagauravātkālavilambācca bibheṣi cet || 36 ||
[Analyze grammar]

upāyaṃ sukaraṃ vakṣye yathāvadavadhāraya |
gaṅgāyā dakṣiṇe bhāge yojanānāṃ śatadvaye || 37 ||
[Analyze grammar]

pañcayojanavistāraṃ pañcayojanamāyatam |
tīrāntaṃ pūrvavārāśeḥ sarvaiḥ sumahitaṃ guṇaiḥ || 38 ||
[Analyze grammar]

siddhikṣetraṃ mahāpuṇyaṃ śrīśasyābhimataṃ param |
satyavratamiti khyātaṃ yathārthākhyāvabhāsakam || 39 ||
[Analyze grammar]

ekastatra kṛto dharmo vardhate hi sahasradhā |
tatra tvamaśvamedhena yajerekena ceddharim || 40 ||
[Analyze grammar]

sahasrasyāśvamedhānāṃ phalaṃ prāpsyasi niścitam |
tatra śarvatare kalpe diggajā viṣṇumavyayam || 41 ||
[Analyze grammar]

kasyacidgirivaryasya śikhare paryapūjayan |
teṣāmāvirabhūddeva karuṇāvaruṇālayaḥ || 42 ||
[Analyze grammar]

kamalākāmukaḥ kāntavigrahaḥ kañjalocanaḥ |
tataḥ prabhṛti śailendro yayau karigiriprathām || 43 ||
[Analyze grammar]

tameva vedikāṃ kṛtvā vājimedhena taṃ yaja |
lakṣmīvallabhakāruṇyavīkṣāvaibhavato mahān || 44 ||
[Analyze grammar]

dhanyaḥ kṛtārtho vimalo bhaviṣyasi na saṃśayaḥ |
iti vāṇīṃ samākarṇya viriñco hṛṣṭamānasaḥ || 45 ||
[Analyze grammar]

kṣetraṃ satyavrataṃ puṇyaṃ tvaritaṃ samupāgamat |
tvaṣṭrā hastigireḥ śṛṅgaṃ ṭaṅkaiḥ santakṣya śobhanām || 46 ||
[Analyze grammar]

yāgārhāṃ yajamāno'yaṃ yāgavedīmakalpayat |
yathāśāstraṃ ca lakṣmīśaṃ sarvakāraṇakāraṇam || 47 ||
[Analyze grammar]

īje'jo vājimedhena yāgānāmuttamena saḥ |
tatra sarveṣu mantreṣu tattaddaivatanāmabhiḥ || 48 ||
[Analyze grammar]

paṭhyamāneṣu dhātā'yaṃ devadevaṃ ramāpatim |
hṛdaye samanudhyāyaṃstasmai sarvaṃ havirhutam || 49 ||
[Analyze grammar]

bhaktyā samarpayannetadalameko'pi veditum |
sarvameva havirdevaḥ puṇḍarīkekṣaṇo hariḥ || 50 ||
[Analyze grammar]

svayameva samādāya samāsvādayadādarāt |
svān svān bhāgānparīklṛptānkāleṣvanadhigacchatām || 51 ||
[Analyze grammar]

unmukhānāṃ vañcitānāṃ devānāṃ kṣubhitaṃ manaḥ |
brahmāṇamatha te sarve samāgatyānvayuñjata || 52 ||
[Analyze grammar]

kimidaṃ vartate mohaḥ kṣobhitā vañvitā vayam |
brahmā tu smayamānastān sāṃtvapūrvamabodhayat || 53 ||
[Analyze grammar]

devā mayā purā sṛṣṭāḥ sraṣṭā'haṃ bhavatāṃ pitā |
kimetadyatpitā putrānupāstāṃ vinayāditi || 54 ||
[Analyze grammar]

saṃsāramārganiṣṇātaistattatphalamabhīpsubhiḥ |
yūyamārādhanīyā hi tadarthamadhikāritāḥ || 55 ||
[Analyze grammar]

sarvāntarātmā sarveśo mama cāpi pitā hariḥ |
kamalāvallabho devastamevoddiśya hūyate || 56 ||
[Analyze grammar]

iha sarvaṃ haviryajñe nāmamātraṃ tu mantragam |
bhavatāṃ tattadarthastu bhagavān kamalāpatiḥ || 57 ||
[Analyze grammar]

iyaṃ madyajñasārasya dhoraṇī sāramādhurī |
paramaikāntināṃ nṝṇāmapyeṣaiva nibodhata || 58 ||
[Analyze grammar]

iti saṃbodhitā devā gatakṣobhāḥ prajāpatim |
sārārthāvagamāttuṣṭāḥ sādhu sādhvityapūjayan || 59 ||
[Analyze grammar]

śreyasāṃ kila kāryāṇāṃ pratyūhānāṃ śataṃ śatam |
tathā tatra mahāyajñe vighrānāṃ śatamutthitam || 60 ||
[Analyze grammar]

devadevo ramānāthaḥ kṛpayā parayā mudā |
sarvānpraśamayāmāsa pratyūhān samupasthitān || 61 ||
[Analyze grammar]

atha kāle bahuguṇe vapāhomocite tadā |
āvirāsannimittāni manohārīṇi sarvasaḥ || 62 ||
[Analyze grammar]

meṣamāse site pakṣe caturdaśatame tithau |
śobhane hastanakṣatre ravivāreṇa saṃyute || 63 ||
[Analyze grammar]

prātaḥ savanakālīne vapāhome samāpite |
tāṃ vapāmadhare gṛhṇannagnerāvirabhūddhariḥ || 64 ||
[Analyze grammar]

sūryakoṭipratīkāśe taptakārttasvarojvale |
vimāne puṇyakoṭhyākhye śrībhūmisahitaḥ prabhuḥ || 65 ||
[Analyze grammar]

paścimābhimukho dīptakirīṭamakuṭojjvalaḥ |
ūrdhvapuṇḍrollasatphālapaṭṭo rājīvalocanaḥ || 66 ||
[Analyze grammar]

tilaprasūnasaubhāgyanāsākalpalatānvitaḥ |
pravālakhaṇḍasuṣamāmoṣadakṣādharoṣṭhavān || 67 ||
[Analyze grammar]

kambugambhīrakaṇṭhāntarlambikaustubhavibhramaḥ |
śrīvatsavakṣā hāraśrīśobhamānabhujāntaraḥ || 68 ||
[Analyze grammar]

pañcāyudhollasadbāhucatuṣṭayamanoharaḥ |
sapadmena kareṇoccairvahannabhayamudrikāmra || 69 ||
[Analyze grammar]

gadāṃ cāpaṃ ca vāmena pāṇinā paribhūṣayan |
kaṭibandhe dharandivyaṃ naṃdakaṃ khaṅgamuttamam || 70 ||
[Analyze grammar]

pītāmbaralasannābhigahvarojvalavihvalaḥ |
kāmārāmīyakadalīkaḷīcororubhāsvaraḥ || 71 ||
[Analyze grammar]

mukurākārajānūtthalāvaṇyaprasarādbhutaḥ |
kaḷācikārucispardhijaṅghādvitayasundaraḥ || 72 ||
[Analyze grammar]

padmasaubhāgyasarvasvahāripādamanoharaḥ |
karuṇārasapūrṇābhyāmīkṣaṇābhyāṃ caturmukham || 73 ||
[Analyze grammar]

ādarādanugṛhṇānaḥ smitāñcadadharāntikaḥ |
evaṃ svayamudāttena rūpayauvanaśobhinā || 74 ||
[Analyze grammar]

vigraheṇoditaṃ devaṃ ramākāntaṃ jagatpatim |
āsevya sarve saṃhṛṣṭāḥ kṛtārthanayanodayāḥ || 75 ||
[Analyze grammar]

aho bhāgyamaho bhāgyamityuccairudaghoṣayan |
caturmukho'pi nayanairaṣṭābhirdevamacyutam || 76 ||
[Analyze grammar]

praṇatārtiharaṃ nāthaṃ varadaṃ samasevata |
saharṣasaṃbhramo nānāceṣṭāstāstāḥ svayaṃ caran || 77 ||
[Analyze grammar]

krameṇa śānatsaṃrabhbho devo nābhipracoditaḥ |
vatsa satyavrakṣetramāhātmyaṃ paśya padmaja || 78 ||
[Analyze grammar]

ekena hayamedhena sahasrasya phalaṃ tvayā |
kāṃkṣitaṃ tena cittasya śuddhistena ca cetasaḥ || 79 ||
[Analyze grammar]

sthairyaṃ tena ca niṣpattirdhyānasyetīpsitaṃ tvayā |
ante pratīkṣitaṃ yatte phalaṃ parvakramātkila || 80 ||
[Analyze grammar]

prathame parvaṇi prāptaṃ sukhenaiva prajāpate |
prasanno'smi tavānena hayamedhena suvrata || 81 ||
[Analyze grammar]

vapāraso'yaṃ madhuro mama hṛdyo mano'harat |
pāramaikāntisaurabhyasārāmṛtamanoharā || 82 ||
[Analyze grammar]

vapeyaṃ sarvabhakṣyebhyo mama prītikarī sadā |
varaṃ varaya tasmāttvaṃ yathā'bhimatamātmanaḥ || 83 ||
[Analyze grammar]

sarvaṃ saṃpatsyate puṃsāṃ mayi dṛṣṭipathaṃ gate |
iti devena saṃdiṣṭaḥ prahṛṣṭaḥ paramārthavit || 84 ||
[Analyze grammar]

brahmā praṇamya bahuśaḥ stutvā ca prārthayadvibhum |
vaikuṇṭhe tu yathā loke yathaiva kṣīrasāgare || 85 ||
[Analyze grammar]

tathā satyavratakṣetre nivāsaste bhavediha |
hastiśailasya śikhare sarvalokanamaskṛte || 86 ||
[Analyze grammar]

puṇyakoṭivimāne'smin paśyantu tvāṃ narāssadā |
iti saṃprārthito devo bhagavān bhaktavatsalaḥ || 87 ||
[Analyze grammar]

hitāya sarvalokānāṃ tathā'stvityanvamodata |
tasmin kṛtayuge brahmā devadevamadhokṣajam || 88 ||
[Analyze grammar]

svayaṃ tenaiva rūpeṇa samārādhayadacyutam |
mahāśāntagajendro'tha tretāyāṃ harimārcayate || 89 ||
[Analyze grammar]

svakarāgroddhṛtaiḥ padmairatha grāheṇa pīḍitaḥ |
śaraṇāgatimādhāya varadena vimocitaḥ || 90 ||
[Analyze grammar]

hariṇā dhāma ninye svaṃ vāhanena garutmatā |
atha dvāparasaṃjñe tu yuge devaguruḥ svayam || 91 ||
[Analyze grammar]

ārādhya varadaṃ devaṃ svābhīṣṭāṃ siddhimāpnuta |
tataḥ kaliyugasyādau brahmāṇaṃ varado'bravīt || 92 ||
[Analyze grammar]

parāmṛśan jagatsarvaṃ prahṛṣṭenāntarātmanā |
kālo'yaṃ kalirāyātaḥ sarve svārthaparā janāḥ || 93 ||
[Analyze grammar]

na ko'pi tattvato bhakto drakṣyate kālaviplavāt |
ayute vā parārdhe vā yadi ko'pi ca tādṛśaḥ || 94 ||
[Analyze grammar]

saṃbhāvyate guṇotkṛṣṭaṃ na taṃ loko'numaṃsyate |
doṣānāropayetkaścinmatsarāttasya mūrddhani || 95 ||
[Analyze grammar]

taṃ tathaiveti sarve'nve ghoṣayiṣyanti sarvaśaḥ |
ante tasyāpi nairāśyāccyutireva manogateḥ || 96 ||
[Analyze grammar]

bhaviṣyati tathā nāma kālo'yaṃ kalirūrjitaḥ |
ato na rocate vatsa hastiśailasya mūrdhani || 97 ||
[Analyze grammar]

divyenānena rūpeṇa vastuṃ kāle kalāviha |
pratijñātaṃ ca kalpāntamavasthānamihaiva me || 98 ||
[Analyze grammar]

ato'tra kriyatāmevamahaṃ tvāmanumānaye |
varado'haṃ vidhe bhaktajanānāṃ karuṇākaraḥ || 99 ||
[Analyze grammar]

ataḥ sthalamidaṃ puṇyaṃ tyāgamaṇṭapamucyatām |
yogamaṇṭapasaṃjñātu śrīraṅgasya mayā kṛtā || 100 ||
[Analyze grammar]

puṣpamaṇṭapamityākhyā veṅkaṭādrervirājatām |
anyadyadugiristhānaṃ vidyāmaṇṭapamucyatām || 101 ||
[Analyze grammar]

sarvottamamidaṃ puṇyaṃ kṣetraṃ sthānaṃ ca śobhanam |
mama prītikaraṃ divyaṃ muktikṣetreṣu cottamam || 102 ||
[Analyze grammar]

naitasya sadṛśaṃ kiñcit kṣetraṃ vā tīrthameva vā |
ato madājñayā brahman ālayo'tra vidhīyatām || 103 ||
[Analyze grammar]

sarvamantrasvarūpatvāt sarvebhyo'bhyadhiko bhuvi |
saṃsthānasyālayasyāsya svarūpaṃ paramārthataḥ || 104 ||
[Analyze grammar]

na vettuṃ prabhavedanyo madīkṣāvībhitānnarāt |
kalikālocitāṃ rītimāśritya manasā mayā || 105 ||
[Analyze grammar]

pāñcarātrāhvayaṃ tantraṃ yathāvadavatāritam |
taduktena prakāreṇa mūlakarmotsavāśrayāḥ || 106 ||
[Analyze grammar]

tisro mūrtīḥ pratiṣṭhāpya pūjanaṃ pratipādaya |
balyarcā ca vidhānena sādaraṃ parikalpyatām || 107 ||
[Analyze grammar]

ratneṣu triṣvapi śreṣṭhaṃ jayākhyaṃ tantramucyate |
taduktena vidhānena pratiṣṭhādi pravartyatām || 108 ||
[Analyze grammar]

kāṇvīṃ śākhāmadhīyānāvaupagāyanakauśikau |
prapattiśāstraniṣṇātau svaniṣṭhāniṣṭhitāvubhau || 109 ||
[Analyze grammar]

jayākhyatantramārgeṇa dīkṣayitvā'bjamaṇḍale |
ācāryake cābhiṣicya tābhyāṃ pūjāṃ prakalpaya || 110 ||
[Analyze grammar]

tadgotrasaṃbhavā eva kalpāntaṃ pūjayantu mām |
jayākhyenātha pādmena tantreṇa sahitena vai || 111 ||
[Analyze grammar]

mūlavyākhyānarūpābyāṃ samarcayatu māṃ sadā |
na tantrasaṅkaro doṣastantrayoranayoriha || 112 ||
[Analyze grammar]

ācāryake tathā'rtvijye pūjane vā mamābjaja |
tāvetau gotriṇau mukhyau mama prītikarau matau || 113 ||
[Analyze grammar]

paricaryāsu tattāsu yogyānnirṇīya cetasā |
dīkṣayitvā ca te tatra niyujyantāṃ yathāvidhi || 114 ||
[Analyze grammar]

atrādhikāra ubhayostayoreva kulīnayoḥ |
śāṇḍilyaśca bharadvājo munirmauñjāyanastathā || 115 ||
[Analyze grammar]

imau ca pañcagotrasthā mukhyāḥ kāṇvīmupāśritāḥ |
śrīprāñcarātratantrīye sarve'smin mama karmaṇi || 116 ||
[Analyze grammar]

iha tābhyāṃ ciraṃ vatsa toṣito'smi tapobalāt |
tayorayaṃ varaḥ prītyā prādāyi prārthito mayā || 117 ||
[Analyze grammar]

mantraiḥ kātīyasūtreṇa nirdiṣṭairvaidikaiḥ saha |
bhagavacchāstrasaṃsiddhairdivyairmantrairvimiśritaiḥ || 118 ||
[Analyze grammar]

garbhādhānādikāḥ sarve saṃskārā nityakarma ca |
naimittikaṃ ca śrāddhādi kartavyaṃ tairatandritaiḥ || 119 ||
[Analyze grammar]

ācāreṇaivāmunaivāhaṃ bhavāmi prītimānasaḥ |
śarkarāsahiteneva kṣīreṇa kamalāsana || 120 ||
[Analyze grammar]

pratyabdaṃ caitramāse tu svena rūpeṇa māṃ vibhum |
pūrṇimāyāmihāgatya tvaṃ māmārādhayānagha || 121 ||
[Analyze grammar]

pratyahaṃ rātrikāle tu śeṣaḥ phaṇabhṛtāṃ varaḥ |
aprākṛtena rūpeṇa māṃ samārādhayiṣyati || 122 ||
[Analyze grammar]

iti devena saṃdiṣṭaḥ paratantramanā vidhiḥ |
tathaiva tatsvayaṃ prītyā niravartayadādarāt || 123 ||
[Analyze grammar]

devāvatārasamaye vimānamatulaprabham |
sarvadevamayaṃ divyamagnimadhyāt samutthitam || 124 ||
[Analyze grammar]

tathaiva devadevasya varadasya nideśataḥ |
bhūtale vāstuvidhinā pratiṣṭhāmadhyagamyata || 125 ||
[Analyze grammar]

divyālayasya nirmāṇaprakāro viśvakarmaṇe |
devādeśādviriñcena sphuṭamevātyadiśyata || 126 ||
[Analyze grammar]

sa tasyājñāṃ vahanmūrdhnā tadādiṣṭena vartmanā |
ālayaṃ nirmame divyaṃ tenaiva pratyavekṣitaḥ || 127 ||
[Analyze grammar]

mūlamantratrayātmatvāddevadevasya sannidhau |
praṇavena samaṃ pūrvaṃ sopānatrayamāsa tat || 128 ||
[Analyze grammar]

ṣaḍakṣarasya mantrasya smāraṇāya ramāpateḥ |
ardhamaṇḍamabhāge ṣaṭ sopānāni cakāra saḥ || 129 ||
[Analyze grammar]

caturviśatitattvātmā caturviṃśatisaṃkhyakā |
gāyatrīsaṃmitā paścāt sopānāvalirābabhau || 130 ||
[Analyze grammar]

atha dvayākhyaṃ paramaṃ mantrarājamanusmaran |
sopānayordvayaṃ dīpraṃ nirmame nirmamāntaraḥ || 131 ||
[Analyze grammar]

praṇatārtihṛto mantre divye devasya toṣaṇe |
daśavarṇaā iti vyaktīkurvan daśa tatā'karot || 132 ||
[Analyze grammar]

bahunā'tra kimuktena devadevālayo mahān |
uktānāṃ bhagavacchāstre lakṣmaṇāṃ lakṣyatāṃ yayau || 133 ||
[Analyze grammar]

karīśaḥ kamalākāntaḥ kāle kamalasambhavam |
svacchandaḥ saṃdiśaṃstena svamālayamakārayat || 134 ||
[Analyze grammar]

atha devena nirdiṣṭe kāle kamalasaṃbhavaḥ |
jayākhyatantramārgeṇa pratiṣṭhāvidhimādiśat || 135 ||
[Analyze grammar]

dāruṇā mūlaberaṃ tu karmārcāṃ rajatena vai |
autsavaṃ caiva tāmreṇākārayadviśvakarmaṇā || 136 ||
[Analyze grammar]

tathaiva cātha balyarcāṃ vidhinā'kārayadvidhiḥ |
aupagāyanamācāryaṃ kauśikaṃ ca tapasvinam || 137 ||
[Analyze grammar]

tatputrāṃśca mahābhāgān dvau dvau devasutopamau |
dīkṣayitvā yathānyāyaṃ cakravārijamaṇḍale || 138 ||
[Analyze grammar]

taiḥ pratiṣṭhāntikaṃ sarvaṃ karṣaṇādyamakārayat |
vaiśākhe śravaṇarkṣe tu saṃkalpyāvabhṛthaṃ purā || 139 ||
[Analyze grammar]

navame'hni dhvajārohaṃ vidhinā'kārayadvidhiḥ |
prathame'hani deveśaṃ maṇḍapena vibhāsinā || 140 ||
[Analyze grammar]

vīthīḥ sañcārayāmāsa prātarbhaktānukampayā |
rātrau mṛgendravāhena devasyotsavamācarat || 141 ||
[Analyze grammar]

dvitīye divase prātarhaṃsavāhanamācarat |
rātrau mārtaṇḍabimbena mahotsavamakārayat || 142 ||
[Analyze grammar]

tṛtīye divase prātargaruḍotsavamācarat |
avatārātparaṃ devasyotsave prathame purā || 143 ||
[Analyze grammar]

ेvo ramāpatirdivyaṃ vainateyamadhiśritaḥ |
prathamaṃ darśayāmāsa nijamaprākṛtaṃ vapuḥ || 144 ||
[Analyze grammar]

madhye gopuramukhyasya tato garuḍavāhane |
gopurāgrimamadhye tu devasevā viśiṣyate || 145 ||
[Analyze grammar]

sarvapāpaharī puṇyā muktimārga udīritaḥ |
rātrau hanumatā caiva devadevamacārayat || 146 ||
[Analyze grammar]

caturthe divase prātaḥ śeṣāsanatale hariḥ |
paravyomnīva bhaktānāṃ svaṃ rupaṃ samadarśayat || 147 ||
[Analyze grammar]

rātrau candramasaṃ bimbamāsthitasyotsavoṃ'bhavat |
mohinīrūpamāsthāya prātarāndolikāṃ gataḥ || 148 ||
[Analyze grammar]

paṃcame'hani deveśo bhaktānsarvānanandayat |
rātrau tu yālavāhena devasyotsavamācarat || 149 ||
[Analyze grammar]

ṣaṣṭhe prātaḥ kalpatarau veṇugānotsavo'bhavat |
rātrau gajendramāsthāya divyaṃ rūpamadarśayat || 150 ||
[Analyze grammar]

saptame syandanaṃ divyamāsthāpyotsavamācarat |
aṣṭame tu jaladroṇīmavagāhya divā hariḥ || 151 ||
[Analyze grammar]

rātrau turaṅgamāsthāya sarvāllokānapāvayat |
navame śibikāyātrāmāracayya ramāpatiḥ || 152 ||
[Analyze grammar]

līlāṃ praṇayakopasya pradarśya kamalābhuvoḥ |
anantasarasīvarye'vabhṛthaṃ mahamāsthitaḥ || 153 ||
[Analyze grammar]

rātrau tu puṇyakoṭhyākhye vimāne niṣṭhitaḥ prabhuḥ |
sarvaṃ puraṃ paribhramya sarvāṃllokānapāvayat || 154 ||
[Analyze grammar]

daśame'hani madyāhne puṣpayāgamaho'bhavat |
rātrau mahāvimānena purayātrā prakalpitā || 155 ||
[Analyze grammar]

sarvāvaraṇaniṣkrāmātparaṃ vihagarāḍdhvajam |
avaropayya vidhivatpūjako bahumānitaḥ || 156 ||
[Analyze grammar]

evaṃ saṃrambhayogena mahotsavamakārayat |
prativatsaramevaivaṃ mahotsavavidhiḥ kṛtaḥ || 157 ||
[Analyze grammar]

pakṣamāsāyanābdādyā utsavāścābhavankramāt |
maharṣī dīkṣitau tau dvāvaupagāyanakauśikau || 158 ||
[Analyze grammar]

paryāyeṇaiva deveśamānarcyaturihādarāt |
tadetanmahitaṃ dhāma hastiśailaprathāṃ gatam || 159 ||
[Analyze grammar]

praṇatārtiharo devo varado yatra pūjyate |
pūjakāstasya tadvasyā mahātmāno guṇojjvalāḥ || 160 ||
[Analyze grammar]

pāñcarātrikamukhyebhyaḥ sarvebhyo'pyadhikā bhuvi |
evametatsamākhyātaṃ hastiśailasya vaibhavam || 161 ||
[Analyze grammar]

devasya tantrasārasya pūjakasya tu saṃgrahāt |
yathā vai nāradamuneḥ mukhātpūrvaṃ śrutaṃ mayā || 162 ||
[Analyze grammar]

tathaiva sarvamākhyātaṃ prasaṅgātprītipūrvakam |
atha prakṛtamevādya tantramāraṃbhyate mayā || 163 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Jayakhya-samhita Chapter 1

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: