Harivamsa [text] [sanskrit]
76,857 words
The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.
Chapter 97
nārada uvāca |
sāditā mauravāḥ pāśā nisundanarakau hatau |
kṛtaḥ kṣemaḥ punaḥ panthāḥ puraṃ prāgjyotiṣaṃ prati || 1 ||
[Analyze grammar]
bhūyaśca khalu vakṣyāmi śṛṇudhvaṃ yādavottamāḥ || 1 ||
[Analyze grammar]
yatkṛtaṃ śauriṇā samyag lokānāṃ hitakāmyayā || 1 ||
[Analyze grammar]
śauriṇā pṛthivīpālāstrāsitāḥ spardhino yudhi |
dhanuṣaśca ninādena pāñcajanyasvanena ca || 2 ||
[Analyze grammar]
meghaprakhyairanīkaiśca dākṣiṇātyābhirakṣitām |
rukmiṇaṃ yudhi nirjitya mahābalaparākramam |
rukmiṇīmājahārāśu keśavo vṛṣṇipuṃgavaḥ || 3 ||
[Analyze grammar]
tataḥ parjanyaghoṣeṇa rathenādityavarcasā |
uvāha mahiṣīṃ bhojāṃ śaṅkhacakragadāsibhṛt || 4 ||
[Analyze grammar]
jārūthyāmāhvṛtiḥ krāthaḥ śiśupālaśca nirjitaḥ |
vaktraśca saha sainyena śatadhanvā ca durjayaḥ || 5 ||
[Analyze grammar]
indradyumno hataḥ kopād yavanaśca kaśerumān |
hataḥ saubhapatiḥ sālvaḥ śaubhaśca dṛḍhadhanvanā || 6 ||
[Analyze grammar]
parvatānāṃ sahasraṃ ca cakreṇa puruṣottamaḥ |
vikīrya puṇḍarīkākṣo dyumatsenamapothayat || 7 ||
[Analyze grammar]
mahendraśikhare caiva nimeṣontaracāriṇau |
jaghāna yo naravyāghro rāvaṇasyābhitaścarau || 8 ||
[Analyze grammar]
irāvatyāṃ mahābhojāvagnisūryasamau yudhi |
gopatistālaketuśca nihatau śārṅgadhanvanā || 9 ||
[Analyze grammar]
akṣaprapatane caiva nimirhaṃsaśca dānavau |
ubhau tāvapi kṛṣṇena sarāṣṭrau vinipātitau || 10 ||
[Analyze grammar]
dagdhā vārāṇasī caiva keśavena mahātmanā |
sānubandhaḥ sarāṣṭraśca kāśīnāmadhipo hataḥ || 11 ||
[Analyze grammar]
vijitya ca yamaḥ saṃkhye śaraiḥ saṃnataparvabhiḥ |
athaindrasenirānītaḥ kṛṣṇenādbhutakarmaṇā || 12 ||
[Analyze grammar]
sahitaḥ sarvayādobhiḥ sāgareṣu mahābalaḥ |
prāpya lohitakūṭāni kṛṣṇena varuṇo jitaḥ || 13 ||
[Analyze grammar]
mahendrabhavane jāto devairgupto mahātmabhiḥ |
acintayitvā devendraṃ pārijātadrumo hṛtaḥ || 14 ||
[Analyze grammar]
pāṇḍyaṃ pauṇḍraṃ ca matsyaṃ ca kaliṅgaṃ ca janārdanaḥ |
jaghāna sahitān sarvānvaṅgarājaṃ tathaiva ca || 15 ||
[Analyze grammar]
eṣa caikaśataṃ hatvā raṇe rājñāṃ mahātmanām |
gāndhārīmāvahaddhīmānmahiṣīṃ priyadarśanām || 16 ||
[Analyze grammar]
tathā gāṇḍīvadhanvānaṃ krīḍantaṃ madhusūdanaḥ |
jigāya bharata śreṣṭhaṃ kuntyāḥ pramukhato vibhuḥ || 17 ||
[Analyze grammar]
droṇaṃ drauṇiṃ kṛpaṃ karṇaṃ bhīmasenaṃ suyodhanam |
cakrānuyāte sahitāñjigāya puruṣottamaḥ || 18 ||
[Analyze grammar]
babhrośca priyamanvicchañchaṅkhacakragadāsibhṛt |
sauvīrarājasya sutāṃ prasahya hṛtavānprabhuḥ || 19 ||
[Analyze grammar]
paryastāṃ pṛthivīṃ kṛtsnāṃ sāśvāṃ sarathakuñjarām |
veṇudārikṛte yatnājjigāya puruṣottamaḥ || 20 ||
[Analyze grammar]
avāpya tapaso vīryaṃ balamojaśca mādhavaḥ |
pūrvadehe jahārāyaṃ balestribhuvanaṃ hariḥ || 21 ||
[Analyze grammar]
vajrāśanigadāśṛṅgaistrāsayadbhiśca dānavaiḥ |
yasya nādhigato mṛtyuḥ puraṃ prāgjyotiṣaṃ prati || 22 ||
[Analyze grammar]
abhibhūtaśca kṛṣṇena sagaṇaḥ sa mahābalaḥ |
baleḥ putro mahāvīryo bāṇo draviṇavattaraḥ || 23 ||
[Analyze grammar]
jarāsaṃdhaṃ mahāvīryaṃ mahotsāhaṃ mahābalam || 23 ||
[Analyze grammar]
asakṛjjitavān kṛṣṇo līlayā puruṣottamaḥ || 23 ||
[Analyze grammar]
pīṭhaṃ tathā mahābāhuḥ kaṃsāmātyaṃ janārdanaḥ |
paiṭhikaṃ cāsilomānaṃ nijaghāna mahābalaḥ || 24 ||
[Analyze grammar]
jambhamairāvataṃ cāpi virūpaṃ ca mahāyaśāḥ |
jaghāna puruṣavyāghraḥ śambaraṃ cārimardanaḥ || 25 ||
[Analyze grammar]
tathā nāgapatiṃ toye kāliyaṃ ca mahaujasam |
nirjitya puṇḍarīkākṣaḥ preṣayāmāsa sāgaram || 26 ||
[Analyze grammar]
saṃjīvayāmāsa mṛtaṃ putraṃ sāṃdīpanestathā |
nirjitya puruṣavyāghro yamaṃ vaivasvataṃ hariḥ || 27 ||
[Analyze grammar]
evameṣa mahābāhuḥ śāstā sarvadurātmanām || 28 ||
[Analyze grammar]
devāṃśca brāhmaṇāṃścaiva ye dviṣanti sadā nṛpa || 28 ||
[Analyze grammar]
daityānāṃ dānavānāṃ ca rākṣasānāṃ janārdanaḥ || 28 ||
[Analyze grammar]
nihatya narakaṃ bhaumamāhṛtya maṇikuṇḍale |
devamāturdadau cāpi prītyarthaṃ vajrapāṇinaḥ || 29 ||
[Analyze grammar]
prāptaṃ ca divi deveṣu keśavena mahad yaśaḥ || 29 ||
[Analyze grammar]
evaṃ sa devadaityānāṃ surāṇāṃ ca mahāyaśāḥ |
bhayābhayakaraḥ kṛṣṇaḥ sarvalokeśvaro vibhuḥ || 30 ||
[Analyze grammar]
saṃsthāpya dharmānmartyeṣu yajñairiṣṭvāptadakṣiṇaiḥ |
kṛtvā devārthamamitaṃ svasthānaṃ pratipatsyate || 31 ||
[Analyze grammar]
kṛṣṇo bhogavatīṃ ramyāmṛṣikāntāṃ mahāyaśāḥ |
dvārakāmātmasātkṛtvā samudraṃ gamayiṣyati || 32 ||
[Analyze grammar]
bahuratnasamākīrṇā caityayūpaśatāṅkitā |
dvārakā varuṇāvāsaṃ pravekṣyati sakānanā || 33 ||
[Analyze grammar]
tāṃ sūryasadanaprakhyāṃ matajñaḥ śārṅgadhanvanaḥ |
visṛṣṭāṃ vāsudevena sāgaraḥ plāvayiṣyati || 34 ||
[Analyze grammar]
surāsuramanuṣyeṣu nāsinna bhavitā kvacit |
ya imāmāvasetkaścidanyatra madhusūdanāt || 35 ||
[Analyze grammar]
evameṣa daśārhāṇāṃ vidhāya vidhinā vidhim |
viṣṇurnārāyaṇaḥ somaḥ sūryaśca bhavitā svayam || 36 ||
[Analyze grammar]
aprameyo'niyojyaśca yatrakāmagamo vaśī |
modatyeṣa sadā bhūtairbālaḥ krīḍanakairiva || 37 ||
[Analyze grammar]
na pramātuṃ mahābāhuḥ śakyo'yaṃ madhusūdanaḥ |
pramāṇaṃ hyatra vicchinnaṃ pramāṇaṃ sarvavastuṣu |
yato'yaṃ devadeveśo na pramāṇe pramā bhavet |
paraṃ hyaparametasmādviśvarūpānna vidyate || 38 ||
[Analyze grammar]
stavyo'yamevaṃ śataśastathā śatasahasraśaḥ |
anto hi karmaṇāmasya dṛṣṭapūrvo na kenacit || 39 ||
[Analyze grammar]
evametāni karmāṇi śiśurmadhyavayāstathā |
kṛtavānpuṇḍarīkākṣaḥ saṃkarṣaṇasahāyavān || 40 ||
[Analyze grammar]
ityuvāca purā vyāsastapodīrgheṇa cakṣuṣā |
mahāyogī mahābuddhiḥ sarvapratyakṣadarśivān || 41 ||
[Analyze grammar]
iti saṃstūya govindaṃ mahendravacanādṛṣiḥ |
yadubhiḥ pūjitaḥ sarvairnāradastridivaṃ gataḥ || 42 ||
[Analyze grammar]
tatastadvasu govindo dideśāndhakavṛṣṇiṣu |
yathārhaṃ puṇḍarīkākṣo vidhivanmadhusūdanaḥ || 43 ||
[Analyze grammar]
namaskṛtya jagannathaṃ śirasā suprasāriṇā || 43 ||
[Analyze grammar]
yādavāśca dhanaṃ prāpya vidhivadbhūridakṣiṇaiḥ |
yajñairiṣṭvā mahātmāno dvārakāmāvasanpurīm || 44 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 97
Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)
Text with English Notes and Index; [Eastern Book Linkers]
Buy now!
Harivamsa Purana
by Ras Bihari Lal and Sons (2012)
Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]
Buy now!
Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)
श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]
Buy now!
Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)
శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]
Buy now!
Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)
With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]
Buy now!