Brihat-samhita [sanskrit]

26,560 words

The Sanskrit text of the Brihat-samhita from the 6th-century authored by Varaha Mihira in present-day Ujjain, India. It primarily deals with astrology and astronomy but is presented as an encyclopedia of knowledge.

Chapter 11 - ketucārādhyāyaḥ [ketucāra-adhyāya]

[English text for this chapter is available]

gārgīyaṃ śikhicāraṃ pārāśaramasitadevalakṛtaṃ ca |
anyāṃśca bahūndṛṣṭvā kriyate'yamanākulaścāraḥ || 1 ||
[Analyze grammar]

darśanamastamayo vā na gaṇitavidhināsya śakyate jñātum |
divyāntarikṣabhaumāstrividhāḥ syuḥ ketavo yasmāt || 2 ||
[Analyze grammar]

ahutāśe'nalarūpaṃ yasmiṃstatketurūpamevoktam |
khadyotapiśācālayamaṇiratnādīnparityajya || 3 ||
[Analyze grammar]

dhvajaśastrabhavanataruturagakuñjarādyeṣvathāntarikṣāste |
divyā nakṣatrasthā bhaumāḥ syurato'nyathā śikhinaḥ || 4 ||
[Analyze grammar]

śatamekādhikameke sahasramapare vadanti ketūnām |
bahurūpamekameva prāha munirnāradaḥ ketum || 5 ||
[Analyze grammar]

yadyeko yadi bahavaḥ kimanena phalaṃ tu sarvathā vācyam |
udayāstamayaiḥ sthānaiḥ sparśairādhūmanairvarṇaiḥ || 6 ||
[Analyze grammar]

yāvantyahāni dṛśyo māsāstāvanta eva phalapākaḥ |
māsairabdāṃśca vadetprathamātpakṣatrayātparataḥ || 7 ||
[Analyze grammar]

hrasvastanuḥ prasannaḥ snigdhastv ṛjuracirasaṃsthitaḥ śuklaḥ |
udito'tha vābhivṛṣṭaḥ subhikṣasaukhyāvahaḥ ketuḥ || 8 ||
[vāpyabhidṛṣṭaḥ]
[Analyze grammar]

uktaviparītarūpo na śubhakaro dhūmaketurutpannaḥ |
indrāyudhānukārī viśeṣato dvitricūlo vā || 9 ||
[Analyze grammar]

hāramaṇihemarūpāḥ kiraṇākhyāḥ pañcaviṃśatiḥ saśikhāḥ |
prāgaparadiśordṛśyā nṛpativirodhāvahā ravijāḥ || 10 ||
[Analyze grammar]

śukadahanabandhujīvakalākṣākṣatajopamā hutāśasutāḥ |
āgneyyāṃ dṛśyante tāvantaste'pi śikhibhayadāḥ || 11 ||
[Analyze grammar]

vakraśikhā mṛtyusutā rūkṣāḥ kṛṣṇāśca te'pi tāvantaḥ |
dṛśyante yāmyāyāṃ janamarakāvedinaste ca || 12 ||
[Analyze grammar]

darpaṇavṛttākārā viśikhāḥ kiraṇānvitā dharātanayāḥ |
kṣudbhayadā dvāviṃśatiraiśānyāmambutailanibhāḥ || 13 ||
[Analyze grammar]

śaśikiraṇarajatahimakumudakundakusumopamāḥ sutāḥ śaśinaḥ |
uttarato dṛśyante trayaḥ subhikṣāvahāḥ śikhinaḥ || 14 ||
[Analyze grammar]

brahmasuta eka eva triśikho varṇaistribhiryugāntakaraḥ |
aniyatadiksamprabhavo vijñeyo brahmadaṇḍākhyaḥ || 15 ||
[Analyze grammar]

śatamabhihitamekasametametadekena virahitānyasmāt |
kathayiṣye ketūnāṃ śatāni nava lakṣaṇaiḥ spaṣṭaiḥ || 16 ||
[Analyze grammar]

saumyaiśānyorudayaṃ śukrasutā yānti caturaśītyākhyāḥ |
vipulasitatārakāste snigdhāśca bhavanti tīvraphalāḥ || 17 ||
[Analyze grammar]

snigdhāḥ prabhāsametā dviśikhāḥ ṣaṣṭiḥ śanaiścarāṅgaruhāḥ |
atikaṣṭaphalā dṛśyāḥ sarvatraite kanakasaṃjñāḥ || 18 ||
[Analyze grammar]

vikacā nāma gurusutāḥ sitaikatārāḥ śikhāparityaktāḥ |
ṣaṣṭiḥ pañcabhiradhikā snigdhā yāmyāśritāḥ pāpāḥ || 19 ||
[Analyze grammar]

nātivyaktāḥ sūkṣmā dīrghāḥ śuklā yatheṣṭadikprabhavāḥ |
budhajāstaskarasaṃjñāḥ pāpaphalāstvekapañcāśat || 20 ||
[Analyze grammar]

kṣatajānalānurūpāstricūlatārāḥ kujātmajāḥ ṣaṣṭiḥ |
nāmnā ca kauṅkumāste saumyāśāsaṃsthitāḥ pāpāḥ || 21 ||
[Analyze grammar]

triṃśatyadhikā rāhoste tāmasakīlakā iti khyātāḥ |
raviśaśigā dṛśyante teṣāṃ phalamarkacāroktam || 22 ||
[Analyze grammar]

viṃśatyadhikamanyacchatamagnerviśvarūpasaṃjñānām |
tīvrānalabhayadānāṃ jvālāmālākulatanūnām || 23 ||
[Analyze grammar]

śyāmāruṇā vitārāścāmararūpā vikīrṇadīdhitayaḥ |
aruṇākhyā vāyoḥ saptasaptatiḥ pāpadāḥ paruṣāḥ || 24 ||
[Analyze grammar]

tārāpuñjanikāśā gaṇakā nāma prajāpateraṣṭau |
dve ca śate caturadhike caturasrā brahmasantānāḥ || 25 ||
[caturaśrā]
[Analyze grammar]

kaṅkā nāma varuṇajā dvātriṃśadvaṃśagulmasaṃsthānāḥ |
śaśivatprabhāsametāstīvraphalāḥ ketavaḥ proktāḥ || 26 ||
[Analyze grammar]

ṣaṇṇavatiḥ kālasutāḥ kabandhasaṃjñāḥ kabandhasaṃsthānāḥ |
puṇḍrābhayapradāḥ syurvirūpatārāśca te śikhinaḥ || 27 ||
[caṇḍa]
[Analyze grammar]

śuklavipulaikatārā nava vidiśāṃ ketavaḥ samutpannāḥ |
evaṃ ketusahasraṃ viśeṣameṣāmato vakṣye || 28 ||
[Analyze grammar]

udagāyato mahān snigdhamūrtiraparodayī vasāketuḥ |
sadyaḥ karoti marakaṃ subhikṣamapyuttamaṃ kurute || 29 ||
[Analyze grammar]

tallakṣaṇo'sthiketuḥ sa tu rūkṣaḥ kṣudbhayāvahaḥ proktaḥ |
snigdhastādṛkprācyāṃ śastrākhyo ḍamaramarakāya || 30 ||
[Analyze grammar]

dṛśyo'māvāsyāyāṃ kapālaketuḥ sadhūmraraśmiśikhaḥ |
prāṅ nabhaso'rdhavicārī kṣutmarakāvṛṣṭirogakaraḥ || 31 ||
[Analyze grammar]

prāgvaiśvānara mārge śūlāgraḥ śyāvarūkṣatāmrārciḥ |
nabhasastribhāgagāmī raudra iti kapālatulyaphalaḥ || 32 ||
[vaśvānara | vaiśvānara]
[Analyze grammar]

aparasyāṃ calaketuḥ śikhayā yāmyāgrayāṅgulocchritayā |
gacched yathā yathodaktathā tathā dairghyamāyāti || 33 ||
[Analyze grammar]

saptamunīn saṃspṛśya dhruvamabhijitameva ca pratinivṛttaḥ |
nabhaso'rdhamātramitvā yāmyenāstaṃ samupayāti || 34 ||
[Analyze grammar]

hanyātprayāgakūlād yāvadavantīṃ ca puṣkarāraṇyam |
udagapi ca devikāmapi bhūyiṣṭhaṃ madhyadeśākhyam || 35 ||
[puṣkarāṇyam]
[Analyze grammar]

anyānapi sa deśān kva citkva ciddhanti rogadurbhikṣaiḥ |
daśa māsānphalapāko'sya kaiścidaṣṭādaśa proktaḥ || 36 ||
[Analyze grammar]

prāgardharātradṛśyo yāmyāgraḥ śvetaketuranyaśca |
ka iti yugākṛtirapare yugapattau saptadinadṛśyau || 37 ||
[Analyze grammar]

snigdhau subhikṣaśivadāvathādhikaṃ dṛśyate kanāmā yaḥ |
daśa varṣāṇyupatāpaṃ janayati śastraprakopakṛtam || 38 ||
[Analyze grammar]

śveta iti jaṭākāro rūkṣaḥ śyāvo viyattribhāgagataḥ |
vinivartate'pasavyaṃ tribhāgaśeṣāḥ prajāḥ kurute || 39 ||
[Analyze grammar]

ādhūmrayā tu śikhayā darśanamāyāti kṛttikāsaṃsthaḥ |
jñeyaḥ sa raśmiketuḥ śvetasamānaṃ phalaṃ dhatte || 40 ||
[Analyze grammar]

dhruvaketuraniyatagatipramāṇavarṇākṛtirbhavati viṣvak |
divyāntarikṣabhaumo bhavatyayaṃ snigdha iṣṭaphalaḥ || 41 ||
[Analyze grammar]

senāṅgeṣu nṛpāṇāṃ gṛhataruśaileṣu cāpi deśānām |
gṛhiṇāmupaskareṣu ca vināśināṃ darśanaṃ yāti || 42 ||
[Analyze grammar]

kumuda iti kumudakāntirvāruṇyāṃ prākśikho niśāmekām |
dṛṣṭaḥ subhikṣamatulaṃ daśa kila varṣāṇi sa karoti || 43 ||
[Analyze grammar]

sakṛdekayāmadṛśyaḥ susūkṣmatāro'pareṇa maṇiketuḥ |
ṛjvī śikhāsya śuklā stanodgatā kṣīradhāreva || 44 ||
[Analyze grammar]

udayanneva subhikṣaṃ caturo māsān karotyasau sārdhān |
prādurbhāvaṃ prāyaḥ karoti ca kṣudrajantūnām || 45 ||
[Analyze grammar]

jalaketurapi ca paścātsnigdhaḥ śikhayāpareṇa connatayā |
nava māsān sa subhikṣaṃ karoti śāntiṃ ca lokasya || 46 ||
[Analyze grammar]

bhavaketurekarātraṃ dṛśyaḥ prāksūkṣmatārakaḥ snigdhaḥ |
harilāṅgūlopamayā pradakṣiṇāvartayā śikhayā || 47 ||
[Analyze grammar]

yāvata eva muhūrtāndarśanamāyāti nirdiśetmāsān |
tāvadatulaṃ subhikṣaṃ rūkṣe prāṇāntikān rogān || 48 ||
[Analyze grammar]

apareṇa padmaketurmṛṇālagauro bhavenniśāmekām |
sapta karoti subhikṣaṃ varṣāṇyatiharṣayuktāni || 49 ||
[Analyze grammar]

āvarta iti niśārdhe savyaśikho'ruṇanibho'pare snigdhaḥ |
yāvatkṣaṇān sa dṛśyastāvanmāsān subhikṣakaraḥ || 50 ||
[Analyze grammar]

paścātsandhyākāle saṃvarto nāma dhūmratāmraśikhaḥ |
ākramya viyattryaṃśaṃ śūlāgrāvasthito raudraḥ || 51 ||
[Analyze grammar]

yāvata eva muhūrtāndṛśyo varṣāṇi hanti tāvanti |
bhūpācchastranipātairudayarkṣaṃ cāpi pīḍayati || 52 ||
[Analyze grammar]

ye śastāstān hitvā ketubhirādhūpite atha vā spṛṣṭe |
nakṣatre bhavati vadho yeṣāṃ rājñāṃ pravakṣye tān || 53 ||
[ādhūmite]
[Analyze grammar]

aśvinyāmaśmakapaṃ bharaṇīṣu kirātapārthivaṃ hanyāt |
bahulāsu kaliṅgeśaṃ rohiṇyāṃ śūrasenapatim || 54 ||
[Analyze grammar]

auśīnaramapi saumye jalajājīvādhipaṃ tathārdrāsu |
āditye'śmaka nāthānpuṣye maghadhādhipaṃ hanti || 55 ||
[nāthaṃ]
[Analyze grammar]

asikeśaṃ bhaujaṅge pitrye'ṅgaṃ pāṇḍyanāthamapi bhāgye |
aujjayinikamāryamṇe sāvitre daṇḍakādhipatim || 56 ||
[aujjayanikam]
[Analyze grammar]

citrāsu kurukṣetrādhipasya maraṇaṃ samādiśettajjñaḥ |
kāśmīrakakāmbojau nṛpatī prābhañjane na staḥ || 57 ||
[Analyze grammar]

ikṣvākuralaka nāthaśca hanyate yadi bhavedviśākhāsu |
maitre puṇḍrādhipatirjyeṣṭhāsu ca sārvabhaumavadhaḥ || 58 ||
[nāthau | nātho | jyeṣṭhāsvatha]
[Analyze grammar]

mūle'ndhramadrakapatī jaladeve kāśipo maraṇameti |
yaudheyakārjunāyanaśivicaidyānvaiśvadeve ca || 59 ||
[Analyze grammar]

hanyātkaikayanāthaṃ pāñcanadaṃ siṃhalādhipaṃ vāṅgam |
naimiṣanṛpaṃ kirātaṃ śravaṇādiṣu ṣaṭsvimān kramaśaḥ || 60 ||
[Analyze grammar]

ulkābhitāḍitaśikhaḥ śikhī śivaḥ śivataro'tidṛṣṭo yaḥ |
aśubhaḥ sa eva colāvagāṇasitahūṇacīnānām || 61 ||
[abhivṛṣṭo]
[Analyze grammar]

namrā yataḥ śikhiśikhābhisṛtā yato vā ṛkṣaṃ ca yatspṛśati tatkathitāṃśca deśān |
divyaprabhāvanihatān sa yathā garutmānbhuṅkte gato narapatiḥ parabhogibhogān || 62 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the ketucārādhyāyaḥ [ketucāra-adhyāya]

Cover of edition (2001)

Brihata Samhita (Sanskrit Text with Hindi Translation)
by Pandit Achyutananda Jha (2001)

Title: बृहत्संहिता (संस्कृत एवम् हिन्दी अनुवाद); Author: वराह मिहिर (Varaha Mihir); Publisher: Chaukhambha Vidya Bhawan

Buy now!
Cover of edition (2016)

Brhatsamhita with the Commentary of Bhattotpala
by Krishna Chandra Dwivedi (2016)

Publisher: Sampurnanand Sanskrit University; 1229 pages;

Buy now!
Cover of edition (2012)

Brihat Samhita with the Commentary of Utpalapatimala of Yogisvara
by K. V. Sharma (2012)

Publisher: Rashtriya Sanskrit Sansthan, Janakpuri; 754 pages; ISBN-10; 8186111360; ISBN-13: 9788186111369

Buy now!
Cover of edition (2002)

Brihat Samhita (Hindi Translation)
by K. V. Sharma (2002)

Publisher: Sampurnanand Sanskrit University; 2359 pages; ISBN-13: 9789387890008.

Buy now!
Cover of edition (2022)

Brhat Samhita (English translation)
by N. Chidambaram Iyer (2022)

Publisher: Parimal Publication Pvt. Ltd.; 801 pages; Edited by Dr. Shrikrishna Jugnu; ISBN-10: 8171104215; ISBN-13: 9788171104215.

Buy now!
Cover of edition (2010)

Brhat Samhita (English with notes)
by M. Ramakrishna Bhat (2010)

Publisher: Motilal Banarsidas Publishers Pvt. Ltd.; 1155 pages; ISBN-10: 8120810600; ISBN-13: 9788120810600.

Buy now!
Cover of edition (2020)

Brhat Samhita (Telugu translation)
by Sishtla Umamaheswara Sharma (2020)

Publisher: Mohan Publications, Andhra Pradesh; 846 pages.

Buy now!
Cover of Gujarati edition

Brhat Samhita (Gujarati translation)
by - (2000)

Publisher: Shree Harihar Pustakalay, Surat; Author: Shri Varahamihira Acharya (શ્રી વરાહમિહીરાચાર્ય); 432 pages.

Buy now!
Cover of edition (2021)

Brhat Samhita (Kannada translation)
by Sripada Raghunatha Kulkarni (2021)

Publisher: Srinidhi Publications, Bangalore; 668 pages with illustrations.

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: