Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śatānīka uvāca |
jātakarmādisaṃskārānvarṇānāmanupūrvaśaḥ |
āśramāṇāṃ ca me dharmaṃ kathayasva dvijottama || 1 ||
[Analyze grammar]

sumanturuvāca |
garbhādhānaṃ puṃsavanaṃ sīmantonnayanaṃ tathā |
jātakarmānnaprāśaśca cūḍāmauñjīnibandhanam || 2 ||
[Analyze grammar]

baijikaṃ gārbhikaṃ caino dvijānāmapamṛjyate |
svādhyāyena vratairhomaistraividyenejyayā śrutaiḥ || 3 ||
[Analyze grammar]

mahāyajñaiśca brāhmīyaṃ yajñaiśca kriyate tanuḥ |
śṛṇuṣvaikamanā rājanyathā sā kriyate tanuḥ || 4 ||
[Analyze grammar]

prāṅnābhikartanātpuṃso jātakarma vidhīyate |
mantravatprāśanaṃ cāsya hiraṇyamadhusarpiṣām || 5 ||
[Analyze grammar]

nāmadheyaṃ daśamyāṃ tu kecidicchanti pārthiva |
dvādaśyāmapare rājanmāsi pūrṇe tathā pare || 6 ||
[Analyze grammar]

aṣṭādaśe'hani tathā'nye vadanti manīṣiṇaḥ |
puṇye tithau muhūrte ca nakṣatre ca guṇānvite || 7 ||
[Analyze grammar]

maṅgalyaṃ tāta viprasya śivaśarmeti pārthiva |
rājanyasya viśiṣṭaṃ 1 tu induvarmeti kathyate 2 || 8 ||
[Analyze grammar]

vaiśyasya dhanasaṃyuktaṃ śūdrasya ca jugupsitam |
dhanavardhaneti vaiśyasya sarvadāseti hīnaje || 9 ||
[Analyze grammar]

manunā ca tathā proktaṃ nāmno lakṣaṇamuttamam |
śarmavadbrāhmaṇasya syādrājño rakṣāsamanvitam || 10 ||
[Analyze grammar]

vaiśyasya puṣṭisaṃyuktaṃ śūdrasya preṣyasaṃyutam |
strīṇāṃ sukhodyamakrūraṃ vispaṣṭārthamanoramam || 11 ||
[Analyze grammar]

maṅgalyaṃ dīrghavarṇāntamāśīrvādābhidhānavat |
dvādaśe'hani rājendra śiśorniṣkamaṇaṃ gṛhāt || 12 ||
[Analyze grammar]

caturthe māsi karttavyaṃ tathānyeṣāṃ mataṃ vibho |
ṣaṣṭhe'nnaprāśanaṃ māsi yatheṣṭaṃ maṅgalaṃ kule || 13 ||
[Analyze grammar]

cūḍākarma dvijātīnāṃ sarveṣāmanupūrvaśaḥ |
prathame'bde tṛtīye vā kartavyaṃ kurunandana || 14 ||
[Analyze grammar]

garbhāṣṭame'bde kurvīta brāhmaṇasyopanāyanam |
garbhādekādaśe rājankṣatriyasya vinirdiśet || 15 ||
[Analyze grammar]

dvādaśe'bde'pi garbhāttu vaiśyasya vratamādiśet |
brahmavarcasakāmena kāryaṃ viprasya pañcame || 16 ||
[Analyze grammar]

balārthinā tathā rājñaḥ ṣaṣṭhe 'bde kāryameva hi |
arthakāmena vaiśyasya aṣṭame kurunandana || 17 ||
[Analyze grammar]

āṣoḍaśādbrāhmaṇasya sāvitrī nātivartate |
dvāviṃśateḥ kṣatrabandhorācaturviṃśaterviśaḥ || 18 ||
[Analyze grammar]

ata ūrdhvaṃ tu ye rājanyathākālamasaṃskṛtāḥ |
sāvitrīpatitā vrātyā vrātyastomādṛte 3 kratoḥ || 19 ||
[Analyze grammar]

na cāpyebhirapūtaistu āpadyapi hi karhicit |
brāhmaṃ yaunaṃ ca sambandhamācaredbrāhmaṇaiḥ saha || 20 ||
[Analyze grammar]

bhavanti rājaṃścarmāṇi vratināṃ trividhāni ca |
kārṣṇarauravavāstāni brahmakṣatraviśāṃ nṛpa || 21 ||
[Analyze grammar]

vaśīraṃścānupūrvyeṇa vastrāṇi vividhāni tu |
brahmakṣatraviśo rājañchāṇakṣaumādikāni ca || 22 ||
[Analyze grammar]

mauñjī trivṛtsamā ślakṣṇā kāryā viprasya mekhalā |
kṣatriyasya ca maurvījyā vaiśyasya śaṇatāntavī || 23 ||
[Analyze grammar]

muñjālābhe tu kartavyā kuśāśmantakabalvajaiḥ |
trivṛttā granthinaikena tribhiḥ pañcabhireva ca || 24 ||
[Analyze grammar]

kārpāsamupavītaṃ syādviprasyordhvavṛtaṃ trivṛt |
śaṇasūtramayaṃ rājño vaiśyasyāvikasautrikam || 25 ||
[Analyze grammar]

puṣkarāṇi tathā caiṣāṃ bhavanti trividhāni tu |
brahmaṇo bailvapālāśau tṛtīyaṃ plakṣajaṃ nṛpa || 26 ||
[Analyze grammar]

vāṭakhādirau kṣatriyastu tathānyaṃ vetasodbhavam |
pailavodumbarau vaiśyastathāśvatthajameva hi || 27 ||
[Analyze grammar]

daṇḍānetānmahābāho dharmato'rhanti dhāritum |
keśāntiko brāhmaṇasya daṇḍaḥ kāryaḥ pramāṇataḥ || 28 ||
[Analyze grammar]

lalāṭasammito rājñaḥ syāttu nāsāntiko viśaḥ |
ṛjavaste tū sarve syurbrāhmaṇāḥ saumyadarśanāḥ || 29 ||
[Analyze grammar]

anudvegakarā nṝṇāṃ satvaco nāgnidūṣitāḥ |
pragṛhya cepsitaṃ daṇḍamupasthāya ca bhāskaram || 30 ||
[Analyze grammar]

samyagguruṃ tathā pūjya caredbhaikṣyaṃ yathāvidhi |
bhavatpūrvaṃ caredbhaikṣyamupanīto dvijottamaḥ || 31 ||
[Analyze grammar]

bhavanmadhyaṃ tu rājanyo vaiśyasya bhavaduttaram |
mātaraṃ vā svasāraṃ vā māturvā bhaginīṃ nijām || 32 ||
[Analyze grammar]

bhikṣeta bhaikṣyaṃ prathamaṃ yā cainaṃ nāvamānayet |
suvarṇaṃ rajataṃ cānnaṃ sā pātre'sya vinirdiśet || 33 ||
[Analyze grammar]

samāhṛtya tato bhaikṣyaṃ yāvadarthamamāyayā |
nivedya gurave'śnīyādācamya prāṅmukhaḥ śuciḥ || 34 ||
[Analyze grammar]

āyuṣyaṃ prāṅmukho bhuṅkte yaśasyaṃ dakṣiṇāmukhaḥ |
śriyaṃ pratyaṅmukho bhuṅkte ṛtaṃ 1 bhuṅkte udaṅmukhaḥ || 35 ||
[Analyze grammar]

upaspṛśya dvijo rājannannamadyātsamāhitaḥ |
bhuktvā copaspṛśetsamyagadbhiḥ khāni ca saṃspṛśet || 36 ||
[Analyze grammar]

tathānnaṃ pūjayennityamadyāccaitadakutsayan |
darśanāttasya haṣyedvai prasīdeccāpi bhārata || 37 ||
[Analyze grammar]

abhinandya tato'śnīyādityevaṃ manurabravīt |
pūjitaṃ tvaśanaṃ nityaṃ balamojaśca yacchati || 38 ||
[Analyze grammar]

apūjitaṃ tu tadbhuktamubhayaṃ nāśayedidam || 6 ||
[Analyze grammar]

nocchiṣṭaṃ kasyaciddadyānnādyāccaitattathāntarā || 39 ||
[Analyze grammar]

yastvannamantarā kṛtvā lobhādatti nṛpottama |
vināśaṃ yāti sa nara iha loke paratra ca |
yathābhavatpurā vaiśyo dhanavarddhanasaṃjñitaḥ || 40 ||
[Analyze grammar]

śatānīka uvāca |
sa kathamantaraṃ pūrvamannasya dvijasattama |
kimantaraṃ tathānnasya kathaṃ vā tatkṛtaṃ bhavet || 41 ||
[Analyze grammar]

sumanturuvāca |
purā kṛtayuge rājanvaiśyo vasati puṣkare |
dhanavardhananāmā vai samṛddhau dhanadhānyataḥ || 42 ||
[Analyze grammar]

nidāghakāle rājendra sa kṛtvā vaiśvadevikam |
saputrabhrātṛbhiḥ sārdhaṃ tathā vai mitrabandhubhiḥ |
āhāraṃ kurute rājanbhakṣyabhojyasamanvitam 1 || 43 ||
[Analyze grammar]

atha tadbhuñjatastasya 2 annaṃ śabdo mahānabhūt |
karuṇaḥ kuruśārdūla atha taṃ sa pradhāvitaḥ || 44 ||
[Analyze grammar]

tyaktvā sa bhojanaṃ yāvanniṣkrānto gṛhabāhyataḥ |
atha śabdastirobhūtaḥ sa bhūyo gṛhamāgataḥ || 45 ||
[Analyze grammar]

tameva bhājanaṃ gṛhya 3 āhāraṃ kṛtavānnṛpa |
bhuktaśeṣaṃ mahābāho āhāraṃ sa tu bhuktavān || 46 ||
[Analyze grammar]

bhuktvā sa śatadhā jātastasminneva kṣaṇe nṛpa |
tasmādannaṃ na rājendra aśnīyādantarā kvacit || 47 ||
[Analyze grammar]

na caivātyaśanaṃ kuryānna cocchiṣṭaḥ kvacidvrajet |
raso bhavatyatyaśanādrasādrogaḥ pravartate || 48 ||
[Analyze grammar]

snānaṃ dānaṃ japo homaḥ pitṛdevābhipūjanam |
na bhavanti rase jāte narāṇāṃ bharatarṣabha || 49 ||
[Analyze grammar]

anārogyamanāyuṣyamasvargyaṃ cātibhojanam |
apuṇyaṃ lokavidviṣṭaṃ tasmāttatparivarjayet || 50 ||
[Analyze grammar]

yakṣabhūtapiśācānāṃ rakṣasāṃ ca nṛpottama |
4 gamyo bhavati vai vipra ucchiṣṭo nātra saṃśayaḥ || 51 ||
[Analyze grammar]

śucitvamāśrayettasmācchucitvānmodate diti |
sukhena ceha ramate itīyaṃ vaidikī śrutiḥ || 52 ||
[Analyze grammar]

śatānīka uvāca |
śucitāmiyātkathaṃ vipraḥ kathaṃ cāśucitāmiyāt |
etanme ihi viprendra kautukaṃ paramaṃ mama || 53 ||
[Analyze grammar]

sumanturuvāca |
upaspṛśya śucirvipro bhavate bharatarṣabha |
vidhivatkuruśārdūla bhavedvidhiparo hyataḥ || 54 ||
[Analyze grammar]

śatānīka uvāca |
upasparśavidhiṃ vipra kathaya tvaṃ mamākhilam |
śucitvamāpnuyādyena ācānto brāhmaṇo dvijaḥ || 55 ||
[Analyze grammar]

sumanturuvāca |
sādhu pṛṣṭo'smi rājendra śṛṇu vipro yathā bhavet |
śucirbharataśārdūla vidhinā yena vā vibho || 56 ||
[Analyze grammar]

prakṣālya hastau pādau ca prāṅmukhodaṅmukho'pi vā |
upaviśya śucau deśe bāhuṃ kṛtvā ca dakṣiṇam || 57 ||
[Analyze grammar]

jānvantare mahābāho brahmasūtrasamanvitaḥ || 1 ||
[Analyze grammar]

susamau caraṇau kṛtvā tathā baddhaśikho nṛpa || 58 ||
[Analyze grammar]

na tiṣṭhanna ca saṃjalpaṃstathā cānavalokayan |
na tvarankupito vāpi tyaktvā rājansudūrataḥ || 59 ||
[Analyze grammar]

prasannābhistathādbhistu ācāntaḥ śucitāmiyāt |
noṣṇābhirna saphenābhiryuktābhiḥ kaluṣeṇa ca || 60 ||
[Analyze grammar]

varṇena rasagandhābhyāṃ hīnābhirna ca bhārata |
sabudbudābhiśca tathā nācāmetpaṇḍito nṛpa || 61 ||
[Analyze grammar]

pañcatīrthāni viprasya śrūyante dakṣiṇe kare |
devatīrthaṃ pitṛtīrthaṃ brahmatīrthaṃ ca mānada || 62 ||
[Analyze grammar]

prājāpatyaṃ tathā cānyattathānyatsaumyamucyate |
aṅguṣṭhamūlottarato yeyaṃ rekhā mahīpate || 63 ||
[Analyze grammar]

brāhmaṃ tīrthaṃ vadantyetadvasiṣṭhādyā dvijottamāḥ |
kāyaṃ kaniṣṭhikāmūle aṅgulyagre tu daivatam || 64 ||
[Analyze grammar]

tarjanyaṅguṣṭhayorantaḥ pitryaṃ tīrthamudāhṛtam |
karamadhye sthitaṃ saumyaṃ praśastaṃ devakarmaṇi || 65 ||
[Analyze grammar]

devārcābaliharaṇaṃ pravikṣapaṇameva ca |
etāni devatīrthena kuryātkurukulodvaha || 66 ||
[Analyze grammar]

annanirvapaṇaṃ rājaṃstathā sapavanaṃ 1 nṛpa |
lājāhomaṃ tathā saumyaṃ prājāpatyena kārayet || 67 ||
[Analyze grammar]

kamaṇḍalūpasparśanaṃ dadhiprāśanameva ca |
saumyatīrthena rājendra sadā kuryādvicakṣaṇaḥ || 68 ||
[Analyze grammar]

pitṝṇāṃ tarpaṇaṃ kāryaṃ pitṛtīrthena dhīmatā |
brāhmeṇa cāpi tīrthena sadoṣasparśanaṃ param || 69 ||
[Analyze grammar]

2 ghanāṅgulikaraṃ kṛtvā ekāgraḥ sumanā dvijaḥ |
triḥ kṛtvā yaḥ pibedāpo mukhaśabdavivarjitaḥ || 70 ||
[Analyze grammar]

śṛṇu yatphalamāpnoti prīṇāti ca yathā surān |
prathamaṃ yatpibedāpa ṛgvedastena tṛpyati || 71 ||
[Analyze grammar]

yaddvitīyaṃ yajurvedastena prīṇāti bhārata |
yattṛtīyaṃ sāmavedastena prīṇāti bhārata || 72 ||
[Analyze grammar]

prathamaṃ yanmṛjedāsyaṃ dakṣiṇāṅguṣṭhamūlataḥ |
atharvavedaḥ prīṇāti tena rājannasaṃśayaḥ || 73 ||
[Analyze grammar]

itihāsapurāṇāni yaddvitīyaṃ pramārjati |
yanmūrdhānaṃ hi rājendra abhiṣiñcati vai dvijaḥ || 74 ||
[Analyze grammar]

tena prīṇāti vai rudraṃ śikhāmālabhya vai ṛṣīn |
yadakṣiṇī cālabhate raviḥ prīṇāti tena vai || 75 ||
[Analyze grammar]

nāsikālambhanādvāyuṃ prīṇātyeva na saṃśayaḥ |
yacchrotramālabhedvipro diśaḥ prīṇāti tena vai || 76 ||
[Analyze grammar]

yamaṃ kuberaṃ varuṇaṃ vāsavaṃ cāgnimeva ca |
yadbāhumanvālabhate etānprīṇāti tena 1 vai || 77 ||
[Analyze grammar]

yannābhimanvālabhate prāṇānāṃ granthimeva ca |
tena prīṇāti rājendra itīyaṃ vaidikī śrutiḥ || 78 ||
[Analyze grammar]

abhiṣiñcati yatpādau viṣṇuṃ prīṇāti tena vai |
yadbhūmyācchādakaṃ vāri visarjayati mānada || 79 ||
[Analyze grammar]

vāsukipramukhānnāgāṃstena prīṇāti bhārata |
yadbindavo'ntare bhūmau patantīha narādhipa || 80 ||
[Analyze grammar]

bhūtagrāmaṃ tatastastu prīṇantīha caturvidham |
aṅguṣṭhena pradeśinyā labheta cākṣiṇī nṛpa || 81 ||
[Analyze grammar]

anāmikāṅguṣṭhikābhyāṃ nāsikāmālabhennṛpa |
madhyamāṅguṣṭhābhyāṃ mukhaṃ saṃspṛśedbharatarṣabha || 82 ||
[Analyze grammar]

kaniṣṭhikāṅguṣṭhakābhyāṃ karṇamālabhate nṛpa |
aṅgulībhistathā bāhumaṅguṣṭhena tu maṅgalam || 83 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 3

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Like what you read? Consider supporting this website: