Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sumanturuvāca |
ṣaṭtriṃśadābdikaṃ caryaṃ gurau traivedikaṃ vratam |
tadardhikaṃ pādikaṃ vā grahaṇāntikameva ca || 1 ||
[Analyze grammar]

vedānadhītya vedau vā vedaṃ vāpi nṛpottama |
aviplutabrahmacaryo gṛhasthāśramamāvaset || 2 ||
[Analyze grammar]

taṃ pratītaṃ svadharmeṇa brahmadāyaharaṃ pituḥ |
sragviṇaṃ talpa 1 āsīnamarhayetprathamaṃ gavā || 3 ||
[Analyze grammar]

guruṇā samanujñātaḥ samāvṛttau yathāvidhi |
udvaheta dvijo bhāryāṃ savarṇāṃ lakṣaṇānvitām || 4 ||
[Analyze grammar]

śatānīka uvāca |
lakṣaṇaṃ dvijaśārdūla strīṇāṃ vada mahāmune |
kīdṛglakṣaṇasaṃyuktā 1 kanyā syātsukhadā nṛpa || 5 ||
[Analyze grammar]

sumanturuvāca |
yaduktaṃ brāhmaṇā pūrvaṃ strīlakṣaṇamanuttamam |
śreyase sarvalokānāṃ śubhāśubhaphalapradam || 6 ||
[Analyze grammar]

tatte vacmi mahābāho śṛṇuṣvaikamanā nṛpa |
śrutena yena jānīṣe kanyāṃ śobhanalakṣaṇām || 7 ||
[Analyze grammar]

sukhāsīnaṃ suraśreṣṭhamabhigamya maharṣayaḥ |
papracchurlakṣaṇaṃ strīṇāṃ yatpṛṣṭo'haṃ tvayādhunā || 8 ||
[Analyze grammar]

praṇamya śirasā devamidaṃ vacanamabruvan |
bhagavanbrūhi naḥ sarvaṃ strīṇāṃ lakṣaṇamuttamam || 9 ||
[Analyze grammar]

śreyase sarvalokānāṃ śubhāśubhaphalapradam |
praśastāmapraśāstāṃ ca jānīmo yena kanyakām || 10 ||
[Analyze grammar]

teṣāṃ tadvacanaṃ śrutvā viriñco vākyamabravīt |
śṛṇudhvaṃ dvijaśārdūlā vacmi yuṣmāsvaśeṣataḥ || 11 ||
[Analyze grammar]

pratiṣṭhitatalau samyagratāmbhojasamaprabhau |
īdṛśau caraṇau dhanyau yoṣitāṃ bhogavardhanau || 12 ||
[Analyze grammar]

karālairatinirmāsai rūkṣairardhaśirānvitaiḥ |
dāridryaṃ durbhagatvaṃ ca prāpnuvanti na saṃśayaḥ || 13 ||
[Analyze grammar]

aṅgulyaḥ saṃhatā vṛttāḥ snig dhāḥ sūkṣmanakhāstathā |
kurvantyatyantamaiśvaryaṃ rājabhāvaṃ ca yoṣitaḥ || 14 ||
[Analyze grammar]

hrasvāḥ sujīvitaṃ hrasvā viralā vittahānaye |
dāridryaṃ mūlamagnāsu preṣyaṃ ca pṛthulāsu ca || 15 ||
[Analyze grammar]

parasparasamārūḍhaistanubhirvṛttaparvabhiḥ |
bahūnapi patīnhatvā dāsī bhavati vai dvijāḥ || 16 ||
[Analyze grammar]

aṅguṣṭhonnataparvāṇastuṅgāgrāḥ komalānvitāḥ |
ratnakāñcanalābhāya viparītā vipattaye || 17 ||
[Analyze grammar]

subhagatvaṃ nakhaiḥ snigdhairātāmraiśca dhanād yatā |
putrāḥ syurunnatairebhiḥ susūkṣmaiścāpi rājatā || 18 ||
[Analyze grammar]

pāṇḍuraiḥ sphuṭitai rūkṣairnīlairdhūmraistathā kharaiḥ || 1 ||
[Analyze grammar]

niḥsvatā bhavati strīṇāṃ pītaiścābhakṣyabhakṣaṇam || 19 ||
[Analyze grammar]

gulphāḥ snigdhāśca vṛttāśca samārūḍhaśirāstathā |
yadi syurnūpurāndadhyurbāndhavādyaiḥ samāpnuyuḥ || 20 ||
[Analyze grammar]

aśirā śarakāṇḍābhāḥ suvṛttālpatanūruhāḥ |
jaṅghā kurvanti saubhāgyaṃ yānaṃ ca gajavājibhiḥ || 21 ||
[Analyze grammar]

kliśyate romajaṅghā strī bhramatyuddhatapiṇḍikā |
kākajaṅghā patiṃ hanti vācāṭā kapilā ca yāḥ || 22 ||
[Analyze grammar]

jānubhiścaiva mārjārasiṃhajānvanukāribhiḥ |
śriyamāpya subhāgyatvaṃ prāpnuvanti sutāṃstathā || 23 ||
[Analyze grammar]

ghaṭābhairadhvagā nāryo nirmāṃsaiḥ kulaṭā striyaḥ |
śirālairapi hiṃsrāḥ syurviśliṣṭairdhanavarjitāḥ || 24 ||
[Analyze grammar]

atyantakuṭilai rūkṣaiḥ sphuṭitāgrairguḍaprabhaiḥ |
anekajaistathā romaiḥ keśaiścāpi tathāvidhaiḥ || 25 ||
[Analyze grammar]

atyantapiṅgalā nārī viṣatulyeti niścitam |
saptāhābhyantare pāpā patiṃ hanyānna saṃśayaḥ || 26 ||
[Analyze grammar]

hastihastanibhairvṛtai rambhābhaiḥ karabhopamaiḥ |
prāpnuvantyūrubhiḥ śaśvatstriyaḥ sukhamanaṅgajam || 27 ||
[Analyze grammar]

daurbhāgyaṃ baddhamāṃsaiśca bandhanaṃ romaśorubhiḥ |
tanubhirvadhamityāhurmadhyacchidreṣvanīśatā || 28 ||
[Analyze grammar]

sandhyāvarṇaṃ samaṃ cāru sūkṣmaromānvitaṃ pṛthu |
jaghanaṃ śasyate strīṇāṃ ratisaukhyakaraṃ dvija || 29 ||
[Analyze grammar]

aromako bhago yasyāḥ samaḥ suśliṣṭasaṃsthitaḥ |
api nīcakulotpanna rājapatnī bhavatyasau || 30 ||
[Analyze grammar]

aśvatthapatrasadṛśaḥ kūrmapṛṣṭhonnatastathā |
śaśibimbanibhaścāpi tathaiva kalaśākṛtiḥ |
bhagaḥ śastatamaḥ strīṇāṃ ratisaubhāgyavardhanaḥ || 31 ||
[Analyze grammar]

tilapuṣpanibho yaśca yadyagre khurasannibhaḥ |
dvāvapyetau parapreṣyaṃ kurvāte ca daridratām || 32 ||
[Analyze grammar]

ulūkhalanibhaiḥ śokaṃ maraṇaṃ vivṛtānanaiḥ |
virūpaiḥ pūtinirmāṃsairgajasannibharomabhiḥ |
dauḥśīlyaṃ durbhagatvaṃ ca dāridryamadhigacchati || 33 ||
[Analyze grammar]

kapitthaphalasaṃkāśaḥ pīno valivivarjitaḥ |
sphītāḥ praśasyate strīṇāṃ ninditabhrānyathā dvijāḥ || 34 ||
[Analyze grammar]

payodharabharānamrapracalattrivalīguruḥ |
madhyaḥ śubhāvahaḥ strīṇāṃ romarājīvibhūṣitaḥ || 35 ||
[Analyze grammar]

paṇavābhairmṛdaṅgābhaistathā madhye yavopamaiḥ |
prāpnuvanti bhayāvāsakleśadauḥśīlyamīdṛśaiḥ || 36 ||
[Analyze grammar]

avakrānulbaṇaṃ pṛṣṭhamaromaśamagarhitam |
nānāstaraṇaparyaṅkaratisaukhyakaraṃ param || 37 ||
[Analyze grammar]

kubjamadroṇikaṃ pṛṣṭhaṃ romaśaṃ yadi yoṣitaḥ |
svapnāntare sukhaṃ tasyā nāsti hanyātpatiṃ ca sā || 38 ||
[Analyze grammar]

vipulaiḥ 1 sukumāraiśca kukṣibhiḥ subahuprajāḥ |
maṇḍūkakukṣiryā nārī rājānaṃ sā prasūyate || 39 ||
[Analyze grammar]

unnatairbalibhirvadhyāḥ suvṛttaiḥ kulaṭā striyaḥ |
2 jārakarmaratāstāḥ syuḥ pravrajyāṃ ca samāpnuyuḥ || 40 ||
[Analyze grammar]

unnatā ca nataiḥ kṣudrā viṣamairviṣamāśayā |
āyuraiśvaryasampannā vanitā hṛdayaiḥ samaiḥ || 41 ||
[Analyze grammar]

suvṛttamunnataṃ pīnamadūronnatamāyatam |
stanayugmamidaṃ śastamato'nyadasukhāvaham || 42 ||
[Analyze grammar]

unnatiḥ prathame garbhe dvayorekasya bhūyasī |
vāme tu jāyate kanyā dakṣiṇe tu bhavetsutaḥ || 43 ||
[Analyze grammar]

dīrghe tu 3 cūcuke yasyāḥ sā strī dhūrtā ratipriyā |
suvṛtte tu punaryasyā dveṣṭi sā puruṣaṃ sadā || 44 ||
[Analyze grammar]

stanaiḥ sarpaphaṇākāraiḥ śvajihvākṛtibhistathā |
dāridryamadhigacchanti striyaḥ puruṣaceṣṭitāḥ |
avaṣṭabdhaghaṭītulyā bhavanti hi tathā dvijāḥ || 45 ||
[Analyze grammar]

susamaṃ māṃsalaṃ cāru śiro romavivarjitam |
vakṣo yasyā bhavennāryā bhogānbhukte yathepsitān || 46 ||
[Analyze grammar]

hiṃsrā bhavati vakreṇa dauḥśīlyaṃ romaśena tu |
nirmāṃsena tu vaidhavyaṃ vistīrṇe kalahapriyā || 47 ||
[Analyze grammar]

catasro raktagambhīrā rekhāḥ snigdhāḥ kare striyāḥ |
yadi syuḥ sukhamāpnoti vicchinnābhiranīśatā || 48 ||
[Analyze grammar]

rekhāḥ kaniṣṭhikāmūlādyasyāḥ prāptāḥ pradeśinīm |
śatamāyurbhavettasyāstrayāṇāmunnatau kramāt || 49 ||
[Analyze grammar]

saṃvṛttāḥ samaparvāṇastīkṣṇāgrāḥ komalatvacaḥ |
samā hyaṃgulayo yasyāḥ sā nārī bhogavardhinī || 50 ||
[Analyze grammar]

bandhujīvāruṇaistuṃgairnakhairaiśvaryamāpnuyāt |
kharairvakrairvivarṇābhaiḥ śvetaprītairanīśatā || 51 ||
[Analyze grammar]

raktairmṛdubhiraiśvaryaṃ niśchidrāṅgulibhirdvijāḥ |
sphuṭitairviṣamai rūkṣaiḥ kleśaṃ pāṇibhirāpnuyuḥ || 52 ||
[Analyze grammar]

samarekhā yavā yāsāṅguṣṭhāṅguliparvasu |
tāsāṃ hi vipulaṃ saukhyaṃ dhanaṃ dhānyaṃ tathā'kṣayam || 53 ||
[Analyze grammar]

maṇibandho'vyavacchinno rekhātrayavibhūṣitaḥ |
dadāti na cirādeva bhogamāyustathākṣayam || 54 ||
[Analyze grammar]

śrīvatsadhvajapadmākṣagajavājiniveśanaiḥ |
cakrasvastikavajrāsipūrṇakumbhanibhāṅkuśaiḥ || 55 ||
[Analyze grammar]

prāsādacchatramukuṭairhārakeyūrakuṇḍalaiḥ |
śaṅkhatoraṇanirvyūhairhastanyastairnṛpastriyaḥ || 56 ||
[Analyze grammar]

yasyāḥ pāṇitale raktā yūpakumbhāśca kuṇḍikāḥ |
dṛśyante caraṇe yasyā yajñapalī bhavatyasau || 57 ||
[Analyze grammar]

vīthyāpaṇatulāmānaistathā mudrādibhiḥ striyaḥ |
bhavanti vaṇijāṃ patnyo ratnakāñcanaśālinām || 58 ||
[Analyze grammar]

dātrayoktrayugābandhaphalolūkhalalāṅgalaiḥ |
bhavanti dhanadhānyāḍhyā kṛṣīvalajanāṅganāḥ || 59 ||
[Analyze grammar]

anunnataśirāsandhi pīnaṃ romavivarjitam |
gopucchākṛti nārīṇāṃ bhujayoryugulaṃ śubham || 60 ||
[Analyze grammar]

nigūḍhagranthayo yasyāḥ kūrparau romavarjitau |
bāhū vai lalitau yasyāḥ praśastau vṛttakomalau || 61 ||
[Analyze grammar]

unnatāvanatau caiva nātisthūlau na romaśau |
sukhadau tu sadā strīṇāṃ saubhāgyārogyavardhanau || 62 ||
[Analyze grammar]

sthūle skandhe vahedbhāraṃ romaśe vyādhitā bhavet |
vakraskandhe bhavedvandhyā kulaṭā connatānane || 63 ||
[Analyze grammar]

spaṣṭaṃ rekhātrayaṃ yasyā grīvāyāṃ caturaṅgulam |
maṇikāñcanamuktāḍhyaṃ sā dadhāti vibhūṣaṇam || 64 ||
[Analyze grammar]

adhanā strī kṛśagrīvā dīrghagrīvā ca . bandhakī |
hasvagrīvā mṛtāpatyā sthūlagrīvā ca duḥkhitā || 65 ||
[Analyze grammar]

anunnatā samāṃsā ca samā yasyāḥ kṛkāṭikā |
sudīrghamāyustvasyāstu ciraṃ bhartā ca jīvati || 66 ||
[Analyze grammar]

nirmāṃsā bahumāṃsā ca śirālā romaśā tathā |
kuṭilā vikaṭā caiva vistīrṇā na ca śasyate || 67 ||
[Analyze grammar]

na sthūlo na kṛśo'tyarthaṃ na vakro na ca romaśaḥ |
hanurevaṃvidhaḥ śreyāṃstato'nyo na praśasyate || 68 ||
[Analyze grammar]

caturasramukhī dhūrtā maṇḍalāsyā śivā 1 bhavet |
aprajā vājivakrā strī mahāvakrā ca durbhagā || 69 ||
[Analyze grammar]

śvavarāhavṛkolūkamarkaṭāsyāśca yāḥ striyaḥ |
kūrāstāḥ pāpakarmiṇyaḥ prajābāndhavavarjitāḥ || 70 ||
[Analyze grammar]

mālatībakulāmbhojanīlotpalasugandhi yat |
vadanaṃ mucyate naitatpānatāmbūlabhojanaiḥ || 71 ||
[Analyze grammar]

tāmrābhaḥ kiñcidālambhaḥ sthaulyakārśyavivarjitaḥ |
adharo yadi tuṅgaśca nārīṇāṃ bhojadaḥ sadā || 72 ||
[Analyze grammar]

sthūle kalahaśīlā syādvivarṇe cātiduḥkhitā |
uttaroṣṭhena tīkṣṇena vanitā cātikopanā || 73 ||
[Analyze grammar]

jihvā tanutarā vakrā tāmrā dīrghā ca śasyate |
sthūlā hrasvā vivarṇā yā vakrā bhinnā ca ninditā || 74 ||
[Analyze grammar]

śaṅkhakundendudhavalaṃ snigdhaistuṅgairasandhibhiḥ |
miṣṭānnapānamāpnoti dantairebhiranunnataiḥ || 75 ||
[Analyze grammar]

sūkṣmairatikṛśairhrasvaiḥ sphuṭitairviralaistathā |
rūkṣaśca duḥkhitā nityaṃ vikaṭairbhāminī bhavet || 76 ||
[Analyze grammar]

sumṛṣṭadarpaṇāmbhojapūrṇabimbendusannibham |
vadanaṃ varanārīṇāmabhīṣṭaphaladaṃ smṛtam || 77 ||
[Analyze grammar]

na sthūlā na kṛśā vakrā nātidīrghā samunnatā |
īdṛśī nāsikā yasyāḥ sā dhanyā tu śubhaṅkarī || 78 ||
[Analyze grammar]

unnatā mṛdulā yā ca rekhā śuddhā na saṅgantā |
bhrūrvakratulyā sūkṣmā ca yoṣitāṃ sā sukhāvahā || 79 ||
[Analyze grammar]

1 dhanustulyābhiḥ saubhāgyaṃ vandhyā syāddīrgharomabhiḥ |
piṅgalāsaṅgatā hrasvā dāridryāya na saṃśayaḥ || 80 ||
[Analyze grammar]

nīlotpaladalaprakhyairātāmraiścārupakṣmabhiḥ |
vanitā nayanairebhirbhogasaubhāgyabhāginī || 81 ||
[Analyze grammar]

khañjanākṣī mṛgākṣī ca varāhākṣī varāṅganā |
yatrayatra samutpannā mahāntaṃ bhogamaśnute || 82 ||
[Analyze grammar]

agambhīrairasaṃśliṣṭairbahurekhāvibhūṣitaiḥ |
rājapantyo bhavantīha nayanairmadhupiṅgalaiḥ || 83 ||
[Analyze grammar]

vāyasākṛtinetrāṇi dīrghāpāṅgāni yoṣitām |
anāvilāni cārūṇi bhavanti hi vibhūtaye || 84 ||
[Analyze grammar]

gambhīraiḥ piṅgalaiścaiva duḥkhitāḥ syuścirāyuṣaḥ |
vayomadhye tyajetprāṇānunnatākṣī tu2 yāṅganā || 85 ||
[Analyze grammar]

raktākṣī viṣamākṣī ca 3 dhūmrākṣī pretalocanā |
varjanīyā sadā nārī śvanetrā caiva dūrataḥ || 86 ||
[Analyze grammar]

udbhrāntakaiḥ karaiścitrairnayanastvaṃganāstviha |
madyamāṃsapriyā nityaṃ capalāścaiva sarvataḥ || 87 ||
[Analyze grammar]

karālākṛtayaḥ karṇā nabhaḥśabdāstu saṃsthitāḥ |
vahanti vikasatkāntiṃ hemaratnavibhūṣaṇam || 88 ||
[Analyze grammar]

kharoṣṭranakulolūkakapilaśravaṇāḥ striyaḥ |
prāpnuvanti mahadduḥkhaṃ prāyaśaḥ pravrajanti ca || 89 ||
[Analyze grammar]

īṣadāpāṇḍugaṇḍā yā suvṛttā parvaṇi tviha |
praśastā ninditā tvanyā romakūpakadūṣitā || 90 ||
[Analyze grammar]

ardhendupratimābhogamaroma tu samāhitama |
bhogārogyakaraṃ śreṣṭhaṃ lalāṭaṃ varayoṣitām || 91 ||
[Analyze grammar]

dviguṇaṃ pariṇāhena lalāṭaṃ vihitaṃ ca yat |
śiraḥ praśastaṃ nārīṇāmadhanyā hastimastakā || 92 ||
[Analyze grammar]

sūkṣmāḥ kṛṣṇā mṛdusnigdhāḥ kuñjitāgrāḥ śiroruhāḥ |
bhavanti śreyase strīṇāmanye syuḥ kleśaśokadāḥ || 93 ||
[Analyze grammar]

haṃsakokilavīṇāliśikhiveṇusvarāḥ striyaḥ |
prāpnuvanti bahūnbhogānbhṛtyānājñāpayanti ca || 94 ||
[Analyze grammar]

bhinnakāṃsyasvarā nārī kharakākasvarā ca yā |
rogaṃ vyādhiṃ bhayaṃ śokaṃ dāridryaṃ cādhigacchati || 95 ||
[Analyze grammar]

haṃsagovṛṣacakrāhvamattamātaṅgagāminī |
svakulaṃ dyotayennārī mahiṣī pārthivasya ca || 96 ||
[Analyze grammar]

śvaśṛgālagatirnindyā yā ca vāyasavadvrajet |
dāsī mṛgagatirnārī drutagāmī ca bandhakī || 97 ||
[Analyze grammar]

phalinī rocanā hemakuṅkumaprabha eva ca |
varṇaḥ śubhakaraḥ strīṇāṃ yaśca dūrvāṅkuropamaḥ || 98 ||
[Analyze grammar]

mṛdūni mṛduromāṇi nātyantasvedakāni ca |
surabhīṇi ca gātrāṇi yāsāṃ tāḥ pūjitāḥ striyaḥ || 99 ||
[Analyze grammar]

nodvahetkapilāṃ kanyāṃ nādhikāṅgīṃ na rogiṇīm |
nālomikāṃ nātihrasvāṃ na vācāṭāṃ na piṅgalām || 100 ||
[Analyze grammar]

narkṣavṛkṣanadīnāmnīṃ nāntyaparvatanāmikām |
na pakṣyahipreṣyanāmnīṃ na ca bhīṣaṇanāmikām || 101 ||
[Analyze grammar]

avyaṅgāṅgīṃ saumyanāmnīṃ haṃsavāraṇagāminīm |
tanulomakeśadaśanāṃ mṛdaṅgīmudvahetstriyam || 102 ||
[Analyze grammar]

mahāntyapi samṛddhāni gojāvidhanadhānyataḥ |
strīsambandhe daśaitāni kulāni parivarjayet || 103 ||
[Analyze grammar]

hīnakriyaṃ niṣpuruṣaṃ niśchandoromaśārśasam |
kṣayāmayāvyapasmāriśvitrakuṣṭhikulāni ca || 104 ||
[Analyze grammar]

pādau sugulphau prathamaṃ pratiṣṭhau jaṅghe dvitīyaṃ ca sujānucakre |
meḍhroruguhyaṃ ca tatastṛtīyaṃ nābhiḥ kaṭiśceti caturthamāhuḥ || 105 ||
[Analyze grammar]

udaraṃ kathayanti pañcamaṃ hṛdayaṃ ṣaṣṭhamatha stanānvitam |
atha saptamamaṃsajatruṇī kathayantyaṣṭamamoṣṭhakandhare || 106 ||
[Analyze grammar]

navamaṃ nayane ca sabhruṇī salalāṭaṃ daśamaṃ śirastathā |
aśubheṣvaśubhaṃ daśāphalaṃ caraṇaṃ caraṇādyaśubheṣu śobhanam || 107 ||
[Analyze grammar]

idaṃ mahātmā sa mahānubhāvaḥ śacīnimittaṃ gururabravīddvijāḥ |
śakreṇa pṛṣṭaḥ saviśeṣamuttamaṃ saṃlakṣyamuktaṃ varayoṣalakṣaṇam 1 || 108 ||
[Analyze grammar]

matsakāśātpunaḥ śrutvā lakṣaṇaṃ puruṣasya ca |
yathādhunā bhavadbhistu śrutaṃ matto dvijottamāḥ || 109 ||
[Analyze grammar]

lakṣaṇebhyaḥ praśastaṃ tu strīṇāṃ sadvṛttamucyate |
sadvṛttamuktvā yā strī sā praśastā na ca lakṣaṇaiḥ || 110 ||
[Analyze grammar]

īdṛglakṣaṇasampannāṃ sukanyāmudvahettu yaḥ |
ṛddhirvṛddhistathā kīrtistatra tiṣṭhati nityaśaḥ || 111 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 5

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Like what you read? Consider supporting this website: