Jayakhya-samhita [sanskrit]

41,582 words | ISBN-13: 9788179070383

The Sanskrit text of the Jayakhya-samhita: considered one of three most ancient of Vaishnava Agamas, belonging to the Pancaratra tradition. Important opics of the Jayakhya-samhita include Philosophy, Cosmology, Emancipation of sous (Jiva) and Tantric practices Alternative titles: Jayākhyasaṃhitā (जयाख्यसंहिता), Jayākhya-saṃhitā (जयाख्य-संहिता), Jayakhyasamhita.

Chapter 1

oṃ |
śrīpāñcarātre jayākhyāsaṃhitā |
śāstrārambhaprayojanaṃ nāma prathamaḥ paṭalaḥ |
namaḥ sakalakalyāṇadāyine cakrapāṇaye |
viṣayārṇavamagnānāṃ samuddharaṇehatave || 1 ||
[Analyze grammar]

sadyastaraṇa. A |
śāstrāvataraṇam |
susiddhapūjite sthāne devabrahmarṣisevite |
tapasvijanasaṅkīrṇe puṇyakṛdbhirniṣevite || 2 ||
[Analyze grammar]

susiddhe. A |
tīrthottame prabhāse vai yatra sannihitaḥ sadā |
viśvātmā bhagavān viṣṇurlokānugrahakṛtprabhuḥ || 3 ||
[Analyze grammar]

prabhāse ca. A |
tatra śuśrūṣaṇaparaḥ pitrādigurusantateḥ |
nityamevāpavargārthī virāgī vītamatsaraḥ || 4 ||
[Analyze grammar]

saṃvartakaḥ kāntinidhirdṛṣṭvā magnaṃ svakaṃ vapuḥ |
prāñjaliḥ praṇato bhūtvā aurvaṃ pitaramabravīt || 5 ||
[Analyze grammar]

saṃvartaka |
saṃsārārṇavamagnasya mamopāyo hi kathyatām |
yaṃ jñātvā na punarjanma syānmamānyasya kasyacit || 6 ||
[Analyze grammar]

yo'bhi. A |
aurva |
purā kṛtayuge vatsa matpūrvaiḥ saṃyamasthitaiḥ |
vedavedāṅgapārajñai ṛṣibhiśca tapodhanaiḥ || 7 ||
[Analyze grammar]

kenāpi cātmabhāvena etadālocitaṃ tu vai |
bahūnyabdasahasrāṇi tapastaptvā sudāruṇam || 8 ||
[Analyze grammar]

santoṣaniyamāḍhyaṃ ca vratacaryāsamanvitam |
niḥśreyasālābhānmaharṣīṇāṃ nirvedaḥ |
kālena tapaso'nte vai vayaṃ saddharmamāsthitāḥ |
siddhigocaramaprāptāḥ procchvasantaḥ punaḥ punaḥ || 9 ||
[Analyze grammar]

tu A |
proṃcchvasānāḥ S |
na vidmaḥ kiṃ bhaviṣyāmo hyadyāpi gahane bhave |
na sthitiḥ śāsvatī svasthe na ca bandhaparikṣayaḥ || 10 ||
[Analyze grammar]

na caiveha sthirā bhogāḥ kiṃ kuryāmo'tra vaiśase |
ityevaṃ gahane prāpte tapasaścānavasthiteḥ || 11 ||
[Analyze grammar]

vedhase S |
saṃprāptāḥ sma tato mohaṃ tadā vāṇī mahatya bhūt |
bhagavaddharmajijñāsairdhyānāsaktaiḥ pracoditā || 12 ||
[Analyze grammar]

paratattvajñānasya niḥśreyasahetutvam |
na yajñavedādhigamairnaca dānaistu kevalaiḥ |
kriyābhirna tvanekābhirvrataiścāndrāyaṇādikaiḥ || 13 ||
[Analyze grammar]

svarge vai na bhavet sthairyaṃ bandhamokṣaśca vai kutaḥ |
ajñāte paratattve tu śāśvate cākṣaye'cyute || 14 ||
[Analyze grammar]

vā C L |
vyāpake tu jagannāthe nityatṛpte nirañjane |
icchārūpadhare nitye śuddhe buddhe sunirmale || 15 ||
[Analyze grammar]

evamādyaḥ paro devo jñāto yāvanna vai dvijāḥ |
tāvadevāpavargastu durlabho yugakoṭibhiḥ || 16 ||
[Analyze grammar]

tasmādyatadhvaṃ yenāśu hṛdāvāso jagadguruḥ |
kevalaṃ citsvarūpaśca guṇaguṇyaśca nirguṇaḥ || 17 ||
[Analyze grammar]

tprabhuḥ CL |
guhya. CL |
prasādameti vai kṣipramanāthānāmasaṃśayaḥ |
abhūtapūrvaṃ śrutvaivaṃ sthitāste hṛṣṭamānasāḥ || 18 ||
[Analyze grammar]

tasminneva kṣaṇe puṇye śrutamātreṇa putraka |
kimetatkena kathitaṃ kiṃ tadbrahma hyanāmakam || 19 ||
[Analyze grammar]

jñāsyāmastatkathaṃ samyagevamūcuḥ parasparam |
saṃśaye'bhiniviṣṭāstu dīrghakālaṃ yadā tadā || 20 ||
[Analyze grammar]

punarevotthitā vāṇī gaganādamṛtopamā |
paratattvavivecanam |
yattadakṣaramakṣobhyaṃ paraṃ brahma sanātanam || 21 ||
[Analyze grammar]

parā gatiryā sarveṣāmacyutaṃ vitta taddvijāḥ |
munayo brahmaniṣṇātā yamāśritya bhavodadhim || 22 ||
[Analyze grammar]

taranti puṇḍarīkākṣo devo nārāyaṇsatu saḥ |
śaṅkhacakradharaṃ viṣṇumānandasyandanirbharam || 23 ||
[Analyze grammar]

kākṣa. A |
ye saṃśrayanti taṃ bhaktyā sūkṣmamadhyātmacintakāḥ |
te yānti vai padaṃ viṣṇorjarāmaraṇavarjitāḥ || 24 ||
[Analyze grammar]

ityuktvā ca tato bhūyaḥ sā vāgastamitā yadā |
tadā vayaṃ hṛṣṭatuṣṭāḥ prāyaśo vigatajvarāḥ || 25 ||
[Analyze grammar]

tathā S |
śrīvatsāṅkavapurdevastrātā śāsti jagatrraye |
cetaso'vasthitiṃ kṛtvā ṛṣibhiśca tapodhanaiḥ || 26 ||
[Analyze grammar]

cāsmin A |
cintitaṃ ca tadā bhūyo jñāsyāmastaṃ kathaṃ vibhum |
paratattvādhigamopāyajijñāsayā śāṇḍilyaṃ pratyabhigamanam |
ko vettā devadevasya trailokye'smin yathārthataḥ || 27 ||
[Analyze grammar]

tathā A |
yathāsthitim A |
prasannaḥ kasya bhagavān paramātmā'pyadhokṣajaḥ |
prabhāvāttapasaḥ sarvaṃ cintitaṃ manasā tadā || 28 ||
[Analyze grammar]

yathāvadviditaṃ paścātsarveṣāṃ bhāvitātmanām |
kṛtakṛtyo jagatyasmin śāṇḍilyaḥ śrūyate bhuvi || 29 ||
[Analyze grammar]

te caivaṃ svāśramātsarve phalapuṣpakarodyatāḥ |
prayātāḥ sa muniryatra kṛtakṛtyo'vatiṣṭhate || 30 ||
[Analyze grammar]

sukhāsīno dvijaiḥ sārdhaṃ yogaiśvaryasamanvitaḥ |
tapasā tejasā yuktaḥ parvate gandhamādane || 31 ||
[Analyze grammar]

nānāścaryasamāyukte nānāpuṣpopaśobhite |
phaladrumasamākīrṇe nānādhātuvicitrite || 32 ||
[Analyze grammar]

siddhairadhyāsite ramye devajuṣṭe manorame |
tapaśśīlaissudāntaiśca yogavrataparāyaṇaiḥ || 33 ||
[Analyze grammar]

sacchiṣyairjñānasaṃpūrṇairvṛtaścandra iva grahaiḥ |
dṛṣṭvā jñānakriyāḍhyo'sāvṛṣibhiḥ prāñjalisthitaiḥ || 34 ||
[Analyze grammar]

sa cābhivāditassarvaiḥ kramāttena ca te tathā |
pūjitāḥ phalamūlādyairambunā kusumaissaha || 35 ||
[Analyze grammar]

nivṛtte'bhyāgate dharme sotsukairbhagavānmuniḥ |
pṛṣṭastapodhanaissarvaiḥ śāṇḍilyassurapūjitaḥ || 36 ||
[Analyze grammar]

bhagavattattvatadārādhanaprakārapraśnaḥ |
bhagavanśrotumicchāmo viṣṇoradbhutakarmaṇaḥ |
upāsālakṣaṇaṃ karma kathayasva prasādataḥ || 37 ||
[Analyze grammar]

śrutamatyudbhutaṃ yasmādasmābhirgaganāntarāt |
ajñāte bhagavattatve durlabhā paramā gatiḥ || 38 ||
[Analyze grammar]

tathā'nārādhite caiva sātvikena tu karmaṇā |
santāraṇārthamasmākamanyeṣāṃ bhavināṃ tathā || 39 ||
[Analyze grammar]

bhāvināṃ A |
yathārthaṃ bhagavaddharma vaktumarhasi sarvathā |
asya śāstrasya pravṛttikramaḥ |
śāṇḍiṃlya |
śruṇudhvaṃ saṃyatāssarve viṣṇoradbhutatejasaḥ || 40 ||
[Analyze grammar]

sārabhūtamidaṃ śāstraṃ jñānopaniṣadaṃ mahat |
rahasyamaprakāśyaṃ ca brahmagarbhaṃ ca śāsvatam || 41 ||
[Analyze grammar]

anugrahārthaṃ ca purā kathitaṃ nāradasya tat |
tathācātirahasyatvālloke'sminna prakāśitam || 42 ||
[Analyze grammar]

na cāpi coditaṃ caiva kenaciddharmagauravāt |
tathoktasya dinasyānte antardhānagataṃ tu tam || 43 ||
[Analyze grammar]

bhūyaścaivāvatīrṇena viṣṇunā prabha vaṣṇunā |
munervai svāṃśabhūtasya yaduktaṃ punareva hi || 44 ||
[Analyze grammar]

badaryāśramasaṃsthena prabhunā lokakāriṇā |
dharmamārgāvatārārthaṃ vratenānena sattamāḥ || 45 ||
[Analyze grammar]

susthena A |
siddhānāṃ śṛṇvatāṃ caiva tathā gaganacāriṇām |
devānāṃ ca ṛṣīṇāṃ ca narādīnāṃ tathaiva ca || 46 ||
[Analyze grammar]

mṛkaṇḍutārkṣyapūrvāṇāmādityānāṃ mahātmanām |
kinnarāṇāṃ ca daityānāṃ vasūnāṃ bhāvitātmanām || 47 ||
[Analyze grammar]

sāṅkhyānāṃ yogasiddhānāṃ jñānavijñānavedinām |
gurornāradādadhigatasyāsya śāstrasya munīn prati yathādhigatamupadeśapratijñā |
tacchṛṇudhvaṃ muniśreṣṭhāḥ dharmaṃ saṃsāratārakam || 48 ||
[Analyze grammar]

yādṛkprāptaṃ mayā pūrvaṃ parituṣṭācca nāradāt |
sarvajñānakriyāyuktaṃ sarvasiddhiprasādhanam || 49 ||
[Analyze grammar]

saṃkṣiptaṃ ca mahārthaṃ yattathā samyagvivekadam |
jñātvaivaṃ sārabhūtaṃ ca adhītaṃ hi purā mayā || 50 ||
[Analyze grammar]

yasmādvai dharmakāmārthamokṣāṇāmāśusiddhikṛt |
adhītya ca śrutaṃ paścāt jñānānāṃ jñānamuttamam || 51 ||
[Analyze grammar]

yatprasādāttu vai bhūyo bhave'sminna bhavāmyaham |
tadyuṣmabhyaṃ pravakṣyāmi āmnāyena yathāsthitam || 52 ||
[Analyze grammar]

śraddhābhaktipūrvakamupasannasyaiva śāstrasyāsyopadeśe pātratā |
rahitaṃ saṃśayaissarvairguruśiṣyakrameṇa tu |
parijñātaṃ krameṇaiva yasmācchāstraṃ phalapradam || 53 ||
[Analyze grammar]

tasmānnayaṃ dvijāḥ pūrvamāśrayadhvaṃ prayatnataḥ |
bhaktiśraddhāsametaṃ tu astitve nāpyalaṅkṛtam || 54 ||
[Analyze grammar]

sarvasvamapi yo dadyāt bhaktiśraddhāvivarjitaḥ |
nayācāravinirmukto mānī sāstrārthadūṣakaḥ || 55 ||
[Analyze grammar]

rādi A |
na tasya śāstraṃ vaktavyaṃ brūte vā yassa yātyadhaḥ |
samācāreṇa yo brūyācchṛṇuyādyaśca tāvubhau || 56 ||
[Analyze grammar]

dvā'pi A |
gacchetāṃ tu jagadyoneḥ padaṃ ghoraviparyayāt |
gurormahimānuvarṇanagarbhaṃ gurau bhakteḥ śreyaḥsādhanatvavarṇanam |
śāstrāyattā yataḥ sarve bhogamokṣādayo dvijāḥ || 57 ||
[Analyze grammar]

ghore A |
vaiṣṇavaṃ jñānavaktāraṃ yo vidyādviṣṇuvadgurum |
pūjayedvāṅbhanaḥkāyaissa śāstrajñassa vaiṣṇavaḥ || 58 ||
[Analyze grammar]

vaiṣṇavajñāna A |
ślokapādasya vaktā'pi yataḥ pūjyassadaiva hi |
kiṃ punarbhagavadviṣṇossvarūpaṃ vivṛṇoti yaḥ || 59 ||
[Analyze grammar]

śāstrasya caiva vaktā'pi tadbhāvagatamānasaḥ |
vibhoḥ śāstrasya ca gurostritayasyāsya pūjanāt || 60 ||
[Analyze grammar]

phalaṃ bhavatyanūnaṃ vai iha loke paratra ca |
nārāyaṇaḥ paraṃ brahma tajjñānenābhigamyate || 61 ||
[Analyze grammar]

jñānasya sādhanaṃ śāstraṃ tacchāstraṃ guruvaktragam |
brahmaprāptirato hetorgurvadhīnā sadaiva hi || 62 ||
[Analyze grammar]

ītunā'nena vai viprā gururgurutamaḥsmṛtaḥ |
yasmāddevo jagannāthaḥ kṛtvā martyamayīṃ tanum || 63 ||
[Analyze grammar]

magnānuddharate lokān kāruṇyācchāstrapāṇinā |
tasmādbhaktirgurau kāryā saṃsārabhayabhīruṇā || 64 ||
[Analyze grammar]

śāstrāñjanena yo'jñānatimiṃraṃ vinipātayet |
śāstraṃ pāpaharaṃ puṇyaṃ pavitraṃ bhogamokṣadam || 65 ||
[Analyze grammar]

śāstrajñānena. A |
śāntidaṃ ca mahārthaṃ ca vakti yassa jagadguruḥ |
atha tattvaśuśrūṣayā munibhiḥ svīkṛtaḥ śiṣyabhāvaḥ |
ityuktāstena munayo muninā brahmavedinā || 66 ||
[Analyze grammar]

tyaktāsanāstatassarve babhūvuśśāntamānasāḥ |
tatpādamūle patitāstaccittāstatparāyaṇāḥ || 67 ||
[Analyze grammar]

atopadeśārambhaḥ |
datto mūrdhni tatasteṣāṃ munīnāṃ bhāvitātmanām |
viṣṇuhastaśca tuṣṭena muninā brahmavedinā || 68 ||
[Analyze grammar]

ṛṣīṇāṃ. A |
athovāca sa viprendraḥ praṇipatyācyutaṃ harim |
kramāgataṃ mahacchāstraṃ jñānāmṛtaṃphalapradam || 69 ||
[Analyze grammar]

asya śāstrasyārambhakālapravartakapuruṣaviśeṣaākhyāviśeṣāṇāṃ nirūpaṇam |
kṛte yuge pravṛtte tu kasmiṃścinmunisattamāḥ |
pauṣkare brahmakalpe tu pratyakṣasthe'pyadhokṣaje || 70 ||
[Analyze grammar]

puṣkare. S |
kāmakrodhavinirmukte pravṛddhe tu pitāmahe |
sthite niṣkaṇṭake samyaktrailokye sacarācare || 71 ||
[Analyze grammar]

saṃpravṛddhe tathā dharme adharme nāśamāgate |
nāradena yathā pṛṣṭo devaḥ kamalalocanaḥ || 72 ||
[Analyze grammar]

jayārthamapi bhaktānāṃ hitārthamapi cātmanaḥ |
anuṣṭupchandobaddhena sārātsāratarā śubhā || 73 ||
[Analyze grammar]

yaṃ. A |
proktā trailokyaguruṇā pṛcchate nāradāya tu |
sārabhūtaṃ samuddhṛtya saṃhitā'mṛtagarbhiṇī || 74 ||
[Analyze grammar]

sarvajñatvaguṇenaiva kṛtsnaṃ jñātvā ca tattvataḥ |
sārdhakoṭipramāṇaṃ tu jñātṛjñānopabṛṃhitam || 75 ||
[Analyze grammar]

jayāvyaṃ niṣadaṃ tantraṃ brahmamūlādvinissṛtam |
amūrttādgaganādyadvat nirghāto jāyate svayam || 76 ||
[Analyze grammar]

nai. A |
śāntātsaṃvinmayāttadvacchāstraṃ śabdātma cotthitam |
avikāramasaṅkalpaṃ yadrūpaṃ tatparaṃ vibhoḥ || 77 ||
[Analyze grammar]

tmano. A |
yadvikāraṃ jagaddhātuśśabdabrahmeti tatsmṛtam |
tataḥprabhṛti kālācca loke'sminmunisattamāḥ || 78 ||
[Analyze grammar]

jayeti vimalaṃ nāma praṇītaṃ viśvakarmaṇā ||
adhikaḥ pāṭhaḥ |
pañcarātrasya kṛtsnasya vaktā nārāyaṇaḥ svayam |
iti sarvatra vikhyātaṃ bhagavacchāstragauravam || 1 ||
[Analyze grammar]

. ayaṃ tu kuṇḍalitaḥ pāṭhaḥ prācīneṣu bahuṣu kośeṣu nopalabhyate paṭalasyāsyānte kaiścitprakṣiptaḥ syāt athā'pi yathopalambhaṃ prākaṭhyaṃ nītaḥ |
sāttvataṃ pauṣkaraṃ caiva jayākhyaṃ tantramuttamam |
ratnatrayamiti khyātaṃ tadviśeṣa ihocyate || 2 ||
[Analyze grammar]

sāraṃ sāttvataśāstrasya rahasyaṃ prājñasaṃmatam |
ratnatrayamidaṃ sākṣādbhagavadvaktraniḥsṛtam || 3 ||
[Analyze grammar]

pravartitaṃ tathaivedamanyūnānadhikatvataḥ |
anyānyāni tu tantrāṇi bhagavanmukhanirgatam || 4 ||
[Analyze grammar]

sāraṃ samupajīvyaiva samāsavyāsadhāraṇaiḥ |
vyākhyopabṛṃhaṇanyāyādvyāpitāni tathā tathā || 5 ||
[Analyze grammar]

vyākhyāmūlanayenaiṣāṃ gauravaṃ sampratiṣṭhitam |
tantre'pyaṣṭottaraśate pārameśvarasaṃhitā || 6 ||
[Analyze grammar]

pauṣkarārthavivṛtyarthā vyākhyārūpā'vatāritā |
sāttvatasya vivṛtyarthamīśvaraṃ tantramuttamam || 7 ||
[Analyze grammar]

jayākhyāsyāsya tantrasya vyākhyānaṃ pādmamucyate |
bhagavadvyaktideśeṣu svayaṃvyakteṣu bhūtale || 8 ||
[Analyze grammar]

aṣṭottaraśate mukhyaṃ ratnabhūtaṃ catuṣṭayam |
śrīraṅgaṃ veṃkaṭādriśca hastiśailastataḥ param || 9 ||
[Analyze grammar]

tato nārāyaṇādriśca divyasthānacatuṣṭayam |
veṃkaṭādriṃ vinā'nyeṣu devadevasya dhāmasu || 10 ||
[Analyze grammar]

ratneṣu triṣu ratnāni trīṇi tantrāṇyupāsate |
mūlavyākhyānarūpatvādupajīvyaṃ parasparam || 11 ||
[Analyze grammar]

tantratrayamidaṃ vidyādekaśāstraṃ tathā budhaḥ |
sāttvataṃ yaduśailendre śrīraṅge pauṣkaraṃ tathā || 12 ||
[Analyze grammar]

hastiśaile jayākhyaṃ ca sāmrājyamadhitiṣṭhati |
pādmatantraṃ hastiśaile śrīraṅge pārameśvaram || 13 ||
[Analyze grammar]

īśvaraṃ yādavādrau ca kāryakāri pracāryate |
śrīraṅgādyādavādreśca hastiśailo viśiṣyate || 14 ||
[Analyze grammar]

padmarāgācca vaiḍūryādyathā vajraṃ mahāguṇam |
purā kṛtayuge brahmā sākṣātkṛtya ramāpatim || 15 ||
[Analyze grammar]

svayaṃ samarcayitvā'tha tadarcākramamuttamam |
śiṣyebhyo mahanīyebhya upadiśya kṛpāvaśāt || 16 ||
[Analyze grammar]

tairevārādhanaṃ kāle kārayatyabjasaṃbhavaḥ |
ityevaṃ nāradācchrutvā punarevāhamabruvam || 17 ||
[Analyze grammar]

bhagavan kamalākāntaḥ kathaṃ sākṣātkṛtaḥ kadā |
tadetadbrūhi me svāmin hastyadreścāpi vaibhavam || 18 ||
[Analyze grammar]

iti pṛṣṭo mayā prāha nārado bhagavān ṛṣiḥ |
sādhu pṛṣṭo'smyahaṃ vatsa ślāghanīyo'si me mataḥ || 19 ||
[Analyze grammar]

yadadya kariśailasya vakṣyāmi tava vaibhavam |
purā mayopasannena bhagavān bhūtabhāvanaḥ || 20 ||
[Analyze grammar]

jagatsraṣṭā srurādhīśo'nuyuktaścaturānanaḥ |
hastiśailasya māhātmyaṃ varadasya kṛpārasam || 21 ||
[Analyze grammar]

satyavratasya kṣetrasya vaibhavaṃ cānvavarṇayat |
tatte'haṃ saṃpravakṣyāmi saṃgraheṇaiva sāravat || 22 ||
[Analyze grammar]

sāvadhānaḥ śṛṇu prītyā guhyaṃ sāramidaṃ yataḥ |
bhagavannābhipāthojājjāto dhātā'bjasaṃbhavaḥ || 23 ||
[Analyze grammar]

sṛṣṭvā carācaraṃ viśvaṃ garvaṃ paramupāyayau |
ābhijātyaṃ sadācāro vidyā ceti madatrayam || 24 ||
[Analyze grammar]

sarvānevābhibhavati kimu sarvādhike pade |
tato'sau mattacittaḥ san devadevaṃ ramāpatim || 25 ||
[Analyze grammar]

sākṣāccikīrṣuryogena paraṃ yatnamupāgamat |
devadevasvarūpādisākṣātkāravirodhinā || 26 ||
[Analyze grammar]

aprameyena mahatā duṣkṛtenaiṣa vāritaḥ |
punaḥ punaḥ prayatne'pi sumahatyapyanuṣṭhite || 27 ||
[Analyze grammar]

na sa siddhimanuprāpat samādhepratyahanyata |
atha cintāparo dīnaścintayitvā muhurmuhuḥ || 28 ||
[Analyze grammar]

vṛthaivācaritaṃ kaṣṭamiyatā mandabuddhinā |
devāvāsasamārohāvarohābhikhyakelitaḥ || 29 ||
[Analyze grammar]

nirmocanārthameko'pi kṣaṇo hanta na yāpitaḥ |
athālambya dhṛtiṃ dhīmān bhūlokaṃ pratyapadyata || 30 ||
[Analyze grammar]

gaṅgāmadhye mahadghoraṃ tapastaptumupākramat |
aṅguṣṭāgrapadāttiṣṭanniruddhasvāsaceṣṭitaḥ || 31 ||
[Analyze grammar]

ūrddhabāhurnirāhārastapastepe sudāruṇam |
kāpeyacapalaṃ cittaṃ na svāsthyaṃ prāpa tasya yat || 32 ||
[Analyze grammar]

kṣaṇamātramapi śrīśaṃ na dyātuṃ prābhavattataḥ |
atha dīne kṛśe dhātaryākāśādaśarīriṇī || 33 ||
[Analyze grammar]

vāṇī prādurabhūtpuṇyā bodhayāmāsa padmajam |
adhikāramahānandarasamagnasya te manaḥ || 34 ||
[Analyze grammar]

sahasreṇāśvamedhānāṃ vinā śuddhiṃ na gacchati |
aśuddhasyeha manasaḥ svāsthyaṃ saṃpādyatāṃ katham || 35 ||
[Analyze grammar]

asvasthe manasi dhyānaṃ sādhu niṣpadyatāṃ katham |
kartavyagauravātkālavilambācca bibheṣi cet || 36 ||
[Analyze grammar]

upāyaṃ sukaraṃ vakṣye yathāvadavadhāraya |
gaṅgāyā dakṣiṇe bhāge yojanānāṃ śatadvaye || 37 ||
[Analyze grammar]

pañcayojanavistāraṃ pañcayojanamāyatam |
tīrāntaṃ pūrvavārāśeḥ sarvaiḥ sumahitaṃ guṇaiḥ || 38 ||
[Analyze grammar]

siddhikṣetraṃ mahāpuṇyaṃ śrīśasyābhimataṃ param |
satyavratamiti khyātaṃ yathārthākhyāvabhāsakam || 39 ||
[Analyze grammar]

ekastatra kṛto dharmo vardhate hi sahasradhā |
tatra tvamaśvamedhena yajerekena ceddharim || 40 ||
[Analyze grammar]

sahasrasyāśvamedhānāṃ phalaṃ prāpsyasi niścitam |
tatra śarvatare kalpe diggajā viṣṇumavyayam || 41 ||
[Analyze grammar]

kasyacidgirivaryasya śikhare paryapūjayan |
teṣāmāvirabhūddeva karuṇāvaruṇālayaḥ || 42 ||
[Analyze grammar]

kamalākāmukaḥ kāntavigrahaḥ kañjalocanaḥ |
tataḥ prabhṛti śailendro yayau karigiriprathām || 43 ||
[Analyze grammar]

tameva vedikāṃ kṛtvā vājimedhena taṃ yaja |
lakṣmīvallabhakāruṇyavīkṣāvaibhavato mahān || 44 ||
[Analyze grammar]

dhanyaḥ kṛtārtho vimalo bhaviṣyasi na saṃśayaḥ |
iti vāṇīṃ samākarṇya viriñco hṛṣṭamānasaḥ || 45 ||
[Analyze grammar]

kṣetraṃ satyavrataṃ puṇyaṃ tvaritaṃ samupāgamat |
tvaṣṭrā hastigireḥ śṛṅgaṃ ṭaṅkaiḥ santakṣya śobhanām || 46 ||
[Analyze grammar]

yāgārhāṃ yajamāno'yaṃ yāgavedīmakalpayat |
yathāśāstraṃ ca lakṣmīśaṃ sarvakāraṇakāraṇam || 47 ||
[Analyze grammar]

īje'jo vājimedhena yāgānāmuttamena saḥ |
tatra sarveṣu mantreṣu tattaddaivatanāmabhiḥ || 48 ||
[Analyze grammar]

paṭhyamāneṣu dhātā'yaṃ devadevaṃ ramāpatim |
hṛdaye samanudhyāyaṃstasmai sarvaṃ havirhutam || 49 ||
[Analyze grammar]

bhaktyā samarpayannetadalameko'pi veditum |
sarvameva havirdevaḥ puṇḍarīkekṣaṇo hariḥ || 50 ||
[Analyze grammar]

svayameva samādāya samāsvādayadādarāt |
svān svān bhāgānparīklṛptānkāleṣvanadhigacchatām || 51 ||
[Analyze grammar]

unmukhānāṃ vañcitānāṃ devānāṃ kṣubhitaṃ manaḥ |
brahmāṇamatha te sarve samāgatyānvayuñjata || 52 ||
[Analyze grammar]

kimidaṃ vartate mohaḥ kṣobhitā vañvitā vayam |
brahmā tu smayamānastān sāṃtvapūrvamabodhayat || 53 ||
[Analyze grammar]

devā mayā purā sṛṣṭāḥ sraṣṭā'haṃ bhavatāṃ pitā |
kimetadyatpitā putrānupāstāṃ vinayāditi || 54 ||
[Analyze grammar]

saṃsāramārganiṣṇātaistattatphalamabhīpsubhiḥ |
yūyamārādhanīyā hi tadarthamadhikāritāḥ || 55 ||
[Analyze grammar]

sarvāntarātmā sarveśo mama cāpi pitā hariḥ |
kamalāvallabho devastamevoddiśya hūyate || 56 ||
[Analyze grammar]

iha sarvaṃ haviryajñe nāmamātraṃ tu mantragam |
bhavatāṃ tattadarthastu bhagavān kamalāpatiḥ || 57 ||
[Analyze grammar]

iyaṃ madyajñasārasya dhoraṇī sāramādhurī |
paramaikāntināṃ nṝṇāmapyeṣaiva nibodhata || 58 ||
[Analyze grammar]

iti saṃbodhitā devā gatakṣobhāḥ prajāpatim |
sārārthāvagamāttuṣṭāḥ sādhu sādhvityapūjayan || 59 ||
[Analyze grammar]

śreyasāṃ kila kāryāṇāṃ pratyūhānāṃ śataṃ śatam |
tathā tatra mahāyajñe vighrānāṃ śatamutthitam || 60 ||
[Analyze grammar]

devadevo ramānāthaḥ kṛpayā parayā mudā |
sarvānpraśamayāmāsa pratyūhān samupasthitān || 61 ||
[Analyze grammar]

atha kāle bahuguṇe vapāhomocite tadā |
āvirāsannimittāni manohārīṇi sarvasaḥ || 62 ||
[Analyze grammar]

meṣamāse site pakṣe caturdaśatame tithau |
śobhane hastanakṣatre ravivāreṇa saṃyute || 63 ||
[Analyze grammar]

prātaḥ savanakālīne vapāhome samāpite |
tāṃ vapāmadhare gṛhṇannagnerāvirabhūddhariḥ || 64 ||
[Analyze grammar]

sūryakoṭipratīkāśe taptakārttasvarojvale |
vimāne puṇyakoṭhyākhye śrībhūmisahitaḥ prabhuḥ || 65 ||
[Analyze grammar]

paścimābhimukho dīptakirīṭamakuṭojjvalaḥ |
ūrdhvapuṇḍrollasatphālapaṭṭo rājīvalocanaḥ || 66 ||
[Analyze grammar]

tilaprasūnasaubhāgyanāsākalpalatānvitaḥ |
pravālakhaṇḍasuṣamāmoṣadakṣādharoṣṭhavān || 67 ||
[Analyze grammar]

kambugambhīrakaṇṭhāntarlambikaustubhavibhramaḥ |
śrīvatsavakṣā hāraśrīśobhamānabhujāntaraḥ || 68 ||
[Analyze grammar]

pañcāyudhollasadbāhucatuṣṭayamanoharaḥ |
sapadmena kareṇoccairvahannabhayamudrikāmra || 69 ||
[Analyze grammar]

gadāṃ cāpaṃ ca vāmena pāṇinā paribhūṣayan |
kaṭibandhe dharandivyaṃ naṃdakaṃ khaṅgamuttamam || 70 ||
[Analyze grammar]

pītāmbaralasannābhigahvarojvalavihvalaḥ |
kāmārāmīyakadalīkaḷīcororubhāsvaraḥ || 71 ||
[Analyze grammar]

mukurākārajānūtthalāvaṇyaprasarādbhutaḥ |
kaḷācikārucispardhijaṅghādvitayasundaraḥ || 72 ||
[Analyze grammar]

padmasaubhāgyasarvasvahāripādamanoharaḥ |
karuṇārasapūrṇābhyāmīkṣaṇābhyāṃ caturmukham || 73 ||
[Analyze grammar]

ādarādanugṛhṇānaḥ smitāñcadadharāntikaḥ |
evaṃ svayamudāttena rūpayauvanaśobhinā || 74 ||
[Analyze grammar]

vigraheṇoditaṃ devaṃ ramākāntaṃ jagatpatim |
āsevya sarve saṃhṛṣṭāḥ kṛtārthanayanodayāḥ || 75 ||
[Analyze grammar]

aho bhāgyamaho bhāgyamityuccairudaghoṣayan |
caturmukho'pi nayanairaṣṭābhirdevamacyutam || 76 ||
[Analyze grammar]

praṇatārtiharaṃ nāthaṃ varadaṃ samasevata |
saharṣasaṃbhramo nānāceṣṭāstāstāḥ svayaṃ caran || 77 ||
[Analyze grammar]

krameṇa śānatsaṃrabhbho devo nābhipracoditaḥ |
vatsa satyavrakṣetramāhātmyaṃ paśya padmaja || 78 ||
[Analyze grammar]

ekena hayamedhena sahasrasya phalaṃ tvayā |
kāṃkṣitaṃ tena cittasya śuddhistena ca cetasaḥ || 79 ||
[Analyze grammar]

sthairyaṃ tena ca niṣpattirdhyānasyetīpsitaṃ tvayā |
ante pratīkṣitaṃ yatte phalaṃ parvakramātkila || 80 ||
[Analyze grammar]

prathame parvaṇi prāptaṃ sukhenaiva prajāpate |
prasanno'smi tavānena hayamedhena suvrata || 81 ||
[Analyze grammar]

vapāraso'yaṃ madhuro mama hṛdyo mano'harat |
pāramaikāntisaurabhyasārāmṛtamanoharā || 82 ||
[Analyze grammar]

vapeyaṃ sarvabhakṣyebhyo mama prītikarī sadā |
varaṃ varaya tasmāttvaṃ yathā'bhimatamātmanaḥ || 83 ||
[Analyze grammar]

sarvaṃ saṃpatsyate puṃsāṃ mayi dṛṣṭipathaṃ gate |
iti devena saṃdiṣṭaḥ prahṛṣṭaḥ paramārthavit || 84 ||
[Analyze grammar]

brahmā praṇamya bahuśaḥ stutvā ca prārthayadvibhum |
vaikuṇṭhe tu yathā loke yathaiva kṣīrasāgare || 85 ||
[Analyze grammar]

tathā satyavratakṣetre nivāsaste bhavediha |
hastiśailasya śikhare sarvalokanamaskṛte || 86 ||
[Analyze grammar]

puṇyakoṭivimāne'smin paśyantu tvāṃ narāssadā |
iti saṃprārthito devo bhagavān bhaktavatsalaḥ || 87 ||
[Analyze grammar]

hitāya sarvalokānāṃ tathā'stvityanvamodata |
tasmin kṛtayuge brahmā devadevamadhokṣajam || 88 ||
[Analyze grammar]

svayaṃ tenaiva rūpeṇa samārādhayadacyutam |
mahāśāntagajendro'tha tretāyāṃ harimārcayate || 89 ||
[Analyze grammar]

svakarāgroddhṛtaiḥ padmairatha grāheṇa pīḍitaḥ |
śaraṇāgatimādhāya varadena vimocitaḥ || 90 ||
[Analyze grammar]

hariṇā dhāma ninye svaṃ vāhanena garutmatā |
atha dvāparasaṃjñe tu yuge devaguruḥ svayam || 91 ||
[Analyze grammar]

ārādhya varadaṃ devaṃ svābhīṣṭāṃ siddhimāpnuta |
tataḥ kaliyugasyādau brahmāṇaṃ varado'bravīt || 92 ||
[Analyze grammar]

parāmṛśan jagatsarvaṃ prahṛṣṭenāntarātmanā |
kālo'yaṃ kalirāyātaḥ sarve svārthaparā janāḥ || 93 ||
[Analyze grammar]

na ko'pi tattvato bhakto drakṣyate kālaviplavāt |
ayute vā parārdhe vā yadi ko'pi ca tādṛśaḥ || 94 ||
[Analyze grammar]

saṃbhāvyate guṇotkṛṣṭaṃ na taṃ loko'numaṃsyate |
doṣānāropayetkaścinmatsarāttasya mūrddhani || 95 ||
[Analyze grammar]

taṃ tathaiveti sarve'nve ghoṣayiṣyanti sarvaśaḥ |
ante tasyāpi nairāśyāccyutireva manogateḥ || 96 ||
[Analyze grammar]

bhaviṣyati tathā nāma kālo'yaṃ kalirūrjitaḥ |
ato na rocate vatsa hastiśailasya mūrdhani || 97 ||
[Analyze grammar]

divyenānena rūpeṇa vastuṃ kāle kalāviha |
pratijñātaṃ ca kalpāntamavasthānamihaiva me || 98 ||
[Analyze grammar]

ato'tra kriyatāmevamahaṃ tvāmanumānaye |
varado'haṃ vidhe bhaktajanānāṃ karuṇākaraḥ || 99 ||
[Analyze grammar]

ataḥ sthalamidaṃ puṇyaṃ tyāgamaṇṭapamucyatām |
yogamaṇṭapasaṃjñātu śrīraṅgasya mayā kṛtā || 100 ||
[Analyze grammar]

puṣpamaṇṭapamityākhyā veṅkaṭādrervirājatām |
anyadyadugiristhānaṃ vidyāmaṇṭapamucyatām || 101 ||
[Analyze grammar]

sarvottamamidaṃ puṇyaṃ kṣetraṃ sthānaṃ ca śobhanam |
mama prītikaraṃ divyaṃ muktikṣetreṣu cottamam || 102 ||
[Analyze grammar]

naitasya sadṛśaṃ kiñcit kṣetraṃ vā tīrthameva vā |
ato madājñayā brahman ālayo'tra vidhīyatām || 103 ||
[Analyze grammar]

sarvamantrasvarūpatvāt sarvebhyo'bhyadhiko bhuvi |
saṃsthānasyālayasyāsya svarūpaṃ paramārthataḥ || 104 ||
[Analyze grammar]

na vettuṃ prabhavedanyo madīkṣāvībhitānnarāt |
kalikālocitāṃ rītimāśritya manasā mayā || 105 ||
[Analyze grammar]

pāñcarātrāhvayaṃ tantraṃ yathāvadavatāritam |
taduktena prakāreṇa mūlakarmotsavāśrayāḥ || 106 ||
[Analyze grammar]

tisro mūrtīḥ pratiṣṭhāpya pūjanaṃ pratipādaya |
balyarcā ca vidhānena sādaraṃ parikalpyatām || 107 ||
[Analyze grammar]

ratneṣu triṣvapi śreṣṭhaṃ jayākhyaṃ tantramucyate |
taduktena vidhānena pratiṣṭhādi pravartyatām || 108 ||
[Analyze grammar]

kāṇvīṃ śākhāmadhīyānāvaupagāyanakauśikau |
prapattiśāstraniṣṇātau svaniṣṭhāniṣṭhitāvubhau || 109 ||
[Analyze grammar]

jayākhyatantramārgeṇa dīkṣayitvā'bjamaṇḍale |
ācāryake cābhiṣicya tābhyāṃ pūjāṃ prakalpaya || 110 ||
[Analyze grammar]

tadgotrasaṃbhavā eva kalpāntaṃ pūjayantu mām |
jayākhyenātha pādmena tantreṇa sahitena vai || 111 ||
[Analyze grammar]

mūlavyākhyānarūpābyāṃ samarcayatu māṃ sadā |
na tantrasaṅkaro doṣastantrayoranayoriha || 112 ||
[Analyze grammar]

ācāryake tathā'rtvijye pūjane vā mamābjaja |
tāvetau gotriṇau mukhyau mama prītikarau matau || 113 ||
[Analyze grammar]

paricaryāsu tattāsu yogyānnirṇīya cetasā |
dīkṣayitvā ca te tatra niyujyantāṃ yathāvidhi || 114 ||
[Analyze grammar]

atrādhikāra ubhayostayoreva kulīnayoḥ |
śāṇḍilyaśca bharadvājo munirmauñjāyanastathā || 115 ||
[Analyze grammar]

imau ca pañcagotrasthā mukhyāḥ kāṇvīmupāśritāḥ |
śrīprāñcarātratantrīye sarve'smin mama karmaṇi || 116 ||
[Analyze grammar]

iha tābhyāṃ ciraṃ vatsa toṣito'smi tapobalāt |
tayorayaṃ varaḥ prītyā prādāyi prārthito mayā || 117 ||
[Analyze grammar]

mantraiḥ kātīyasūtreṇa nirdiṣṭairvaidikaiḥ saha |
bhagavacchāstrasaṃsiddhairdivyairmantrairvimiśritaiḥ || 118 ||
[Analyze grammar]

garbhādhānādikāḥ sarve saṃskārā nityakarma ca |
naimittikaṃ ca śrāddhādi kartavyaṃ tairatandritaiḥ || 119 ||
[Analyze grammar]

ācāreṇaivāmunaivāhaṃ bhavāmi prītimānasaḥ |
śarkarāsahiteneva kṣīreṇa kamalāsana || 120 ||
[Analyze grammar]

pratyabdaṃ caitramāse tu svena rūpeṇa māṃ vibhum |
pūrṇimāyāmihāgatya tvaṃ māmārādhayānagha || 121 ||
[Analyze grammar]

pratyahaṃ rātrikāle tu śeṣaḥ phaṇabhṛtāṃ varaḥ |
aprākṛtena rūpeṇa māṃ samārādhayiṣyati || 122 ||
[Analyze grammar]

iti devena saṃdiṣṭaḥ paratantramanā vidhiḥ |
tathaiva tatsvayaṃ prītyā niravartayadādarāt || 123 ||
[Analyze grammar]

devāvatārasamaye vimānamatulaprabham |
sarvadevamayaṃ divyamagnimadhyāt samutthitam || 124 ||
[Analyze grammar]

tathaiva devadevasya varadasya nideśataḥ |
bhūtale vāstuvidhinā pratiṣṭhāmadhyagamyata || 125 ||
[Analyze grammar]

divyālayasya nirmāṇaprakāro viśvakarmaṇe |
devādeśādviriñcena sphuṭamevātyadiśyata || 126 ||
[Analyze grammar]

sa tasyājñāṃ vahanmūrdhnā tadādiṣṭena vartmanā |
ālayaṃ nirmame divyaṃ tenaiva pratyavekṣitaḥ || 127 ||
[Analyze grammar]

mūlamantratrayātmatvāddevadevasya sannidhau |
praṇavena samaṃ pūrvaṃ sopānatrayamāsa tat || 128 ||
[Analyze grammar]

ṣaḍakṣarasya mantrasya smāraṇāya ramāpateḥ |
ardhamaṇḍamabhāge ṣaṭ sopānāni cakāra saḥ || 129 ||
[Analyze grammar]

caturviśatitattvātmā caturviṃśatisaṃkhyakā |
gāyatrīsaṃmitā paścāt sopānāvalirābabhau || 130 ||
[Analyze grammar]

atha dvayākhyaṃ paramaṃ mantrarājamanusmaran |
sopānayordvayaṃ dīpraṃ nirmame nirmamāntaraḥ || 131 ||
[Analyze grammar]

praṇatārtihṛto mantre divye devasya toṣaṇe |
daśavarṇaā iti vyaktīkurvan daśa tatā'karot || 132 ||
[Analyze grammar]

bahunā'tra kimuktena devadevālayo mahān |
uktānāṃ bhagavacchāstre lakṣmaṇāṃ lakṣyatāṃ yayau || 133 ||
[Analyze grammar]

karīśaḥ kamalākāntaḥ kāle kamalasambhavam |
svacchandaḥ saṃdiśaṃstena svamālayamakārayat || 134 ||
[Analyze grammar]

atha devena nirdiṣṭe kāle kamalasaṃbhavaḥ |
jayākhyatantramārgeṇa pratiṣṭhāvidhimādiśat || 135 ||
[Analyze grammar]

dāruṇā mūlaberaṃ tu karmārcāṃ rajatena vai |
autsavaṃ caiva tāmreṇākārayadviśvakarmaṇā || 136 ||
[Analyze grammar]

tathaiva cātha balyarcāṃ vidhinā'kārayadvidhiḥ |
aupagāyanamācāryaṃ kauśikaṃ ca tapasvinam || 137 ||
[Analyze grammar]

tatputrāṃśca mahābhāgān dvau dvau devasutopamau |
dīkṣayitvā yathānyāyaṃ cakravārijamaṇḍale || 138 ||
[Analyze grammar]

taiḥ pratiṣṭhāntikaṃ sarvaṃ karṣaṇādyamakārayat |
vaiśākhe śravaṇarkṣe tu saṃkalpyāvabhṛthaṃ purā || 139 ||
[Analyze grammar]

navame'hni dhvajārohaṃ vidhinā'kārayadvidhiḥ |
prathame'hani deveśaṃ maṇḍapena vibhāsinā || 140 ||
[Analyze grammar]

vīthīḥ sañcārayāmāsa prātarbhaktānukampayā |
rātrau mṛgendravāhena devasyotsavamācarat || 141 ||
[Analyze grammar]

dvitīye divase prātarhaṃsavāhanamācarat |
rātrau mārtaṇḍabimbena mahotsavamakārayat || 142 ||
[Analyze grammar]

tṛtīye divase prātargaruḍotsavamācarat |
avatārātparaṃ devasyotsave prathame purā || 143 ||
[Analyze grammar]

ेvo ramāpatirdivyaṃ vainateyamadhiśritaḥ |
prathamaṃ darśayāmāsa nijamaprākṛtaṃ vapuḥ || 144 ||
[Analyze grammar]

madhye gopuramukhyasya tato garuḍavāhane |
gopurāgrimamadhye tu devasevā viśiṣyate || 145 ||
[Analyze grammar]

sarvapāpaharī puṇyā muktimārga udīritaḥ |
rātrau hanumatā caiva devadevamacārayat || 146 ||
[Analyze grammar]

caturthe divase prātaḥ śeṣāsanatale hariḥ |
paravyomnīva bhaktānāṃ svaṃ rupaṃ samadarśayat || 147 ||
[Analyze grammar]

rātrau candramasaṃ bimbamāsthitasyotsavoṃ'bhavat |
mohinīrūpamāsthāya prātarāndolikāṃ gataḥ || 148 ||
[Analyze grammar]

paṃcame'hani deveśo bhaktānsarvānanandayat |
rātrau tu yālavāhena devasyotsavamācarat || 149 ||
[Analyze grammar]

ṣaṣṭhe prātaḥ kalpatarau veṇugānotsavo'bhavat |
rātrau gajendramāsthāya divyaṃ rūpamadarśayat || 150 ||
[Analyze grammar]

saptame syandanaṃ divyamāsthāpyotsavamācarat |
aṣṭame tu jaladroṇīmavagāhya divā hariḥ || 151 ||
[Analyze grammar]

rātrau turaṅgamāsthāya sarvāllokānapāvayat |
navame śibikāyātrāmāracayya ramāpatiḥ || 152 ||
[Analyze grammar]

līlāṃ praṇayakopasya pradarśya kamalābhuvoḥ |
anantasarasīvarye'vabhṛthaṃ mahamāsthitaḥ || 153 ||
[Analyze grammar]

rātrau tu puṇyakoṭhyākhye vimāne niṣṭhitaḥ prabhuḥ |
sarvaṃ puraṃ paribhramya sarvāṃllokānapāvayat || 154 ||
[Analyze grammar]

daśame'hani madyāhne puṣpayāgamaho'bhavat |
rātrau mahāvimānena purayātrā prakalpitā || 155 ||
[Analyze grammar]

sarvāvaraṇaniṣkrāmātparaṃ vihagarāḍdhvajam |
avaropayya vidhivatpūjako bahumānitaḥ || 156 ||
[Analyze grammar]

evaṃ saṃrambhayogena mahotsavamakārayat |
prativatsaramevaivaṃ mahotsavavidhiḥ kṛtaḥ || 157 ||
[Analyze grammar]

pakṣamāsāyanābdādyā utsavāścābhavankramāt |
maharṣī dīkṣitau tau dvāvaupagāyanakauśikau || 158 ||
[Analyze grammar]

paryāyeṇaiva deveśamānarcyaturihādarāt |
tadetanmahitaṃ dhāma hastiśailaprathāṃ gatam || 159 ||
[Analyze grammar]

praṇatārtiharo devo varado yatra pūjyate |
pūjakāstasya tadvasyā mahātmāno guṇojjvalāḥ || 160 ||
[Analyze grammar]

pāñcarātrikamukhyebhyaḥ sarvebhyo'pyadhikā bhuvi |
evametatsamākhyātaṃ hastiśailasya vaibhavam || 161 ||
[Analyze grammar]

devasya tantrasārasya pūjakasya tu saṃgrahāt |
yathā vai nāradamuneḥ mukhātpūrvaṃ śrutaṃ mayā || 162 ||
[Analyze grammar]

tathaiva sarvamākhyātaṃ prasaṅgātprītipūrvakam |
atha prakṛtamevādya tantramāraṃbhyate mayā || 163 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Jayakhya-samhita Chapter 1

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: