Brihat-samhita [sanskrit]

26,560 words

The Sanskrit text of the Brihat-samhita from the 6th-century authored by Varaha Mihira in present-day Ujjain, India. It primarily deals with astrology and astronomy but is presented as an encyclopedia of knowledge.

Chapter 10 - śanaiścaracārādhyāyaḥ [śanaiścaracāra-adhyāya]

[English text for this chapter is available]

śravaṇānilahastārdrābharaṇībhāgyopagaḥ suto'rkasya |
pracurasalilopagūḍhāṃ karoti dhātrīṃ yadi snigdhaḥ || 1 ||
[Analyze grammar]

ahivaruṇapurandaradaivateṣu sukṣemakṛnna cātijalam |
kṣucchastrāvṛṣṭikaro mūle pratyekamapi vakṣye || 2 ||
[Analyze grammar]

turagaturagopacārakakavivaidyāmātyahārkajo'śvigataḥ |
yāmye nartakavādakageyajñakṣudranaikṛtikān || 3 ||
[Analyze grammar]

bahulāsthe pīḍyante saure'gnyupajīvinaścamūpāśca |
rohiṇyāṃ kośalamadrakāśipañcālaśākaṭikāḥ || 4 ||
[Analyze grammar]

mṛgaśirasi vatsayājakayajamānāryajanamadhyadeśās ca |
raudrasthe pārataramaṭhāstailikarajakacaurāśca || 5 ||
[pāratarātailikarajaka]
[Analyze grammar]

āditye pāñcanadapratyantasurāṣṭrasindhusauvīrāḥ |
puṣye ghāṇṭhikaghauṣikayavanavaṇikkitavakusumāni || 6 ||
[Analyze grammar]

sārpe jalaruhasarpāḥ pitrye bāhlīkacīnagāndhārāḥ |
śūlikapāratavaiśyāḥ koṣṭhāgārāṇi vaṇijaśca || 7 ||
[Analyze grammar]

bhāgye rasavikrayiṇaḥ paṇyastrīkanyakāmahārāṣṭrāḥ |
āryamṇe nṛpaguḍalavaṇabhikṣukāmbūni takṣaśilā || 8 ||
[Analyze grammar]

haste nāpitacākrikacaurabhiṣaksūcikā dvipagrāhāḥ |
bandhakyaḥ kauśalakā mālākārāśca pīḍyante || 9 ||
[Analyze grammar]

citrāsthe pramadājanalekhakacitrajñacitrabhāṇḍāni |
svātau māgadhacaradūtasūtapotaplavanaṭādyāḥ || 10 ||
[Analyze grammar]

aindrāgnākhye traigartacīnakaulūtakuṅkumaṃ lākṣā |
sasyānyatha māñjiṣṭhaṃ kausumbhaṃ ca kṣayaṃ yāti || 11 ||
[Analyze grammar]

maitre kulūtataṅgaṇakhasakāśmīrāḥ samantricakracarāḥ |
upatāpaṃ yānti ca ghāṇṭikā vibhedaśca mitrāṇām || 12 ||
[Analyze grammar]

jyeṣṭhāsu nṛpapurohitanṛpasatkṛtaśūragaṇakulaśreṇyaḥ |
mūle tu kāśikośalapāñcālaphalauṣadhīyodhāḥ || 13 ||
[Analyze grammar]

āpye'ṅgavaṅgakauśalagirivrajā magadhapuṇḍramithilāśca |
upatāpaṃ yānti janā vasanti ye tāmraliptyāṃ ca || 14 ||
[Analyze grammar]

viśveśvare'rkaputraścarandaśārṇānnihanti yavanāṃśca |
ujjayinīṃ śabarānpāriyātrikān kuntibhojāṃśca || 15 ||
[Analyze grammar]

śravaṇe rājādhikṛtānviprāgryabhiṣakpurohitakaliṅgān |
vasubhe magadheśajayo vṛddhiśca dhaneṣvadhikṛtānām || 16 ||
[Analyze grammar]

sāje śatabhiṣaji bhiṣakkaviśauṇḍikapaṇyanīti vṛttīnām |
āhirbudhnye nadyo yānakarāḥ strīhiraṇyaṃ ca || 17 ||
[varttānām]
[Analyze grammar]

revatyāṃ rājabhṛtāḥ krauñcadvīpāśritāḥ śaratsasyam |
śabarāśca nipīḍyante yavanāśca śanaiścare carati || 18 ||
[Analyze grammar]

yadā viśākhāsu mahendramantrī sutaśca bhānordahanarkṣayātaḥ |
tadā prajānāmanayo'tighoraḥ puraprabhedo gatayorbhamekam || 19 ||
[Analyze grammar]

aṇḍajahā ravijo yadi citraḥ kṣudbhayakṛd yadi pītamayūkhaḥ |
śastrabhayāya ca raktasavarṇo bhasmanibho bahuvairakaraśca || 20 ||
[Analyze grammar]

vaidūryakāntivimalaḥ śubhakṛtprajānāṃ bāṇātasīkusumavarṇanibhaśca śastaḥ |
yaṃ cāpi varṇamupagacchati tatsavarṇān sūryātmajaḥ kṣayatīti munipravādaḥ || 21 ||
[pañcāpi]
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the śanaiścaracārādhyāyaḥ [śanaiścaracāra-adhyāya]

Cover of edition (2001)

Brihata Samhita (Sanskrit Text with Hindi Translation)
by Pandit Achyutananda Jha (2001)

Title: बृहत्संहिता (संस्कृत एवम् हिन्दी अनुवाद); Author: वराह मिहिर (Varaha Mihir); Publisher: Chaukhambha Vidya Bhawan

Buy now!
Cover of edition (2016)

Brhatsamhita with the Commentary of Bhattotpala
by Krishna Chandra Dwivedi (2016)

Publisher: Sampurnanand Sanskrit University; 1229 pages;

Buy now!
Cover of edition (2012)

Brihat Samhita with the Commentary of Utpalapatimala of Yogisvara
by K. V. Sharma (2012)

Publisher: Rashtriya Sanskrit Sansthan, Janakpuri; 754 pages; ISBN-10; 8186111360; ISBN-13: 9788186111369

Buy now!
Cover of edition (2002)

Brihat Samhita (Hindi Translation)
by K. V. Sharma (2002)

Publisher: Sampurnanand Sanskrit University; 2359 pages; ISBN-13: 9789387890008.

Buy now!
Cover of edition (2022)

Brhat Samhita (English translation)
by N. Chidambaram Iyer (2022)

Publisher: Parimal Publication Pvt. Ltd.; 801 pages; Edited by Dr. Shrikrishna Jugnu; ISBN-10: 8171104215; ISBN-13: 9788171104215.

Buy now!
Cover of edition (2010)

Brhat Samhita (English with notes)
by M. Ramakrishna Bhat (2010)

Publisher: Motilal Banarsidas Publishers Pvt. Ltd.; 1155 pages; ISBN-10: 8120810600; ISBN-13: 9788120810600.

Buy now!
Cover of edition (2020)

Brhat Samhita (Telugu translation)
by Sishtla Umamaheswara Sharma (2020)

Publisher: Mohan Publications, Andhra Pradesh; 846 pages.

Buy now!
Cover of Gujarati edition

Brhat Samhita (Gujarati translation)
by - (2000)

Publisher: Shree Harihar Pustakalay, Surat; Author: Shri Varahamihira Acharya (શ્રી વરાહમિહીરાચાર્ય); 432 pages.

Buy now!
Cover of edition (2021)

Brhat Samhita (Kannada translation)
by Sripada Raghunatha Kulkarni (2021)

Publisher: Srinidhi Publications, Bangalore; 668 pages with illustrations.

Buy now!
Like what you read? Consider supporting this website: