Brihat-samhita [sanskrit]

26,560 words

The Sanskrit text of the Brihat-samhita from the 6th-century authored by Varaha Mihira in present-day Ujjain, India. It primarily deals with astrology and astronomy but is presented as an encyclopedia of knowledge.

Chapter 11 - ketucārādhyāyaḥ [ketucāra-adhyāya]

[English text for this chapter is available]

gārgīyaṃ śikhicāraṃ pārāśaramasitadevalakṛtaṃ ca |
anyāṃśca bahūndṛṣṭvā kriyate'yamanākulaścāraḥ || 1 ||
[Analyze grammar]

darśanamastamayo vā na gaṇitavidhināsya śakyate jñātum |
divyāntarikṣabhaumāstrividhāḥ syuḥ ketavo yasmāt || 2 ||
[Analyze grammar]

ahutāśe'nalarūpaṃ yasmiṃstatketurūpamevoktam |
khadyotapiśācālayamaṇiratnādīnparityajya || 3 ||
[Analyze grammar]

dhvajaśastrabhavanataruturagakuñjarādyeṣvathāntarikṣāste |
divyā nakṣatrasthā bhaumāḥ syurato'nyathā śikhinaḥ || 4 ||
[Analyze grammar]

śatamekādhikameke sahasramapare vadanti ketūnām |
bahurūpamekameva prāha munirnāradaḥ ketum || 5 ||
[Analyze grammar]

yadyeko yadi bahavaḥ kimanena phalaṃ tu sarvathā vācyam |
udayāstamayaiḥ sthānaiḥ sparśairādhūmanairvarṇaiḥ || 6 ||
[Analyze grammar]

yāvantyahāni dṛśyo māsāstāvanta eva phalapākaḥ |
māsairabdāṃśca vadetprathamātpakṣatrayātparataḥ || 7 ||
[Analyze grammar]

hrasvastanuḥ prasannaḥ snigdhastv ṛjuracirasaṃsthitaḥ śuklaḥ |
udito'tha vābhivṛṣṭaḥ subhikṣasaukhyāvahaḥ ketuḥ || 8 ||
[vāpyabhidṛṣṭaḥ]
[Analyze grammar]

uktaviparītarūpo na śubhakaro dhūmaketurutpannaḥ |
indrāyudhānukārī viśeṣato dvitricūlo vā || 9 ||
[Analyze grammar]

hāramaṇihemarūpāḥ kiraṇākhyāḥ pañcaviṃśatiḥ saśikhāḥ |
prāgaparadiśordṛśyā nṛpativirodhāvahā ravijāḥ || 10 ||
[Analyze grammar]

śukadahanabandhujīvakalākṣākṣatajopamā hutāśasutāḥ |
āgneyyāṃ dṛśyante tāvantaste'pi śikhibhayadāḥ || 11 ||
[Analyze grammar]

vakraśikhā mṛtyusutā rūkṣāḥ kṛṣṇāśca te'pi tāvantaḥ |
dṛśyante yāmyāyāṃ janamarakāvedinaste ca || 12 ||
[Analyze grammar]

darpaṇavṛttākārā viśikhāḥ kiraṇānvitā dharātanayāḥ |
kṣudbhayadā dvāviṃśatiraiśānyāmambutailanibhāḥ || 13 ||
[Analyze grammar]

śaśikiraṇarajatahimakumudakundakusumopamāḥ sutāḥ śaśinaḥ |
uttarato dṛśyante trayaḥ subhikṣāvahāḥ śikhinaḥ || 14 ||
[Analyze grammar]

brahmasuta eka eva triśikho varṇaistribhiryugāntakaraḥ |
aniyatadiksamprabhavo vijñeyo brahmadaṇḍākhyaḥ || 15 ||
[Analyze grammar]

śatamabhihitamekasametametadekena virahitānyasmāt |
kathayiṣye ketūnāṃ śatāni nava lakṣaṇaiḥ spaṣṭaiḥ || 16 ||
[Analyze grammar]

saumyaiśānyorudayaṃ śukrasutā yānti caturaśītyākhyāḥ |
vipulasitatārakāste snigdhāśca bhavanti tīvraphalāḥ || 17 ||
[Analyze grammar]

snigdhāḥ prabhāsametā dviśikhāḥ ṣaṣṭiḥ śanaiścarāṅgaruhāḥ |
atikaṣṭaphalā dṛśyāḥ sarvatraite kanakasaṃjñāḥ || 18 ||
[Analyze grammar]

vikacā nāma gurusutāḥ sitaikatārāḥ śikhāparityaktāḥ |
ṣaṣṭiḥ pañcabhiradhikā snigdhā yāmyāśritāḥ pāpāḥ || 19 ||
[Analyze grammar]

nātivyaktāḥ sūkṣmā dīrghāḥ śuklā yatheṣṭadikprabhavāḥ |
budhajāstaskarasaṃjñāḥ pāpaphalāstvekapañcāśat || 20 ||
[Analyze grammar]

kṣatajānalānurūpāstricūlatārāḥ kujātmajāḥ ṣaṣṭiḥ |
nāmnā ca kauṅkumāste saumyāśāsaṃsthitāḥ pāpāḥ || 21 ||
[Analyze grammar]

triṃśatyadhikā rāhoste tāmasakīlakā iti khyātāḥ |
raviśaśigā dṛśyante teṣāṃ phalamarkacāroktam || 22 ||
[Analyze grammar]

viṃśatyadhikamanyacchatamagnerviśvarūpasaṃjñānām |
tīvrānalabhayadānāṃ jvālāmālākulatanūnām || 23 ||
[Analyze grammar]

śyāmāruṇā vitārāścāmararūpā vikīrṇadīdhitayaḥ |
aruṇākhyā vāyoḥ saptasaptatiḥ pāpadāḥ paruṣāḥ || 24 ||
[Analyze grammar]

tārāpuñjanikāśā gaṇakā nāma prajāpateraṣṭau |
dve ca śate caturadhike caturasrā brahmasantānāḥ || 25 ||
[caturaśrā]
[Analyze grammar]

kaṅkā nāma varuṇajā dvātriṃśadvaṃśagulmasaṃsthānāḥ |
śaśivatprabhāsametāstīvraphalāḥ ketavaḥ proktāḥ || 26 ||
[Analyze grammar]

ṣaṇṇavatiḥ kālasutāḥ kabandhasaṃjñāḥ kabandhasaṃsthānāḥ |
puṇḍrābhayapradāḥ syurvirūpatārāśca te śikhinaḥ || 27 ||
[caṇḍa]
[Analyze grammar]

śuklavipulaikatārā nava vidiśāṃ ketavaḥ samutpannāḥ |
evaṃ ketusahasraṃ viśeṣameṣāmato vakṣye || 28 ||
[Analyze grammar]

udagāyato mahān snigdhamūrtiraparodayī vasāketuḥ |
sadyaḥ karoti marakaṃ subhikṣamapyuttamaṃ kurute || 29 ||
[Analyze grammar]

tallakṣaṇo'sthiketuḥ sa tu rūkṣaḥ kṣudbhayāvahaḥ proktaḥ |
snigdhastādṛkprācyāṃ śastrākhyo ḍamaramarakāya || 30 ||
[Analyze grammar]

dṛśyo'māvāsyāyāṃ kapālaketuḥ sadhūmraraśmiśikhaḥ |
prāṅ nabhaso'rdhavicārī kṣutmarakāvṛṣṭirogakaraḥ || 31 ||
[Analyze grammar]

prāgvaiśvānara mārge śūlāgraḥ śyāvarūkṣatāmrārciḥ |
nabhasastribhāgagāmī raudra iti kapālatulyaphalaḥ || 32 ||
[vaśvānara | vaiśvānara]
[Analyze grammar]

aparasyāṃ calaketuḥ śikhayā yāmyāgrayāṅgulocchritayā |
gacched yathā yathodaktathā tathā dairghyamāyāti || 33 ||
[Analyze grammar]

saptamunīn saṃspṛśya dhruvamabhijitameva ca pratinivṛttaḥ |
nabhaso'rdhamātramitvā yāmyenāstaṃ samupayāti || 34 ||
[Analyze grammar]

hanyātprayāgakūlād yāvadavantīṃ ca puṣkarāraṇyam |
udagapi ca devikāmapi bhūyiṣṭhaṃ madhyadeśākhyam || 35 ||
[puṣkarāṇyam]
[Analyze grammar]

anyānapi sa deśān kva citkva ciddhanti rogadurbhikṣaiḥ |
daśa māsānphalapāko'sya kaiścidaṣṭādaśa proktaḥ || 36 ||
[Analyze grammar]

prāgardharātradṛśyo yāmyāgraḥ śvetaketuranyaśca |
ka iti yugākṛtirapare yugapattau saptadinadṛśyau || 37 ||
[Analyze grammar]

snigdhau subhikṣaśivadāvathādhikaṃ dṛśyate kanāmā yaḥ |
daśa varṣāṇyupatāpaṃ janayati śastraprakopakṛtam || 38 ||
[Analyze grammar]

śveta iti jaṭākāro rūkṣaḥ śyāvo viyattribhāgagataḥ |
vinivartate'pasavyaṃ tribhāgaśeṣāḥ prajāḥ kurute || 39 ||
[Analyze grammar]

ādhūmrayā tu śikhayā darśanamāyāti kṛttikāsaṃsthaḥ |
jñeyaḥ sa raśmiketuḥ śvetasamānaṃ phalaṃ dhatte || 40 ||
[Analyze grammar]

dhruvaketuraniyatagatipramāṇavarṇākṛtirbhavati viṣvak |
divyāntarikṣabhaumo bhavatyayaṃ snigdha iṣṭaphalaḥ || 41 ||
[Analyze grammar]

senāṅgeṣu nṛpāṇāṃ gṛhataruśaileṣu cāpi deśānām |
gṛhiṇāmupaskareṣu ca vināśināṃ darśanaṃ yāti || 42 ||
[Analyze grammar]

kumuda iti kumudakāntirvāruṇyāṃ prākśikho niśāmekām |
dṛṣṭaḥ subhikṣamatulaṃ daśa kila varṣāṇi sa karoti || 43 ||
[Analyze grammar]

sakṛdekayāmadṛśyaḥ susūkṣmatāro'pareṇa maṇiketuḥ |
ṛjvī śikhāsya śuklā stanodgatā kṣīradhāreva || 44 ||
[Analyze grammar]

udayanneva subhikṣaṃ caturo māsān karotyasau sārdhān |
prādurbhāvaṃ prāyaḥ karoti ca kṣudrajantūnām || 45 ||
[Analyze grammar]

jalaketurapi ca paścātsnigdhaḥ śikhayāpareṇa connatayā |
nava māsān sa subhikṣaṃ karoti śāntiṃ ca lokasya || 46 ||
[Analyze grammar]

bhavaketurekarātraṃ dṛśyaḥ prāksūkṣmatārakaḥ snigdhaḥ |
harilāṅgūlopamayā pradakṣiṇāvartayā śikhayā || 47 ||
[Analyze grammar]

yāvata eva muhūrtāndarśanamāyāti nirdiśetmāsān |
tāvadatulaṃ subhikṣaṃ rūkṣe prāṇāntikān rogān || 48 ||
[Analyze grammar]

apareṇa padmaketurmṛṇālagauro bhavenniśāmekām |
sapta karoti subhikṣaṃ varṣāṇyatiharṣayuktāni || 49 ||
[Analyze grammar]

āvarta iti niśārdhe savyaśikho'ruṇanibho'pare snigdhaḥ |
yāvatkṣaṇān sa dṛśyastāvanmāsān subhikṣakaraḥ || 50 ||
[Analyze grammar]

paścātsandhyākāle saṃvarto nāma dhūmratāmraśikhaḥ |
ākramya viyattryaṃśaṃ śūlāgrāvasthito raudraḥ || 51 ||
[Analyze grammar]

yāvata eva muhūrtāndṛśyo varṣāṇi hanti tāvanti |
bhūpācchastranipātairudayarkṣaṃ cāpi pīḍayati || 52 ||
[Analyze grammar]

ye śastāstān hitvā ketubhirādhūpite atha vā spṛṣṭe |
nakṣatre bhavati vadho yeṣāṃ rājñāṃ pravakṣye tān || 53 ||
[ādhūmite]
[Analyze grammar]

aśvinyāmaśmakapaṃ bharaṇīṣu kirātapārthivaṃ hanyāt |
bahulāsu kaliṅgeśaṃ rohiṇyāṃ śūrasenapatim || 54 ||
[Analyze grammar]

auśīnaramapi saumye jalajājīvādhipaṃ tathārdrāsu |
āditye'śmaka nāthānpuṣye maghadhādhipaṃ hanti || 55 ||
[nāthaṃ]
[Analyze grammar]

asikeśaṃ bhaujaṅge pitrye'ṅgaṃ pāṇḍyanāthamapi bhāgye |
aujjayinikamāryamṇe sāvitre daṇḍakādhipatim || 56 ||
[aujjayanikam]
[Analyze grammar]

citrāsu kurukṣetrādhipasya maraṇaṃ samādiśettajjñaḥ |
kāśmīrakakāmbojau nṛpatī prābhañjane na staḥ || 57 ||
[Analyze grammar]

ikṣvākuralaka nāthaśca hanyate yadi bhavedviśākhāsu |
maitre puṇḍrādhipatirjyeṣṭhāsu ca sārvabhaumavadhaḥ || 58 ||
[nāthau | nātho | jyeṣṭhāsvatha]
[Analyze grammar]

mūle'ndhramadrakapatī jaladeve kāśipo maraṇameti |
yaudheyakārjunāyanaśivicaidyānvaiśvadeve ca || 59 ||
[Analyze grammar]

hanyātkaikayanāthaṃ pāñcanadaṃ siṃhalādhipaṃ vāṅgam |
naimiṣanṛpaṃ kirātaṃ śravaṇādiṣu ṣaṭsvimān kramaśaḥ || 60 ||
[Analyze grammar]

ulkābhitāḍitaśikhaḥ śikhī śivaḥ śivataro'tidṛṣṭo yaḥ |
aśubhaḥ sa eva colāvagāṇasitahūṇacīnānām || 61 ||
[abhivṛṣṭo]
[Analyze grammar]

namrā yataḥ śikhiśikhābhisṛtā yato vā ṛkṣaṃ ca yatspṛśati tatkathitāṃśca deśān |
divyaprabhāvanihatān sa yathā garutmānbhuṅkte gato narapatiḥ parabhogibhogān || 62 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the ketucārādhyāyaḥ [ketucāra-adhyāya]

Cover of edition (2001)

Brihata Samhita (Sanskrit Text with Hindi Translation)
by Pandit Achyutananda Jha (2001)

Title: बृहत्संहिता (संस्कृत एवम् हिन्दी अनुवाद); Author: वराह मिहिर (Varaha Mihir); Publisher: Chaukhambha Vidya Bhawan

Buy now!
Cover of edition (2016)

Brhatsamhita with the Commentary of Bhattotpala
by Krishna Chandra Dwivedi (2016)

Publisher: Sampurnanand Sanskrit University; 1229 pages;

Buy now!
Cover of edition (2012)

Brihat Samhita with the Commentary of Utpalapatimala of Yogisvara
by K. V. Sharma (2012)

Publisher: Rashtriya Sanskrit Sansthan, Janakpuri; 754 pages; ISBN-10; 8186111360; ISBN-13: 9788186111369

Buy now!
Cover of edition (2002)

Brihat Samhita (Hindi Translation)
by K. V. Sharma (2002)

Publisher: Sampurnanand Sanskrit University; 2359 pages; ISBN-13: 9789387890008.

Buy now!
Cover of edition (2022)

Brhat Samhita (English translation)
by N. Chidambaram Iyer (2022)

Publisher: Parimal Publication Pvt. Ltd.; 801 pages; Edited by Dr. Shrikrishna Jugnu; ISBN-10: 8171104215; ISBN-13: 9788171104215.

Buy now!
Cover of edition (2010)

Brhat Samhita (English with notes)
by M. Ramakrishna Bhat (2010)

Publisher: Motilal Banarsidas Publishers Pvt. Ltd.; 1155 pages; ISBN-10: 8120810600; ISBN-13: 9788120810600.

Buy now!
Cover of edition (2020)

Brhat Samhita (Telugu translation)
by Sishtla Umamaheswara Sharma (2020)

Publisher: Mohan Publications, Andhra Pradesh; 846 pages.

Buy now!
Cover of Gujarati edition

Brhat Samhita (Gujarati translation)
by - (2000)

Publisher: Shree Harihar Pustakalay, Surat; Author: Shri Varahamihira Acharya (શ્રી વરાહમિહીરાચાર્ય); 432 pages.

Buy now!
Cover of edition (2021)

Brhat Samhita (Kannada translation)
by Sripada Raghunatha Kulkarni (2021)

Publisher: Srinidhi Publications, Bangalore; 668 pages with illustrations.

Buy now!
Like what you read? Consider supporting this website: