Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sumanturuvāca |
keśāntaḥ ṣoḍaśe varṣe brāhmaṇasya vidhīyate |
rājanyabandhordvāviṃśe vaiśyasya tryadhike tataḥ || 1 ||
[Analyze grammar]

amantrikā sadā kāryā strīṇāṃ cūḍā mahīpate |
saṃskārahetoḥ kāyasya yathākālaṃ vibhāgaśaḥ || 2 ||
[Analyze grammar]

vaivāhiko vidhiḥ strīṇāṃ saṃskāro naigamaḥ smṛtaḥ |
nivasedvā gurorvāpi gṛhe vāgniparikriyā || 3 ||
[Analyze grammar]

eṣa te kathito rājannaupanāyaniko vidhiḥ |
dvijātīnāṃ mahābāho utpattivyañjakaḥ paraḥ || 4 ||
[Analyze grammar]

karmayogamidānīṃ te kathayāmi mahābala |
upanīya guruḥ śiṣyaṃ prathamaṃ śaucamādiśet || 5 ||
[Analyze grammar]

ācāramagnikāryaṃ ca sandhyopāsanameva ca |
adhyāpayettu sacchiṣyānsadācānta udaṅmukhaḥ || 6 ||
[Analyze grammar]

brahmāñjalikaro nityamadhyāpyo vijitendriyaḥ |
laghuvāsāstathaikāgraḥ sumanā supratiṣṭhitaḥ || 7 ||
[Analyze grammar]

brahmārambhe'vasāne ca pādau pūjyau guroḥ sadā |
saṃhatya hastāvadhyeyaṃ sa hi brahmāñjaliḥ smṛtaḥ || 8 ||
[Analyze grammar]

vyatyastapāṇinā kāryamupasaṅgrahaṇaṃ guroḥ |
savyena savyaḥ spraṣṭavyo dakṣiṇena tu dakṣiṇaḥ || 9 ||
[Analyze grammar]

adhyeṣyamāṇaṃ tu gururnityakālamatandritaḥ |
adhīṣva bho iti brūyādvirāmo'stviti vārayet || 10 ||
[Analyze grammar]

brahmaṇaḥ praṇavaṃ kuryādādāvante ca sarvadā |
sravatyanoṅkṛtaṃ pūrvaṃ parastācca viśīryate || 11 ||
[Analyze grammar]

śrūyatāṃ cāpi rājendra yathoṅkāraṃ dvijo'rhati |
prākkūlānparyupāsīnaḥ pavitraiścaiva pāvitaḥ || 12 ||
[Analyze grammar]

prāṇāyāmaistribhiḥ pūtastatastvoṅkāramarhati |
oṃkāralakṣaṇaṃ cāpi śṛṇuṣva kurunandana || 13 ||
[Analyze grammar]

akāraṃ cāpyukāraṃ ca makāraṃ ca prajāpatiḥ |
vedatrayāttu nirgṛhya bhūrbhuvaḥ svaritīti ca || 14 ||
[Analyze grammar]

tribhya eva tu vedebhyaḥ pādaṃpādamadūduhat |
tadityṛco'syāḥ sāvitryāḥ parameṣṭhī prajāpatiḥ || 15 ||
[Analyze grammar]

etadakṣarametāṃ ca japanvyāhṛtipūrvikām |
sandhyayorubhayorvipro veda puṇyena yujyate || 16 ||
[Analyze grammar]

sahasrakṛtvastvabhyasya bahiretattrikaṃ dvijaḥ |
mahato'pyenaso māsāttvacevāhirvimucyate || 17 ||
[Analyze grammar]

etayarcā visaṃyuktaḥ kāle ca kriyayā svayā |
viprakṣatriyaviḍyonirgarhaṇāṃ yāti sādhuṣu || 18 ||
[Analyze grammar]

śṛṇuṣvaikamanā rājanparamaṃ brahmaṇo mukham |
oṃkārapūrvikāstisro mahāvyāhṛtayo'vyayāḥ || 19 ||
[Analyze grammar]

tripadā caiva sāvitrī vijñeyā brahmaṇo mukham |
yo'dhīte'hanyahanyetāṃ trīṇi varṣāṇyatandritaḥ || 20 ||
[Analyze grammar]

sa brahma paramabhyeti vāyubhūtaḥ khamūrtimān |
ekākṣaraṃ paraṃ brahma prāṇāyāmaḥ parantapa || 21 ||
[Analyze grammar]

sāvitryāstu paraṃ nāsti maunātsatyaṃ viśiṣyate |
tapaḥ kiyā homakriyā tathā dānakriyā nṛpa || 22 ||
[Analyze grammar]

akṣayāntāḥ sadā rājanyathāha bhagavānmanuḥ |
avaraṃ svakṣaraṃ jñeyaṃ brahma caiva prajāpatiḥ || 23 ||
[Analyze grammar]

vidhiyajñātsadā rājañjapayajño viśiṣyate |
nānāvidhairguṇoddeśaiḥ sūkṣmākhyātairnṛpottama || 24 ||
[Analyze grammar]

pāṃśuḥ syāllakṣaguṇaḥ sahasro mānasaḥ smṛtaḥ |
ye pākayajñāścatvāro vidhiyajñena cānvitāḥ || 25 ||
[Analyze grammar]

sarve te japayajñasya kalāṃ nārhanti ṣoḍaśīm |
japādeva tu saṃsidhyeddbrāhmaṇo nātra saṃśayaḥ || 26 ||
[Analyze grammar]

kuryādanyanna vā kuryānmaitro brāhmaṇa ucyate |
pūrvāṃ sandhyāṃ japaṃstiṣṭhetsāvitrīmārkadarśanāt || 27 ||
[Analyze grammar]

paścimāṃ tu samāsīnaḥ samyagṛkṣavibhāvanāt |
dinasyādau bhavetpūrvā śarvaryādau tathā parā || 28 ||
[Analyze grammar]

sanakṣatrā parā jñeyā aparā sadivākarā |
japaṃstiṣṭhanparāṃ sandhyāṃ naiśameno vyapohati || 29 ||
[Analyze grammar]

aparāṃ tu samāsīno malaṃ hanti divākṛtam |
nopatiṣṭhati yaḥ pūrvāṃ nopāste paścimāṃ nṛpa || 30 ||
[Analyze grammar]

sa śūdravadbahiṣkāryaḥ sarvasmāddvijakarmaṇaḥ |
apāṃ samīpe niyato naityakaṃ vidhimāsthitaḥ || 31 ||
[Analyze grammar]

sāvitrīmapyadhīyīta gatyā'raṇyaṃ samāhitaḥ |
vedopakaraṇe rājansvādhyāye caiva naityake || 32 ||
[Analyze grammar]

nātra doṣostyanadhyāye homamantreṣu vā vibho |
naityake nāstvanadhyāyo brahmasatraṃ hi tatkṛtam || 33 ||
[Analyze grammar]

brahmāhutihutaṃ puṣyamanadhyāyavaṣaṭkṛtam |
ṛgekāṃ yastvadhīyīta vidhinā niyato dvijaḥ || 34 ||
[Analyze grammar]

tasya nityaṃ kṣaratyeṣā payo medhyaṃ ghṛtaṃ madhu |
agniśuśrūṣaṇaṃ bhaikṣamadhaḥ śayyāṃ gurorhitam || 35 ||
[Analyze grammar]

āsamāvartanātkuryātkṛtopanayano dvijaḥ |
ācāryaputraśuśrūṣāṃ jñānado dhārmikaḥ śuciḥ || 36 ||
[Analyze grammar]

āptaḥ śaktonnadaḥ sādhuḥ svādhyāpyā daśa dharmataḥ |
nāpṛṣṭaḥ kasyacidbrūyānna cānyāyena pṛcchataḥ || 37 ||
[Analyze grammar]

jānannapi hi medhāvī jaḍavalloka ācaret |
adharmeṇa ca yaḥ prāha yaścādharmeṇa pṛcchati || 38 ||
[Analyze grammar]

tayoranyataraḥ praiti vidveṣaṃ vā nigacchati |
dharmārthau yatra na syātāṃ śuśrūṣā cāpi tadvidhā |
na tatra vidyā vaptavyā śubhaṃ bījamivoṣare || 39 ||
[Analyze grammar]

vidyayaiva samaṃ kāmaṃ martavyaṃ brahmavādinā |
āpadyapi hi ghorāyāṃ na tvenāmīriṇe vapet || 40 ||
[Analyze grammar]

vidyā brāhmaṇamityāha śevadhiste'smi rakṣa mām |
asūyakāya mā prādāstathā syāṃ vīryavattamā || 41 ||
[Analyze grammar]

śevaṃ sukhamuśantīha kecijjñānaṃ pracakṣate |
tau dhārayati vai yasmācchevadhistena socyate || 42 ||
[Analyze grammar]

yameva tu śuciṃ vidyānniyataṃ brahmacāriṇam |
tasmai māṃ brūhi viprāya nidhipāyāpramādine || 43 ||
[Analyze grammar]

brahma yastvananujñātamadhīyānādavāpnuyāt || 44 ||
[Analyze grammar]

laukikaṃ vaidikaṃ vāpi tathādhyātmikameva ca |
sa yāti narakaṃ ghoraṃ rauravaṃ bhīmadarśanam || 45 ||
[Analyze grammar]

aṇumātrātmakaṃ dehaṃ ṣoḍaśārdhamiti smṛtam |
ādadīta yato jñānaṃ taṃ pūrvamabhivādayet || 46 ||
[Analyze grammar]

sāvitrīsāramātro'pi varo vipraḥ suyantritaḥ |
nāyantritastrivedo'pi sarvāśī sarvavikrayī || 47 ||
[Analyze grammar]

śayyāsanedhyācarite śreyasā na samāviśet |
śayyāsanasthaścaivenaṃ pratyutthāyābhivādayet || 48 ||
[Analyze grammar]

ūrdhvaṃ prāṇā hyutkrāmanti yūnaḥ sthavira āgate |
pratyutthānābhivādābhyāṃ punastānpratipadyate || 49 ||
[Analyze grammar]

abhivādanaśīlasya nityaṃ vṛddhopasevinaḥ |
catvāri samyagvardhante āyuḥ prajñā yaśo balam || 50 ||
[Analyze grammar]

abhivādaparo vipro jyāyāṃsamabhivādayet |
asau nāmāhamasmīti svanāma parikīrtayet || 51 ||
[Analyze grammar]

nāmadheyasya ye kecidabhivādaṃ na jānate |
tānprājño'hamiti brūyātstriyaḥ sarvāstathaiva ca || 52 ||
[Analyze grammar]

bhoḥ śabdaṃ kīrtayedante svasya nāmnobhivādane |
nāmnaḥ svarūpabhāvo hi bho bhāva ṛṣibhiḥ smṛtaḥ || 53 ||
[Analyze grammar]

āyuṣmānbhava saumyeti vācyo vipro'bhivādane |
akāraścāsya nāmno'nte vācyaḥ pūrvākṣaraḥ plutaḥ || 54 ||
[Analyze grammar]

yo na vettyabhivādasya vipraḥ pratyabhivādanam |
nābhivādyaḥ sa viduṣā yathā śūdrastathaiva saḥ || 55 ||
[Analyze grammar]

abhivāde kṛte yastu na karotyabhivādanam |
āśīrvā kuruśārdūla sa yāti narakaṃ dhruvam || 56 ||
[Analyze grammar]

abhīti bhagavānviṣṇuाrvādayāmīti śaṅkaraḥ |
dvāveva pūjitau tena yaḥ karotyabhivādanam || 57 ||
[Analyze grammar]

brāhmaṇaṃ kuśalaṃ pṛcchetkṣatrabandhumanāmayam |
vaiśyaṃ kṣemaṃ samāgamya śūdramārogyameva tu || 58 ||
[Analyze grammar]

na vācyo dīkṣito nāmnā yavīyānapi yo bhavet |
bho bhavatpūrvakatvena iti svāyambhuvo'bravīt || 59 ||
[Analyze grammar]

parapatnī tu yā rājannasambaddhā tu yonitaḥ |
vaktavyā bhavatītyevaṃ subhage bhaganīti ca || 60 ||
[Analyze grammar]

pitṛvyānmātulānrājañchvaśurānṛtvijo gurūn |
asāvahamiti brūyātpratyutthāya jaghanyajaḥ || 61 ||
[Analyze grammar]

mātṛṣvasā mātulānī śvaśrūratha pitṛṣvasā |
sampūjyā gurupatnī ca samāstā gurubhāryayā || 62 ||
[Analyze grammar]

jyeṣṭhasya bhrāturyā bhāryā savarṇāhanyahanyapi |
2 pūjayanprayato vipro yāti viṣṇusado nṛpa || 63 ||
[Analyze grammar]

pravāsādetya sampūjyā jñātisambandhiyoṣitaḥ |
pituryā bhaginī rājanmātuścāpi viśāmpate || 64 ||
[Analyze grammar]

ātmano bhaginī yā ca jyeṣṭhā kurukulodvaha |
sadā svamātṛvaddhṛttimātiṣṭhedbhāratottama || 65 ||
[Analyze grammar]

garīyasī tatastābhyo mātā jñeyā narādhipa |
putramitrabhāgineyā draṣṭavyā hyātmanā samāḥ || 66 ||
[Analyze grammar]

daśābdākhyaṃ paurasakhyaṃ pañcābdākhyaṃ kalābhṛtām |
abdapūrvaṃ śrotriyāṇāṃ svalpenāpi svayoniṣu || 67 ||
[Analyze grammar]

brāhmaṇaṃ daśavarṣaṃ ca śatavarṣaṃ ca bhūmipam |
pitāputrau vijānīyādbrāhmaṇastu tayoḥ pitā || 68 ||
[Analyze grammar]

ityevaṃ kṣatriyapitā vaiśyasyāpi pitāmahaḥ |
prapitāmahaśca śūdrasya prokto vipro manīṣibhiḥ || 69 ||
[Analyze grammar]

vittaṃ bandhurvayaḥ karma vidyā bhavati pañcamī |
etāni mānyasthānāni garīyo yadyaduttaram || 70 ||
[Analyze grammar]

pañcānāṃ triṣu vargeṣu bhūyāṃsi guṇavanti ca |
yasya syuḥ so'tra mānārhaḥ śūdro'pi daśamīṃ gataḥ || 71 ||
[Analyze grammar]

cakriṇo daśamīsthasya rogiṇo bhāriṇaḥ 1 striyāḥ |
snātakasya tu rājñaśca panthā deyo varasya ca || 72 ||
[Analyze grammar]

eṣāṃ samāgame tāta pūjyau snātakapārthivau |
ābhyāṃ samāgame rājansnātako nṛpamānabhāk || 73 ||
[Analyze grammar]

adhyāpayedyastu śiṣyaṃ kṛtvopanayanaṃ dvijaḥ |
sarahasyaṃ sakalpaṃ ca vedaṃ bharatasattama |
tamācāryaṃ mahābāho pravadanti manīṣiṇaḥ || 74 ||
[Analyze grammar]

ekadeśaṃ tu vedasya vedāṅgānyapi vā punaḥ |
yo'dhyāpayati vṛttyarthamupādhyāyaḥ sa ucyate || 75 ||
[Analyze grammar]

niṣekādīni kāryāṇi yaḥ karoti nṛpottama |
adhyāpayati cānyena sa vipro gururucyate || 76 ||
[Analyze grammar]

agnyādheyaṃ pākayajñānagniṣṭomādikānmakhān |
yaḥ karoti vṛto yasya sa tasyartvigihocyate || 77 ||
[Analyze grammar]

ya āvṛṇotyavitathaṃ brahmaṇā śravaṇāvubhau |
sa mātā sa pitā jñeyastaṃ na druhyetkathañcana 1 || 78 ||
[Analyze grammar]

upādhyāyāndaśācāryaṃ ācāryāṇāṃ śataṃ pitā |
sahasreṇa piturmātā gauraveṇātiricyate || 79 ||
[Analyze grammar]

utpādakabrahmadātrorgarīyānbrahmadaḥ pitā |
brahmajanma hi viprasya pretya ceha ca śāśvatam || 80 ||
[Analyze grammar]

kāmānmātā pitā cainaṃ yadutpādayato mithaḥ |
sambhūtiṃ tasya tāṃ vidyādyadyonāvabhijāyate || 81 ||
[Analyze grammar]

ācāryastasya tāṃ jātiṃ vidhidvedapāragaḥ |
utpādayati sāvitryā sā satyā sā'jarāmarā || 82 ||
[Analyze grammar]

upādhyāyamāditaḥ kṛtvā ye pūjyāḥ kathitāstava |
mahāgururmahābāho sarveṣāmadhikaḥ smṛtaḥ || 83 ||
[Analyze grammar]

sahasraśatasaṃkhyo'sāvācāryāṇāmidaṃ matam |
caturṇāmapi varṇānāṃ sa mahāgururucyate || 84 ||
[Analyze grammar]

śatānīka uvāca |
ya ete bhavatā proktā upādhyāyamukhā dvijāḥ |
viditā eva me sarve na mahāgurureva hi || 85 ||
[Analyze grammar]

sumanturuvāca |
jayopajīvī yo vipraḥ sa mahāgururucyate |
aṣṭādaśapurāṇāni rāmasya caritaṃ tathā || 86 ||
[Analyze grammar]

viṣṇudharmādayo dharmāḥ śivadharmāśca bhārata |
kārṣṇaṃ vedaṃ pañcamaṃ tu yanmahābhārataṃ smṛtam || 87 ||
[Analyze grammar]

śrautā 1 dharmāśca rājendra nāradoktā mahīpate |
jayeti nāma eteṣāṃ pravadanti manīṣiṇaḥ || 88 ||
[Analyze grammar]

evaṃ viprakadambasya dhārakaḥ2 pravaraḥ smṛtaḥ |
yastvetāni samastāni purāṇānīha vindati || 89 ||
[Analyze grammar]

bhārataṃ ca mahābāho sa sarvajño mato nṛṇām |
tasmātsa pūjyo rājendra varṇairviprādibhiḥ sadā || 90 ||
[Analyze grammar]

kiṃ tvayā na śrutaṃ vākyaṃ yadāha bhagavānvibhuḥ |
alpaṃ vā bahu vā yasya śrutasyopakaroti yaḥ |
tamapīha guruṃ vidyācchrutopakriyayā tayā3 || 91 ||
[Analyze grammar]

brāhmasya janmanaḥ kartā svadharmasya ca śāsitā |
bālo'pi vipro vṛddhasya pitā bhavati dharmataḥ 4 || 92 ||
[Analyze grammar]

adhyāpayāmāsa pitṝñchiśurāṅgirasaḥ kaviḥ |
putrakā iti hovāca jñānena parigṛhya tām || 93 ||
[Analyze grammar]

te tamarthamapṛcchanta devānāgatamanyavaḥ |
devāścaitānsametyocurnyāyyaṃ vai śiśuruktavān || 94 ||
[Analyze grammar]

ajño bhavati vai bālaḥ pitā bhavati mantradaḥ |
ajñaṃ hi bālamityāhuḥ pitetyeva tu mantradam || 95 ||
[Analyze grammar]

pitāmaheti jayadamityūcuste divaukasaḥ |
jayo mantrāstathā vedā dehamekaṃ tridhā kṛtam || 96 ||
[Analyze grammar]

nahāyanairna palitairna mitreṇa na bandhubhiḥ |
ṛṣayaścakrire dharmaṃ yo'nūcānaḥ sa no mahān || 97 ||
[Analyze grammar]

brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ ca viśāṃpate |
jyeṣṭhaṃ vandanti rājendra sandehaṃ śṛṇu vai yathā || 98 ||
[Analyze grammar]

jñānato vīryato rājandhanato janmatastathā |
śīlatastu pradhānā ye te pradhānā matā mama || 99 ||
[Analyze grammar]

na tena sthaviro bhavati yenāsya palitaṃ śiraḥ |
yo vai yuvāpyadhīyānastaṃ devāḥ sthaviraṃ viduḥ || 100 ||
[Analyze grammar]

yathā kāṣṭhamayo hastī yathā carmamayo mṛgaḥ |
yaśca vipro'nadhīyānastrayaste nāma 1 bibhrati || 101 ||
[Analyze grammar]

yathā yoṣā'phalā strīṣu yathā gaurgavi cāphalā |
yathā cājñe'phalaṃ dānaṃ yathā vipro'nṛco'phalaḥ || 102 ||
[Analyze grammar]

vaiśvadevena ye hīnā ātithyena vivarjitāḥ |
sarve tu vṛṣalā jñeyāḥ prāptavedā api dvijāḥ || 103 ||
[Analyze grammar]

nānṛgbrāhmaṇo bhavati na vaṇiṅna kuśīlavaḥ |
na śūdraḥ preṣaṇaṃ kurvannasteno na cikitsakaḥ || 104 ||
[Analyze grammar]

avratā hyanadhīyānā yatra bhaikṣacarā dvijāḥ |
taṃ grāmaṃ daṇḍayedrājā corabhaktaprado hi saḥ || 105 ||
[Analyze grammar]

santuṣṭo yatra vai vipraḥ sāgnikaḥ kurunandana |
yāti sāphalyatāṃ vedairdevairevaṃ hi bhāṣitam || 106 ||
[Analyze grammar]

vedairuktaṃ yathā vīra surajyeṣṭhamupetya vai |
vepante brāhmaṇā bhūmāvabhyasyanti hyanagnikāḥ |
kliśyante te kimarthaṃ hi mūḍhā vai phalakāmyayā || 107 ||
[Analyze grammar]

anuṣṭhānavihīnānāmasmānabhyasatāṃ bhuvi |
kleśo hi kevalaṃ deva nāsmadabhyasane phalam || 108 ||
[Analyze grammar]

anuṣṭhānaṃ paraṃ devamasmatsvabhyasanātsadā |
ityevaṃ rājaśārdūla vedā ūcurhi vedhasam |
tasmācca vedābhyasanādanuṣṭhānaṃ paraṃ matam || 109 ||
[Analyze grammar]

catvāro vā trayo vāpi yadbrūyurvedapāragāḥ |
sa dharma iti vijñeyo netareṣāṃ sahasraśaḥ || 110 ||
[Analyze grammar]

yadvadanti tamomūḍhā mūrkhā dharmamajānataḥ || 1 ||
[Analyze grammar]

tatpāpaṃ śatadhā bhūtvā vaktṝnevānugacchati || 111 ||
[Analyze grammar]

śaucahīne vratabhraṣṭe vipre vedavivarjite |
dīyamānaṃ rudatyannaṃ ki mayā duṣkṛtaṃ kṛtam || 112 ||
[Analyze grammar]

japopajīvine dattaṃ yadātmānaṃ prapaśyati |
nṛtyati sma tadā rājankarāvuddhṛtya bhārata || 113 ||
[Analyze grammar]

vidyātapobhyāṃ sampanne brāhmaṇe gṛhamāgate |
krīḍantyauṣadhayaḥ sarvā yāsyāmaḥ paramāṃ gatim || 114 ||
[Analyze grammar]

1 avratānāmamantrāṇāmajapānāṃ ca bhārata |
pratigraho na dātavyo na śilā tārayecchilām || 115 ||
[Analyze grammar]

śrotriyāyaiva deyāni havyakavyāni nityaśaḥ |
aśrotriyāya dattāni na pitṝnnāpi 2 devatāḥ || 116 ||
[Analyze grammar]

yasya caiva gṛhe mūrkho dūre cāpi bahuśrutaḥ |
bahuśrutāya dātavyaṃ nāsti mūrkhavyatikramaḥ || 117 ||
[Analyze grammar]

brāhmaṇātikramo nāsti mūrkhe japavivarjite |
jvalantamagnimutsṛjya na hi bhasmani hūyate || 118 ||
[Analyze grammar]

na caitadeva manyante . pitaro devatāstathā |
saguṇaṃ nirguṇaṃ vāpi brāhmaṇaṃ daivataṃ param || 119 ||
[Analyze grammar]

nātikramedgṛhāsīnaṃ brāhmaṇaṃ viprakarmaṇi || 3 ||
[Analyze grammar]

atikramanmahābāho rauravaṃ yāti bhārata || 120 ||
[Analyze grammar]

gāyatrīmātrasāro'pi brāhmaṇaḥ pūjyatāṃ gataḥ |
gṛhāsanno viśeṣeṇa na bhavetpatitastu saḥ || 121 ||
[Analyze grammar]

dhānyaśūnyo yathā grāmo yathā kūpaśca nirjalaḥ |
brāhmaṇaścānadhīyānastrayaste nāmadhārakāḥ || 122 ||
[Analyze grammar]

yastvekapaṅktyāṃ viṣamaṃ dadāti snehādbhayādvā yadi vārthahetoḥ |
vedeṣu dṛṣṭamṛṣibhiśca gītaṃ tāṃ brahmahatyāṃ munayo vadanti || 123 ||
[Analyze grammar]

ahiṃsayaiva bhūtānāṃ kāryaṃ śreyo'nuśāsanam |
vākcaiva madhurā ślakṣṇā prayojyā dharmamīpsatā || 124 ||
[Analyze grammar]

yasya vāṅmanasī śuddhe satyagupte ca bhārata |
sa vai sarvamavāpnoti vedāntopagataṃ phalam || 125 ||
[Analyze grammar]

nāruntudaḥ syādārto'pi na paradrohakarmadhīḥ |
yayāsyo dvijate loko na tāṃ vācamudīrayet || 126 ||
[Analyze grammar]

yatkaroti śubhaṃ vācā 1 procyamānā manīṣibhiḥ |
śrūyatāṃ kuruśārdūla sadā cāpi tathocyatām || 127 ||
[Analyze grammar]

na tathā śaśī na salilaṃ na candanaraso na śītalacchāyā |
prahlādayati ca puruṣaṃ yathā madhurabhāṣiṇī vāṇī || 128 ||
[Analyze grammar]

arhaṇādbrāhmaṇo nityamudvijeta viṣādiva |
amṛtasyeva cākāṃkṣedapamānasya sarvadā || 129 ||
[Analyze grammar]

sukhaṃ hyavamataḥ śete sukhaṃ ca pratibudhyate |
sukhaṃ carati lokesminnavamantā vinaśyati || 130 ||
[Analyze grammar]

anena vidhinā rājansaṃskṛtātmā dvijaḥ śanaiḥ |
gurau vasansecinuyādbrahmādhigamidaṃ tapaḥ || 131 ||
[Analyze grammar]

tapoviśeṣairvividhairvrataiśca vividhoditaiḥ |
vedaḥ kṛtsnodhigantavyaḥ sarahasyo dvijanmanā || 132 ||
[Analyze grammar]

vedamevābhyasennityaṃ tapastapyaṃ dvijottamaḥ |
vedābhyāso hi viprasya tapaḥ paramihocyate || 133 ||
[Analyze grammar]

āhaiva sa nakhāgrebhyaḥ paramaṃ tapyate tapaḥ |
yaḥ supto'pi dvijo'dhīte svādhyāyaṃ śaktito'nvaham || 134 ||
[Analyze grammar]

yo'nadhītya dvijo vedamanyatra kurute śramam |
sa jīvanneva śūdratvamāśu gacchati sānvayaḥ || 135 ||
[Analyze grammar]

na yasya vedo na japo na vidyāśca viśāmpate |
sa śūdra eva mantavya ityāha bhagavānvibhuḥ || 136 ||
[Analyze grammar]

māturagre ca jananaṃ dvitīyo mauñjibandhanam |
tṛtīyo yajñadīkṣāyāṃ dvijasya vidhirīritaḥ || 137 ||
[Analyze grammar]

tatra yadbrahma janmāsya mauñjībandhanacihnitam || 138 ||
[Analyze grammar]

tatrāsya mātā sāvitrī pitā tvācārya ucyate |
vedapradānāttvācāryaṃ pitaraṃ manurabravīt || 139 ||
[Analyze grammar]

na hyasya vidyate karma kiñcidāmauñjibandhanāt |
nābhivyāhārayedbrahama svadhāninayanādṛte 1 || 140 ||
[Analyze grammar]

śūdreṇa tu samaṃ tāvadyāvadvede na jāyate |
kṛtopanayanasyāsya vratādeśanamiṣyate |
brahmaṇo grahaṇaṃ caiva krameṇa vidhipūrvakam || 141 ||
[Analyze grammar]

yatsūtraṃ cāpi yaccarma yā yā cāsya ca mekhalā |
vasanaṃ cāpi yo daṇḍastadvai tasya vrateṣvapi || 142 ||
[Analyze grammar]

sevetemāṃstu niyamānbrahmacārī gurau vasan |
sanniyamyendriyagrāmaṃ tapovṛddhyarthamātmanaḥ || 143 ||
[Analyze grammar]

vṛndārakarṣipitṝṇāṃ kuryāttarpaṇameva hi |
narāṇāṃ ca mahābāho nityaṃ snātvā prayatnataḥ || 144 ||
[Analyze grammar]

puṣpaṃ toyaṃ phalaṃ cāpi samidādhānameva 3 ca |
nānāvidhāni kāṣṭhāni mṛttikāṃ ca tathā kuśān || 145 ||
[Analyze grammar]

varjayenmadhu māṃsaṃ ca gandhamālyarathānstriyaḥ |
śuklāni caiva sarvāṇi prāṇināṃ 1 caiva hiṃsanam || 146 ||
[Analyze grammar]

abhyaṅgamañjanaṃ cākṣṇorupānacchatradhāraṇam |
saṃkalpaṃ kāmajaṃ krodhaṃ lobhaṃ gītaṃ ca vādanam || 147 ||
[Analyze grammar]

nartanaṃ ca tathā dyūtaṃ janavādaṃ tathānṛtam |
parivādaṃ cāpi vibho dūrataḥ parivarjayet || 148 ||
[Analyze grammar]

strīṇāṃ ca prekṣaṇālambo rapavītaṃ2 parasya ca |
puṃścalībhistathā saṅgaṃ na kuryātkurunandana || 149 ||
[Analyze grammar]

ekaḥ śayīta sarvatra na retaḥ skandayetkvacit |
kāmāddhi skandayanreto hinasti vratameva tu || 150 ||
[Analyze grammar]

suptaḥ kṣaranbrahmacārī dvijaḥ śukramakāmataḥ |
snātvārkamarcayitvā tu punarmāmityṛcaṃ japet || 151 ||
[Analyze grammar]

manorapi tathā cātra śrūyate paramaṃ vacaḥ |
udakumbhaṃ sumanaso gośakṛnmṛttikāṃ kuśān |
āharedyāvadarthānhi bhaikṣaṃ cāpi hi nityaśaḥ || 152 ||
[Analyze grammar]

gṛheṣu yeṣāṃ kartavyaṃ tāñchṛṇuṣva nṛpottama |
svakarmasu ratā ye vai tathā vedeṣu ye ratāḥ |
yajñeṣu cāpi rājendra ye ca śraddhāsamāśritāḥ || 153 ||
[Analyze grammar]

brahmacāryā haredbhaikṣaṃ gṛhebhyaḥ prayato'nvaham |
guroḥ kule na bhikṣet svajñātikulabandhuṣu || 154 ||
[Analyze grammar]

alābhe tvanyagotrāṇāṃ pūrvaṃ pūrvaṃ vivarjayet |
sarvaṃ cāpi caredgrāmaṃ pūrvoktānāmasambhave |
antyavarjaṃ mahābāho ityāha bhagavānvibhuḥ || 155 ||
[Analyze grammar]

vācaṃ niyamya prayatastvagniṃ śastraṃ ca varjayet |
cāturvarṇyaṃ caredbhaikṣamalābhe kurunandana || 156 ||
[Analyze grammar]

ārādāhṛtya samidhaḥ. sannidadhyād gṛhopari |
sāyaṃprātastu juhuyāttābhiragnimatandritaḥ || 157 ||
[Analyze grammar]

bhaikṣācaraṇamakṛtvā na tamagniṃ samidhya vai |
anāturaḥ saptarātramavakīrṇivrataṃ caret || 158 ||
[Analyze grammar]

vartanaṃ cāsya bhaikṣeṇa pravadanti manīṣiṇaḥ |
tasmādbhaikṣeṇa vai nityaṃ naikānnādī bhavedyatī || 159 ||
[Analyze grammar]

bhaikṣeṇa vratino vṛttirupavāsasamā smṛtā |
daivatye vratavadrājanpitrye karmaṇyatharṣivat |
kāmamabhyarthito'śnīyādvratamasya na lupyate || 160 ||
[Analyze grammar]

brāhmaṇasya mahābāho karma yatsamudāhṛtam |
rājanyavaiśyayornaitatpaṇḍitaiḥ kurunandana || 161 ||
[Analyze grammar]

codito'codito 1 vāpi guruṇā nityameva hi |
kuryādadhyayane yogamācāryasya hiteṣu ca || 162 ||
[Analyze grammar]

buddhīndriyāṇi manasā śarīraṃ vācameva hi |
niyamya prāñjalistiṣṭhedvīkṣamāṇo gurormukham || 163 ||
[Analyze grammar]

nityamuddhṛtapāṇiḥ syātsādhvācārastu saṃyataḥ |
āsyatāmiti coktaḥ sannāsītābhimukhaṃ guroḥ || 164 ||
[Analyze grammar]

vastraveṣaistathānnaistu hīnaḥ syādgurusannidhau |
uttiṣṭhetprathamaṃ cāsya jaghanyaṃ cāpi saṃviśet || 165 ||
[Analyze grammar]

pratiśravaṇasambhāṣe talpastho na samācaret |
na cāsīno na bhuñjāno na tiṣṭhanna parāṅmukhaḥ || 166 ||
[Analyze grammar]

āsīnasya sthitaḥ kuryādabhigacchaṃśca tiṣṭhataḥ |
pratyudgantā tu vrajataḥ paścāddhāvaṃśca dhāvataḥ || 167 ||
[Analyze grammar]

parāṅmukhasyābhimukho dūrasthasyaitya cāntikam |
namaskṛtya śayānasya nideśe tiṣṭhetsarvadā || 168 ||
[Analyze grammar]

nīcaṃ śayyāsanaṃ cāsya sarvadā gurusannidhau |
gurośca cakṣurviṣaye na yatheṣṭāsano bhavet || 169 ||
[Analyze grammar]

nāmoccāraṇamevāsya parokṣamapi suvrata |
na cainamanukurvīta gatibhāṣaṇaceṣṭitaiḥ || 170 ||
[Analyze grammar]

parīvādastathā nindā guroryatra pravartate |
karṇau tatra pidhātavyo gantavyaṃ vā tato'nyataḥ || 171 ||
[Analyze grammar]

parīvādādrāsabhaḥ syātsārameyastu nindakaḥ |
paribhoktā kṛmirbhavati kīṭo bhavati matsarī || 172 ||
[Analyze grammar]

dūrastho nārcayedenaṃ na kruddho nāntike striyāḥ |
yānāsanagato rājannavaruhyābhivādayet || 173 ||
[Analyze grammar]

pratikūle samāne tu nāsīta guruṇā saha |
aśṛṇvaṃti gurau rājanna kiñcidapi kīrtayet || 174 ||
[Analyze grammar]

gośvoṣṭrayānaprāsādaprastareṣu kaṭeṣu ca |
āsīta guruṇā sārdhaṃ śilāphalaka nauṣu ca || 175 ||
[Analyze grammar]

gurorgurau sannihite guruvadvṛttimācaret |
guruputreṣu cāryeṣu guroścaiva svabandhuṣu || 176 ||
[Analyze grammar]

bālaḥ samānajanmā vā viśiṣṭo yajñakarmaṇi |
adhyāpayangurusuto guruvanmānamarhati || 177 ||
[Analyze grammar]

utsādanamathāṅgānāṃ snāpanocchiṣṭabhojane |
pādayornejana rājanguruputreṣu varjayet || 178 ||
[Analyze grammar]

guruvatpratipūjyāstu savarṇā guruyoṣitaḥ |
asavarṇāstu sampūjyāḥ pratyutthānābhivādanaiḥ || 179 ||
[Analyze grammar]

abhyañjanaṃ sa snapanaṃ gātrotsādanameva ca |
gurupatnyā na kāryāṇi keśānāṃ ca prasādhanam || 180 ||
[Analyze grammar]

gurupatnīṃ tu yuvatīṃ nābhivādeta pādayoḥ |
pūrṇaviṃśativarṣeṇa guṇadoṣau vijānatā || 181 ||
[Analyze grammar]

svabhāva eva nārīṇāṃ narāṇāmiha dūṣaṇam |
atorthānna pramādyanti pratipādya vipaścitaḥ || 182 ||
[Analyze grammar]

avidvāṃsamalaṃ loke vidvāṃsamapi vā punaḥ |
pramadā hyutpathaṃ netuṃ kāmakrodhavaśānugam || 183 ||
[Analyze grammar]

mātrā svasrā duhitrā vā na viviktāsano bhavet |
balavānindriyagrāmo vidvāṃsamapi karṣati || 184 ||
[Analyze grammar]

rājendra gurupatnīnāṃ yuvatīnāṃ yuvā bhuvi |
vidhivadvandanaṃ kuryādasāvahamiti bruvan || 185 ||
[Analyze grammar]

vipro'sya pādagrahaṇamanvahaṃ cābhivādanam |
gurudāreṣu kurvīta satāṃ dharmamanusmaran || 186 ||
[Analyze grammar]

yathā khanankhanitreṇa jalamāpnoti mānavaḥ |
tathā gurugatāṃ vidyāṃ śuśrūṣuradhigacchati || 187 ||
[Analyze grammar]

muṇḍo vā jaṭilo vā syādatha vā syācchikhī jaṭī |
nainaṃ grāme'bhinimlocedarko nābhyudiyātkvacit || 188 ||
[Analyze grammar]

taṃ cedabhyudiyātsūryaḥ śayānaṃ kāmakārataḥ |
nimlocedvāpyabhijñānājjapannupavaseddinam || 189 ||
[Analyze grammar]

sūryeṇa hyabhinirmuktaḥ śayānobhyuditaśca yaḥ |
prāyaścittamakurvāṇo yuktaḥ syānmahatainasā || 190 ||
[Analyze grammar]

upaspṛśya mahārāja ubhe sandhye samāhitaḥ |
śucau deśe japañjapyamupāsīta yathāvidhi || 191 ||
[Analyze grammar]

yadi strī yadyavarajaḥ śreyaḥ kiñcitsamācaret |
tatsarvamācaredyukto yatra vā ramate manaḥ || 192 ||
[Analyze grammar]

dharmārthāvucyate śreyaḥ kāmārthau dharmameva ca |
artha eveha vā śreyastrivarga iti saṃsthitiḥ || 193 ||
[Analyze grammar]

pitā mātā tathā bhrātā ācāryāḥ kurunandana |
nārtenāpyavamantavyā brāhmaṇena viśeṣataḥ || 194 ||
[Analyze grammar]

ācāryo brahmaṇo mūrtiḥ pitā mūrtiḥ prajāpateḥ |
mātāpyathāditermūrtirbhrātā syānmūrtirātmanaḥ || 195 ||
[Analyze grammar]

yanmātā pitarau kleśaṃ sahete sambhave nṛṇām |
na tasya niṣkṛtiḥ śakyā kartuṃ varṣaśatairapi || 196 ||
[Analyze grammar]

tayornityaṃ priyaṃ kuryādācāryasya ca bhārata |
teṣu hi triṣu tuṣṭeṣu tapaḥ sarvaṃ samāpyate || 197 ||
[Analyze grammar]

teṣāṃ trayāṇāṃ śuśrūṣā paramaṃ tapa ucyate |
na tairanabhyanujñāto dharmamanyaṃ samācaret || 198 ||
[Analyze grammar]

ta eva hi trayo lokāsta eva traya āśramāḥ || 1 ||
[Analyze grammar]

ta eva ca trayo vedāsta evoktāstrayo'gnayaḥ || 199 ||
[Analyze grammar]

mātā vai gārhapatyāgniḥ pitā vai dakṣiṇaḥ smṛtaḥ |
gururāhavanīyaśca sāgnitretā garīyasī || 200 ||
[Analyze grammar]

triṣu tuṣṭeṣu caiteṣu trīṃllokāñjayate gṛhī |
dīpyamānaḥ svavapuṣā devavaddivi modate || 201 ||
[Analyze grammar]

imaṃ lokaṃ pitṛbhaktyā mātṛbhaktyā tu madhyamam |
guruśuśrūṣayā caiva gacchecchakrasalokatām || 202 ||
[Analyze grammar]

sarve tenādṛtā dharmā yasyaite traya ādṛtāḥ |
anādṛtāstu yenaite sarvāstasyāphalāḥ || 203 ||
[Analyze grammar]

yāvattrayaste jīveyustāvannānyatsamācaret |
teṣveva nityaṃ śuśrūṣāṃ kuryātpriyahite rataḥ || 204 ||
[Analyze grammar]

teṣāmanuparodhena pārthakyaṃ 2 yadyadācaret |
tattannivedayettebhyo manovacanakarmabhiḥ || 205 ||
[Analyze grammar]

triṣveteṣviti kṛtyaṃ hi puruṣasya samāpyate |
eṣa dharmaḥ paraḥ sākṣādupadharmo'nya ucyate || 206 ||
[Analyze grammar]

śraddhadhānaḥ śubhāṃ vidyāmādadītāvarādapi |
antyādapi paraṃ dharmaṃ strīratnaṃ duṣkulādapi || 207 ||
[Analyze grammar]

viṣādapyamṛtaṃ grāhyaṃ bālādapi subhāṣitam |
amitrādapi sadvṛttamamedhyādapi kāñcanam || 208 ||
[Analyze grammar]

striyo ratnaṃ nayo vidyā dharmaḥ śaucaṃ subhāṣitam |
vividhāni ca śilpāni samādeyāni sarvaśaḥ || 209 ||
[Analyze grammar]

abrāhmaṇādadhyayanamāpatkāle vidhīyate |
anuvrajyā ca śuśrūṣā yāvadadhyayanaṃ guroḥ || 210 ||
[Analyze grammar]

nābrāhmaṇe gurau śiṣyo vāsamātyantikaṃ vaset |
brāhmaṇe cānanūcāne kāñkṣangatimanuttamām || 211 ||
[Analyze grammar]

yadi tvātyantiko vāso rocate ca guroḥ kule |
yuktaḥ paricaredenamāśarīravimokṣaṇāt || 212 ||
[Analyze grammar]

ā samāpteḥ śarīrasya yastu śuśrūṣate gurum |
sa gacchatyañjasā vipro brāhmaṇaḥ sadya śāśvatam || 213 ||
[Analyze grammar]

na pūrvaṃ gurave kiñcidupakurvīta dharmavit |
snānāya guruṇājñastaḥ śaktyā gurvarthamāharet || 214 ||
[Analyze grammar]

kṣetraṃ hiraṇyaṃ gāmaśvaṃ chatropānahameva ca |
dhānyaṃ vāsāṃsi śākaṃ vā gurave prītamāharet || 215 ||
[Analyze grammar]

svargate gāṃ parityajya gurau bharatasattama |
guṇānvite gurusute gurudāre'tha vā nṛpa |
sapiṇḍe vā guroścāpi guruvadvṛttimācaret || 216 ||
[Analyze grammar]

eteṣvavidyamāneṣu sthānāsanavihāravān |
prayuñjāno'gniśuśrūṣāṃ sādhayeddehamātsanaḥ |
vīrasya kurvañchuśrūṣāṃ yāti vīrasalokatām || 217 ||
[Analyze grammar]

caratyevaṃ hi yo vipro brahmacaryamaviplutaḥ |
sa gatvā brahmasadanaṃ brahmaṇā saha modate || 218 ||
[Analyze grammar]

ityeṣa kathito dharmaḥ prathamaṃ brahmacāriṇaḥ |
gṛhasthasyāpi rājendra śṛṇu dharmamaśeṣataḥ || 219 ||
[Analyze grammar]

kāle prāpya vrataṃ vipra ṛtuyogena bhārata |
prapālayanvrataṃ yāti brahmasālokyatāṃ vibho || 220 ||
[Analyze grammar]

sadopanayanaṃ śastaṃ vasante brāhmaṇasya tu |
kṣatriyasya tato grīṣme praśastaṃ manurabravīt || 221 ||
[Analyze grammar]

prāpte śaradi vaiśyasya sadopanayanaṃ param |
ityeṣa trividhaḥ kālaḥ kathito vratayojane || 222 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 4

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Like what you read? Consider supporting this website: