Bhagavata Purana [sanskrit]
140,807 words
This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses
Chapter 15
[English text for this chapter is available]
śrīśuka uvāca |
bharatasyātmajaḥ sumatirnāmābhihito yamu ha vāva kecitpākhaṇḍina ṛṣabha padavīmanuvartamānaṃ cānāryā avedasamāmnātāṃ devatāṃ svamanīṣayā pāpīyasyā kalau kalpayiṣyanti || 1 ||
[Analyze grammar]
tasmādvṛddhasenāyāṃ devatājinnāma putro'bhavat || 2 ||
[Analyze grammar]
athāsuryāṃ tattanayo devadyumnastato dhenumatyāṃ sutaḥ parameṣṭhī tasya suvarcalāyāṃ pratīha upajātaḥ || 3 ||
[Analyze grammar]
ya ātmavidyāmākhyāya svayaṃ saṃśuddho mahāpuruṣamanusasmāra || 4 ||
[Analyze grammar]
pratīhātsuvarcalāyāṃ pratihartrādayastraya āsannijyākovidāḥ sūnavaḥ pratihartuḥ stutyāmajabhūmānāvajaniṣātām || 5 ||
[Analyze grammar]
bhūmna ṛṣikulyāyāmudgīthastataḥ prastāvo devakulyāyāṃ prastāvānniyutsāyāṃ hṛdayaja |
āsīdvibhurvibho ratyāṃ ca pṛthuṣeṇastasmānnakta |
ākūtyāṃ jajñe naktāddrutiputro gayo rājarṣipravara udāraśravā |
ajāyata sākṣādbhagavato viṣṇorjagadrirakṣiṣayā gṛhītasattvasya kalātmavattvādilakṣaṇena mahāpuruṣatāṃ prāptaḥ || 6 ||
[Analyze grammar]
sa vai svadharmeṇa prajāpālanapoṣaṇaprīṇanopalālanānuśāsanalakṣaṇenejyādinā ca bhagavati mahāpuruṣe parāvare brahmaṇi sarvātmanārpitaparamārthalakṣaṇena brahmaviccaraṇānusevayāpāditabhagavadbhaktiyogena cābhīkṣṇaśaḥ paribhāvitātiśuddhamatiruparatānātmya ātmani svayamupalabhyamānabrahmātmānubhavo'pi nirabhimāna evāvanimajūgupat || 7 ||
[Analyze grammar]
tasyemāṃ gāthāṃ pāṇḍaveya purāvida upagāyanti || 8 ||
[Analyze grammar]
gayaṃ nṛpaḥ kaḥ pratiyāti karmabhiryajvābhimānī bahuviddharmagoptā |
samāgataśrīḥ sadasaspatiḥ satāṃ satsevako'nyo bhagavatkalāmṛte || 9 ||
[Analyze grammar]
yamabhyaṣiñcanparayā mudā satīḥ satyāśiṣo dakṣakanyāḥ saridbhiḥ |
yasya prajānāṃ duduhe dharāśiṣo nirāśiṣo guṇavatsasnutodhāḥ || 10 ||
[Analyze grammar]
chandāṃsyakāmasya ca yasya kāmāndudūhurājahruratho baliṃ nṛpāḥ |
pratyañcitā yudhi dharmeṇa viprā yadāśiṣāṃ ṣaṣṭhamaṃśaṃ paretya || 11 ||
[Analyze grammar]
yasyādhvare bhagavānadhvarātmā maghoni mādyatyurusomapīthe |
śraddhāviśuddhācalabhaktiyoga samarpitejyāphalamājahāra || 12 ||
[Analyze grammar]
yatprīṇanādbarhiṣi devatiryaṅ manuṣyavīruttṛṇamāviriñcāt |
prīyeta sadyaḥ sa ha viśvajīvaḥ prītaḥ svayaṃ prītimagādgayasya || 13 ||
[Analyze grammar]
gayādgayantyāṃ citrarathaḥ sugatiravarodhana iti trayaḥ putrā babhūvuścitrarathādūrṇāyāṃ samrāḍajaniṣṭa tata utkalāyāṃ marīcirmarīcerbindumatyāṃ bindumānudapadyata tasmātsaraghāyāṃ madhurnāmābhavanmadhoḥ sumanasi vīravratastato bhojāyāṃ manthupramanthū jajñāte manthoḥ satyāyāṃ bhauvanastato dūṣaṇāyāṃ tvaṣṭājaniṣṭa tvaṣṭurvirocanāyāṃ virajo virajasya śatajitpravaraṃ putraśataṃ kanyā ca viṣūcyāṃ kila jātam || 14 ||
[Analyze grammar]
tatrāyaṃ ślokaḥ |
praiyavrataṃ vaṃśamimaṃ virajaścaramodbhavaḥ |
akarodatyalaṃ kīrtyā viṣṇuḥ suragaṇaṃ yathā || 15 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 15
Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)
Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri
Buy now!
The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)
Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri
Buy now!
The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)
Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation
Buy now!
Srimad Bhagavat Mahapurana in Bengali
by (2018)
Publisher: Gita Press, Gorakhpur; 2035 pages.
Buy now!