Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

śaunaka uvāca |
hatvā svarikthaspṛdha ātatāyino |
yudhiṣṭhiro dharmabhṛtāṃ variṣṭhaḥ |
sahānujaiḥ pratyavaruddhabhojanaḥ |
kathaṃ pravṛttaḥ kimakāraṣīttataḥ || 1 ||
[Analyze grammar]

sūta uvāca |
vaṃśaṃ kurorvaṃśadavāgninirhṛtaṃ |
saṃrohayitvā bhavabhāvano hariḥ |
niveśayitvā nijarājya īśvaro |
yudhiṣṭhiraṃ prītamanā babhūva ha || 2 ||
[Analyze grammar]

niśamya bhīṣmoktamathācyutoktaṃ |
pravṛtta vijñāna vidhūta vibhramaḥ |
śaśāsa gāmindra ivājitāśrayaḥ |
paridhyupāntāṃ anujānuvartitaḥ || 3 ||
[Analyze grammar]

kāmaṃ vavarṣa parjanyaḥ sarvakāmadughā mahī |
siṣicuḥ sma vrajān gāvaḥ payasodhasvatīrmudā || 4 ||
[Analyze grammar]

nadyaḥ samudrā girayaḥ savanaspativīrudhaḥ |
phalantyoṣadhayaḥ sarvāḥ kāmaṃ anvṛtu tasya vai || 5 ||
[Analyze grammar]

nādhayo vyādhayaḥ kleśā daivabhūtātmahetavaḥ |
ajātaśatrau avabhavan jantūnāṃ rājñi karhicit || 6 ||
[Analyze grammar]

uṣitvā hāstinapure māsān katipayān hariḥ |
suhṛdāṃ ca viśokāya svasuśca priyakāmyayā || 7 ||
[Analyze grammar]

āmaṃtrya cābhyanujñātaḥ pariṣvajyābhivādya tam |
āruroha rathaṃ kaiścit pariṣvakto'bhivāditaḥ || 8 ||
[Analyze grammar]

subhadrā draupadī kuntī virāṭatanayā tathā |
gāndhārī dhṛtarāṣṭraśca yuyutsuḥ gautamo yamau || 9 ||
[Analyze grammar]

vṛkodaraśca dhaumyaśca striyo matsyasutādayaḥ |
na sehire vimuhyanto virahaṃ śārṅgadhanvanaḥ || 10 ||
[Analyze grammar]

satsaṅgāt muktaduḥsaṅgo hātuṃ notsahate budhaḥ |
kīrtyamānaṃ yaśo yasya sakṛt ākarṇya rocanam || 11 ||
[Analyze grammar]

tasmin nyastadhiyaḥ pārthāḥ saheran virahaṃ katham |
darśanasparśasaṃlāpa śayanāsana bhojanaiḥ || 12 ||
[Analyze grammar]

sarve te'nimiṣaiḥ akṣaiḥ taṃ anu drutacetasaḥ |
vīkṣantaḥ snehasambaddhā vicelustatra tatra ha || 13 ||
[Analyze grammar]

nyarundhan ud‍galat bāṣpaṃ autkaṇṭhyāt devakīsute |
niryātyagārāt no'bhadraṃ iti syāt bāndhavastriyaḥ || 14 ||
[Analyze grammar]

mṛdaṅgaśaṅkhabheryaśca vīṇāpaṇava gomukhāḥ |
dhundhuryānaka ghaṇṭādyā neduḥ dundubhayastathā || 15 ||
[Analyze grammar]

prāsādaśikharārūḍhāḥ kurunāryo didṛkṣayā |
vavṛṣuḥ kusumaiḥ kṛṣṇaṃ premavrīḍāsmitekṣaṇāḥ || 16 ||
[Analyze grammar]

sitātapatraṃ jagrāha muktādāmavibhūṣitam |
rat‍nadaṇḍaṃ guḍākeśaḥ priyaḥ priyatamasya ha || 17 ||
[Analyze grammar]

uddhavaḥ sātyakiścaiva vyajane paramād‍bhute |
vikīryamāṇaḥ kusumai reje madhupatiḥ pathi || 18 ||
[Analyze grammar]

aśrūyantāśiṣaḥ satyāḥ tatra tatra dvijeritāḥ |
nānurūpānurūpāśca nirguṇasya guṇātmanaḥ || 19 ||
[Analyze grammar]

anyonyamāsīt saṃjalpa uttamaślokacetasām |
kauravendrapurastrīṇāṃ sarvaśrutimanoharaḥ || 20 ||
[Analyze grammar]

sa vai kilāyaṃ puruṣaḥ purātano |
ya eka āsīdaviśeṣa ātmani |
agre guṇebhyo jagadātmanīśvare |
nimīlitātmanniśi suptaśaktiṣu || 21 ||
[Analyze grammar]

sa eva bhūyo nijavīryacoditāṃ |
svajīvamāyāṃ prakṛtiṃ sisṛkṣatīm |
anāmarūpātmani rūpanāmanī |
vidhitsamāno'nusasāra śāstrakṛt || 22 ||
[Analyze grammar]

sa vā ayaṃ yatpadamatra sūrayo |
jitendriyā nirjitamātariśvanaḥ |
paśyanti bhakti utkalitāmalātmanā |
nanveṣa sattvaṃ parimārṣṭumarhati || 23 ||
[Analyze grammar]

sa vā ayaṃ sakhyanugīta satkatho |
vedeṣu guhyeṣu ca guhyavādibhiḥ |
ya eka īśo jagadātmalīlayā |
sṛjatyavatyatti na tatra sajjate || 24 ||
[Analyze grammar]

yadā hyadharmeṇa tamodhiyo nṛpā |
jīvanti tatraiṣa hi sattvataḥ kila |
dhatte bhagaṃ satyamṛtaṃ dayāṃ yaśo |
bhavāya rūpāṇi dadhat yuge yuge || 25 ||
[Analyze grammar]

aho alaṃ ślāghyatamaṃ yadoḥ kulaṃ |
aho alaṃ puṇyatamaṃ madhorvanam |
yadeṣa puṃsāṃ ṛṣabhaḥ śriyaḥ patiḥ |
svajanmanā caṅkramaṇena cāñcati || 26 ||
[Analyze grammar]

aho bata svaryaśasaḥ tiraskarī |
kuśasthalī puṇyayaśaskarī bhuvaḥ |
paśyanti nityaṃ yadanugraheṣitaṃ |
smitāvalokaṃ svapatiṃ sma yatprajāḥ || 27 ||
[Analyze grammar]

nūnaṃ vratasnānahutādineśvaraḥ |
samarcito hyasya gṛhītapāṇibhiḥ |
pibaṃti yāḥ sakhyadharāmṛtaṃ muhuḥ |
vrajastriyaḥ sammumuhuḥ yadāśayāḥ || 28 ||
[Analyze grammar]

yā vīryaśulkena hṛtāḥ svayaṃvare |
pramathya caidyaḥ pramukhānhi śuṣmiṇaḥ |
pradyumna sāmbāmba sutādayo'parā |
yāḥ cāhṛtā bhaumavadhe sahasraśaḥ || 29 ||
[Analyze grammar]

etāḥ paraṃ strītvamapāstapeśalaṃ |
nirastaśaucaṃ bata sādhu kurvate |
yāsāṃ gṛhāt puṣkaralocanaḥ patiḥ |
na jātu apaityāhṛtibhiḥ hṛdi spṛśan || 30 ||
[Analyze grammar]

evaṃvidhā gadantīnāṃ sa giraḥ purayoṣitām |
nirīkṣaṇena abhinandan sasmitena yayau hariḥ || 31 ||
[Analyze grammar]

ajātaśatruḥ pṛtanāṃ gopīthāya madhudviṣaḥ |
parebhyaḥ śaṅkitaḥ snehāt prāyuṅkta caturaṅgiṇīm || 32 ||
[Analyze grammar]

atha dūrāgatān śauriḥ kauravān virahāturān |
sannivartya dṛḍhaṃ snigdhān prāyātsvanagarīṃ priyaiḥ || 33 ||
[Analyze grammar]

kurujāṅgalapāñcālān śūrasenān sayāmunān |
brahmāvartaṃ kurukṣetraṃ matsyān sārasvatānatha || 34 ||
[Analyze grammar]

marudhanvamatikramya sauvīrābhīrayoḥ parān |
ānartān bhārgavopāgāt śrāntavāho manāgvibhuḥ || 35 ||
[Analyze grammar]

tatra tatra ha tatratyaiḥ hariḥ pratyudyatārhaṇaḥ |
sāyaṃ bheje diśaṃ paścāt gaviṣṭho gāṃ gatastadā || 36 ||
[Analyze grammar]

iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ |
prathamaskandhe śrīkṛṣṇadvārakāgamanaṃ nāma daśamo'dhyāyaḥ || 10 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 10

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Like what you read? Consider supporting this website: