Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

vaiśaṃpāyana uvāca |
āsīddharmasya saṃgoptā pūrvamatrisamaḥ prabhuḥ |
atrivaṃśasamutpannastvaṅgo nāma prajāpatiḥ || 1 ||
[Analyze grammar]

tasya putro'bhavadveno nātyarthaṃ dhārmiko'bhavat |
jāto mṛtyusutāyāṃ vai sunīthāyāṃ prajāpatiḥ || 2 ||
[Analyze grammar]

sa mātāmahadoṣeṇa venaḥ kālātmajātmajaḥ |
svadharmaṃ pṛṣṭhataḥ kṛtvā kāmāl lokeṣvavartata || 3 ||
[Analyze grammar]

maryādāṃ sthāpayāmāsa dharmāpetāṃ sa pārthivaḥ |
vedadharmānatikramya so'dharmanirato'bhavat || 4 ||
[Analyze grammar]

niḥsvādhyāyavaṣaṭkārāḥ prajāstasminprajāpatau |
prāvartanna papuḥ somaṃ hutaṃ yajñeṣu devatāḥ || 5 ||
[Analyze grammar]

na yaṣṭavyaṃ na hotavyamiti tasya prajāpateḥ |
āsītpratijñā krūreyaṃ vināśe pratyupasthite || 6 ||
[Analyze grammar]

ahamījyaśca yaṣṭā ca yajñaśceti kurūdvaha |
mayi yajño vidhātavyo mayi hotavyamityapi || 7 ||
[Analyze grammar]

tamatikrāntamaryādamādadānamasāṃpratam |
ūcurmaharṣayaḥ sarve marīcipramukhāstadā || 8 ||
[Analyze grammar]

vayaṃ dīkṣāṃ pravekṣyāmaḥ saṃvatsaragaṇānbahūn |
phaladāyī sa cāsmākaṃ yajñaste'dyāpi nānyathā |
adharmaṃ kuru mā vena naiṣa dharmaḥ satāṃ mataḥ || 9 ||
[Analyze grammar]

nidhane hi prasūtastvaṃ prajāpatirasaṃśayam |
prajāśca pālayiṣye'hamiti te samayaḥ kṛtaḥ || 10 ||
[Analyze grammar]

tāṃstathā bruvataḥ sarvānmaharṣīnabravīttadā |
venaḥ prahasya durbuddhirimamarthamanarthavat || 11 ||
[Analyze grammar]

sraṣṭā dharmasya kaścānyaḥ śrotavyaṃ kasya vā mayā |
śrutavīryatapaḥsatyairmayā vā kaḥ samo bhuvi |
prabhavaṃ sarvabhūtānāṃ dharmāṇāṃ ca viśeṣataḥ |
saṃmūḍhā na vidurnūnaṃ bhavanto māṃ viśeṣataḥ || 12 ||
[Analyze grammar]

icchandaheyaṃ pṛthivīṃ plāvayeyaṃ tathā jalaiḥ |
dyāṃ vai bhuvaṃ ca rundheyaṃ nātra kāryā vicāraṇā || 13 ||
[Analyze grammar]

yadā na śakyate mānādavalepācca pārthivaḥ |
anunetuṃ tadā venaṃ tataḥ kruddhā maharṣayaḥ || 14 ||
[Analyze grammar]

nigṛhya taṃ mahātmāno visphurantaṃ mahābalam |
hanyatāṃ hanyatāṃ pāpa ityūcuste parasparam || yo yajñapuruṣaṃ devamanādinidhanaṃ harim |
vinindatyadhamācāro na sa yogyo bhuvaḥ patiḥ || ityuktvā mantrapūtaistaiḥ kuśairmunigaṇā nṛpam |
nijaghnurnihataṃ pūrvaṃ bhagavannindanādinā || tasmin hate jagatsarvaṃ dasyubhūtaṃ abhūnnṛpa |
tataḥ saṃmantrya ṛṣayo mamanthustasya bhūbhujaḥ |
tato'sya savyamūruṃ te mamanthurjātamanyavaḥ || 15 ||
[Analyze grammar]

tasmiṃstu mathyamāne vai rājña ūrau prajajñivān |
hrasvo'timātraḥ puruṣaḥ kṛṣṇaścāpi babhūva ha || 16 ||
[Analyze grammar]

sa bhītaḥ prāñjalirbhūtvā sthitavāñjanamejaya |
tamatrirvihvalaṃ dṛṣṭvā niṣīdetyabravīttadā || 17 ||
[Analyze grammar]

niṣādavaṃśakartā sa babhūva vadatāṃ vara |
dhīvarānasṛjaccāpi venakalmaṣasaṃbhavān || 18 ||
[Analyze grammar]

ye cānye vindhyanilayāstumurāstumburāstathā |
adharmarucayastāta viddhi tānvenakalmaṣān || 19 ||
[Analyze grammar]

tataḥ punarmahātmānaḥ pāṇiṃ venasya dakṣiṇam |
araṇīmiva saṃrabdhā mamanthuste maharṣayaḥ || 20 ||
[Analyze grammar]

pṛthustasmātsamuttasthau karājjvalanasaṃnibhaḥ |
dīpyamānaḥ svavapuṣā sākṣādagniriva jvalan || 21 ||
[Analyze grammar]

sa dhanvī kavacī jātaḥ pṛthureva mahātapāḥ || 21 ||
[Analyze grammar]

ādyamājagavaṃ nāma dhanurgṛhya mahāravam |
śarāṃśca divyān rakṣārthaṃ kavacaṃ ca mahāprabham || 22 ||
[Analyze grammar]

tasmiñjāte'tha bhūtāni saṃprahṛṣṭāni sarvaśaḥ |
samāpeturmahārāja venaśca tridivaṃ yayau || 23 ||
[Analyze grammar]

samutpannena kauravya satputreṇa mahātmanā |
trātaḥ sa puruṣavyāghra punnāmno narakāttadā || 24 ||
[Analyze grammar]

taṃ samudrāśca nadyaśca ratnānyādāya sarvaśaḥ |
toyāni cābhiṣekārthaṃ sarva evopatasthire || 25 ||
[Analyze grammar]

pitāmahaśca bhagavāndevairāṅgirasaiḥ saha |
sthāvarāṇi ca bhūtāni jaṃgamāni ca sarvaśaḥ || 26 ||
[Analyze grammar]

samāgamya tadā vainyamabhyaṣiñcannarādhipam |
mahatā rājarājyena prajāpālaṃ mahādyutim || 27 ||
[Analyze grammar]

so'bhiṣikto mahātejā vidhivaddharmakovidaiḥ |
ādhirājye tadā rājā pṛthurvainyaḥ pratāpavān || 28 ||
[Analyze grammar]

pitrāparañjitāstasya prajāstenānurañjitāḥ |
anurāgāttatastasya nāma rājetyajāyata || 29 ||
[Analyze grammar]

āpastastambhire tasya samudramabhiyāsyataḥ |
parvatāśca dadurmārgaṃ dhvajasaṅgaśca nābhavat || 30 ||
[Analyze grammar]

akṛṣṭapacyā pṛthivī sidhyantyannāni cintayā |
sarvakāmadughā gāvaḥ puṭake puṭake madhu || 31 ||
[Analyze grammar]

etasminneva kāle tu yajñe paitāmahe śubhe |
sūtaḥ sūtyāṃ samutpannaḥ sautye'hani mahāmatiḥ || 32 ||
[Analyze grammar]

tasminneva mahāyajñe jajñe prājño'tha māgadhaḥ |
pṛthoḥ stavārthaṃ tau tatra samāhūtau maharṣibhiḥ || 33 ||
[Analyze grammar]

tāv ūcurṛṣayaḥ sarve stūyatāmeṣa pārthivaḥ |
karmaitadanurūpaṃ vāṃ pātraṃ cāyaṃ narādhipaḥ || 34 ||
[Analyze grammar]

tāv ūcatustadā sarvāṃstānṛṣīn sūtamāgadhau |
āvāṃ devānṛṣīṃścaiva prīṇayāvaḥ svakarmabhiḥ || 35 ||
[Analyze grammar]

na cāsya vidvo vai karma na tathā lakṣaṇaṃ yaśaḥ |
stotraṃ yenāsya kuryāva rājñastejasvino dvijāḥ || 36 ||
[Analyze grammar]

ṛṣayaḥ |
kariṣyate tu yatkarma cakravartī mahābalaḥ || 36 ||
[Analyze grammar]

guṇā bhaviṣyā ye cāsya tairayaṃ stūyatāṃ nṛpaḥ || 36 ||
[Analyze grammar]

ṛṣibhistau niyuktau tu bhaviṣyaiḥ stūyatāmiti |
tau stutiṃ cakraturyuktaṃ sūtamāgadhakau nṛpa |
yāni karmāṇi kṛtavānpṛthuḥ paścānmahābalaḥ || 37 ||
[Analyze grammar]

satyavāgdānaśīlo'yaṃ satyasaṃdho nareśvaraḥ || 37 ||
[Analyze grammar]

śrīmāñjaitraḥ kṣamāśīlo vikrānto duṣṭaśāsanaḥ || 37 ||
[Analyze grammar]

dharmajñaśca kṛtajñaśca dayāvānpriyabhāṣakaḥ || 37 ||
[Analyze grammar]

mānyamānayitā yajvā brahmaṇyaḥ sādhuvatsalaḥ || 37 ||
[Analyze grammar]

samaḥ śatrau ca mitre ca vyavahārasthito nṛpaḥ || 37 ||
[Analyze grammar]

tadāprabhṛti trailokye staveṣu janamejaya |
āśīrvādāḥ prayujyante sūtamāgadhabandibhiḥ || 38 ||
[Analyze grammar]

tayoḥ stavānte suprītaḥ pṛthuḥ prādātprajeśvaraḥ |
anūpadeśaṃ sūtāya magadhaṃ māgadhāya ca || 39 ||
[Analyze grammar]

taṃ dṛṣṭvā paramaprītāḥ prajāḥ prāhurmaharṣayaḥ |
vṛttīnāmeṣa vo dātā bhaviṣyati janeśvaraḥ || 40 ||
[Analyze grammar]

taṃ prajāḥ pṛthivīnāthamupatasthuḥ kṣudhārditāḥ || 40 ||
[Analyze grammar]

oṣadhīṣu pranaṣṭāsu tasmin kāle hyarājake || 40 ||
[Analyze grammar]

tamūcustena tāḥ pṛṣṭāstatrāgamanakāraṇam || 40 ||
[Analyze grammar]

prajā ūcuḥ |
arājake naraśreṣṭha dharitryā sakalauṣadhīḥ || 40 ||
[Analyze grammar]

grastāstataḥ kṣayaṃ yānti prajāḥ sarvāḥ prajeśvara || 40 ||
[Analyze grammar]

tvaṃ no vṛttiprado dhātrā prajāpālo nirūpitaḥ || 40 ||
[Analyze grammar]

dehi naḥ kṣutparītānāṃ prajānāṃ jīvanauṣahīḥ || 40 ||
[Analyze grammar]

tato vainyaṃ mahārāja prajāḥ samabhidudruvuḥ |
tvaṃ no vṛttiṃ vidhatsveti maharṣivacanāttadā || 41 ||
[Analyze grammar]

so'bhidrutaḥ prajābhistu prajāhitacikīrṣayā |
dhanurgṛhya pṛṣatkāṃśca pṛthivīmārdayadbalī || 42 ||
[Analyze grammar]

tato vainyabhayatrastā gaurbhūtvā prādravanmahī |
tāṃ pṛthurdhanurādāya dravantīmanvadhāvata || 43 ||
[Analyze grammar]

sā lokānbrahmalokādīn gatvā vainyabhayāttadā |
pradadarśāgrato vainyaṃ pragṛhītaśarāsanam || 44 ||
[Analyze grammar]

jvaladbhirniśitairbāṇairdīptatejasamacyutam |
mahāyogaṃ mahātmānaṃ durdharṣamamarairapi || 45 ||
[Analyze grammar]

alabhantī tu sā trāṇaṃ vainyamevānvapadyata |
kṛtāñjalipuṭā bhūtvā pūjyā lokaistribhiḥ sadā || 46 ||
[Analyze grammar]

uvāca vainyaṃ nādharmaṃ strīvadhe paripaśyasi |
kathaṃ dhārayitā cāsi prajā rājanvinā mayā || 47 ||
[Analyze grammar]

mayi lokāḥ sthitā rājanmayedaṃ dhāryate jagat |
matkṛte na vinaśyeyuḥ prajāḥ pārthiva viddhi tat || 48 ||
[Analyze grammar]

na māmarhasi hantuṃ vai śreyaścettvaṃ cikīrṣasi |
prajānāṃ pṛthivīpāla śṛṇu cedaṃ vaco mama || 49 ||
[Analyze grammar]

upāyataḥ samārabdhāḥ sarve sidhyantyupakramāḥ |
tasmādvadāmyupāyaṃ te taṃ kuruṣva yadīcchasi |
upāyaṃ paśya yena tvaṃ dhārayethāḥ prajā nṛpa || 50 ||
[Analyze grammar]

hatvāpi māṃ na śaktastvaṃ prajānāṃ poṣaṇe nṛpa |
annabhūtā bhaviṣyāmi yaccha kopaṃ mahādyute || 51 ||
[Analyze grammar]

pṛthuḥ |
ātmayogabalenemā dhārayiṣyāmyahaṃ prajāḥ || 51 ||
[Analyze grammar]

tataḥ praṇamya vasudhā taṃ bhūyaḥ prāha pārthivam || 51 ||
[Analyze grammar]

avadhyāśca striyaḥ prāhustiryagyonigateṣvapi |
sattveṣu pṛthivīpāla na dharmaṃ tyaktumarhasi || 52 ||
[Analyze grammar]

evaṃ bahuvidhaṃ vākyaṃ śrutvā rājā mahāmanāḥ |
cintayitvā bahuvidhaṃ prajānāṃ hitakamyayā |
kopaṃ nigṛhya dharmātmā vasudhāmidamabravīt || 53 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 5

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: