Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

śrīmadbhāgavata mahāpurāṇa |
pañcamaḥ skandhaḥdvāviṃśo'dhyāyaḥ |
jyotiścakrasūryarathamaṇḍalavarṇanamyadetadbhagavata ādityasya meruṃ dhruvaṃ ca pradakṣiṇena |
parikrāmato rāśīnāmabhimukhaṃ pracalitaṃ cāpradakṣiṇaṃ |
bhagavatopavarṇitamamuṣya vayaṃ kathamanumimīmahīti || 1 ||
[Analyze grammar]

sa hovāca |
yathā kulālacakreṇa bhramatā saha bhramatāṃ |
tadāśrayāṇāṃ pipīlikādīnāṃ gatiranyaiva pradeśāntareṣvapyupalabhyamānatvādevaṃ nakṣatrarāśibhirupalakṣitena |
kālacakreṇa dhruvaṃ meruṃ ca pradakṣiṇena paridhāvatā saha |
paridhāvamānānāṃ tadāśrayāṇāṃ sūryādīnāṃ gṛhāṇāṃ |
gatiranyaiva nakṣatrāntare rāśyantare copalabhyamānatvāt || 2 ||
[Analyze grammar]

sa eṣa bhagavānādipuruṣa eva sākṣānnārāyaṇo |
lokānāṃ svastayaātmānaṃ trayīmayaṃ karmaviśuddhinimittaṃ |
kavibhirapi ca vedena vijijñāsyamāno |
dvādaśadhā vibhajya ṣaṭsu vasantādiṣvṛtuṣu |
thopajoṣamṛtuguṇān vidadhāti || 3 ||
[Analyze grammar]

tametamiha puruṣāstrayyā vidyayā varṇāśramācārānupathā |
ukṣāvacaiḥ karmabhirāmnātairyogavitānaiśca |
śraddhayā yajanto'ñjasāśreyaḥ samadhigacchanti || 4 ||
[Analyze grammar]

atha sa eṣa ātmā lokānāṃ dyāvāpṛthivyorantareṇa |
nabhovalayasya kālacakragato dvādaśamāsān bhuṅkte |
rāśisaṃjñān saṃvatsarāvayavānmāsaḥ pakṣadvayaṃ divā naktaṃ |
ceti sapādarkṣadvayamupadiśanti yāvatā ṣaṣṭhamaṃśaṃ |
bhuñjīta sa vai ṛturityupadiśyate saṃvatsarāvayavaḥ || 5 ||
[Analyze grammar]

atha ca yāvatārdhena nabhovīthyāṃ pracarati taṃ |
kālamayanamācakṣate || 6 ||
[Analyze grammar]

atha ca yāvannabhomaṇḍalaṃ sa ha dyāvāpṛthivyormaṇḍalābhyāṃ kārtsnyena saha bhuñjīta taṃ kālaṃ |
saṃvatsaraṃ parivatsaramiḍāvatsaramanuvatsaraṃ vatsaramiti |
bhānormāndyaśaighryasamagatibhiḥ samāmananti || 7 ||
[Analyze grammar]

evaṃ candramā arkagabhastibhya upariṣṭāllakṣayojanata upalabhyamāno'rkasya saṃvatsarabhuktiṃ |
pakṣābhyāṃ māsabhuktiṃ sapādarkṣābhyāṃ dinenaiva |
pakṣabhuktimagracārī drutataragamano bhuṅkte || 8 ||
[Analyze grammar]

atha cāpūryamāṇābhiśca kalābhiramarāṇāṃ |
kṣīyamāṇābhiśca kalābhiḥ pitṝṇāmahorātrāṇi |
pūrvapakṣāparapakṣābhyāṃ vitanvānaḥ sarvajīvanivahaprāṇo |
jīvaścaikamekaṃ nakṣatraṃ triṃśatā muhūrtairbhuṅkte || 9 ||
[Analyze grammar]

ya eṣa ṣoḍaśakalaḥ puruṣo bhagavānmanomayo'nnamayo'mṛtamayo devapitṛmanuṣyabhūtapaśupakṣisarīsṛpavīrudhāṃ prāṇāpyāyanaśīlatvātsarvamaya |
itivarṇayanti || 10 ||
[Analyze grammar]

tata upariṣṭāttrilakṣayojanato nakṣatrāṇi meruṃ |
dakṣiṇenaiva kālāyana īśvarayojitāni sahābhijitāṣṭāviṃśatiḥ || 11 ||
[Analyze grammar]

tata upariṣṭāduśanā dvilakṣayojanata upalabhyate |
purataḥ paścātsahaiva vārkasya śaighryamāndyasāmyābhirgatibhirarkavaccarati lokānāṃ nityadānukūla eva |
prāyeṇa varṣayaṃścāreṇānumīyate sa vṛṣṭiviṣṭambhagrahopaśamanaḥ || 12 ||
[Analyze grammar]

uśanasā budho vyākhyātastata upariṣṭād |
dvilakṣayojanato budhaḥ somasuta upalabhyamānaḥ |
prāyeṇa śubhakṛdyadārkād vyatiricyeta tadātivātābhraprāyānāvṛṣṭyādibhayamāśaṃsate || 13 ||
[Analyze grammar]

ata ūrdhvamaṅgārako'pi yojanalakṣadvitaya |
upalabhyamānastribhistribhiḥ pakṣairekaikaśo rāśīndvādaśānubhuṅkte yadi na vakreṇābhivartate prāyeṇāśubhagraho'ghaśaṃsaḥ || 14 ||
[Analyze grammar]

tata upariṣṭād dvilakṣayojanāntaragato bhagavān |
bṛhaspatirekaikasmin rāśau parivatsaraṃ parivatsaraṃ |
carati yadi na vakraḥ syātprāyeṇānukūlo brāhmaṇakulasya || 15 ||
[Analyze grammar]

tata upariṣṭādyojanalakṣadvayātpratīyamānaḥ |
śanai ścara ekaikasmin rāśau triṃśanmāsān |
vilambamānaḥ sarvānevānuparyeti tāvadbhiranuvatsaraiḥ |
prāyeṇa hi sarveṣāmaśāntikaraḥ || 16 ||
[Analyze grammar]

tata uttarasmādṛṣaya ekādaśalakṣayojanāntara |
upalabhyante ya eva lokānāṃ śamanubhāvayanto bhagavato |
viṣṇoryatparamaṃ padaṃ pradakṣiṇaṃ prakramanti || 17 ||
[Analyze grammar]

iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ |
pañcamaskandhe jyotiścakravarṇane dvāviṃśo'dhyāyaḥ || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 22

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: