Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

sūta uvāca |
ānartān sa upavrajya svṛddhāñjanapadān svakān |
dadhmau daravaraṃ teṣāṃ viṣādaṃ śamayanniva || 1 ||
[Analyze grammar]

sa uccakāśe dhavalodaro daro'pi |
urukramasya adharaśoṇa śoṇimā |
dādhmāyamānaḥ karakañjasampuṭe |
yathābjakhaṇḍe kalahaṃsa utsvanaḥ || 2 ||
[Analyze grammar]

tamupaśrutya ninadaṃ jagad‍bhayabhayāvaham |
pratyudyayuḥ prajāḥ sarvā bhartṛdarśanalālasāḥ || 3 ||
[Analyze grammar]

tatropanītabalayo raverdīpamivādṛtāḥ |
ātmārāmaṃ pūrṇakāmaṃ nijalābhena nityadā || 4 ||
[Analyze grammar]

prītyutphullamukhāḥ procuḥ harṣagad‍gadayā girā |
pitaraṃ sarvasuhṛdaṃ avitāraṃ ivārbhakāḥ || 5 ||
[Analyze grammar]

natāḥ sma te nātha sadāṅghripaṅkajaṃ |
viriñcavairiñcya surendra vanditam |
parāyaṇaṃ kṣemamihecchatāṃ paraṃ |
na yatra kālaḥ prabhavetparaḥ prabhuḥ || 6 ||
[Analyze grammar]

bhavāya nastvaṃ bhava viśvabhāvana |
tvameva mātātha suhṛtpatiḥ pitā |
tvaṃ sad‍gururnaḥ paramaṃ ca daivataṃ |
yasyānuvṛttyā kṛtino babhūvima || 7 ||
[Analyze grammar]

aho sanāthā bhavatā sma yadvayaṃ |
traiviṣṭapānāmapi dūradarśanam |
premasmita snigdha nirīkṣaṇānanaṃ |
paśyema rūpaṃ tava sarvasaubhagam || 8 ||
[Analyze grammar]

yarhyambujākṣāpasasāra bho bhavān |
kurūn madhūn vātha suhṛd didṛkṣayā |
tatrābdakoṭipratimaḥ kṣaṇo bhaved |
raviṃ vinākṣṇoriva nastavācyuta || 9 ||
[Analyze grammar]

iti codīritā vācaḥ prajānāṃ bhaktavatsalaḥ |
śṛṇvāno'nugrahaṃ dṛṣṭyā vitanvan prāviśatpuram || 10 ||
[Analyze grammar]

madhubhojadaśārhārha kukurāndhaka vṛṣṇibhiḥ |
ātmatulya balairguptāṃ nāgairbhogavatīmiva || 11 ||
[Analyze grammar]

sarvartu sarvavibhava puṇyavṛkṣalatāśramaiḥ |
udyānopavanārāmaiḥ vṛta padmākara śriyam || 12 ||
[Analyze grammar]

gopuradvāramārgeṣu kṛtakautuka toraṇām |
citradhvajapatākāgraiḥ antaḥ pratihatātapām || 13 ||
[Analyze grammar]

sammārjita mahāmārga rathyāpaṇaka catvarām |
siktāṃ gandhajalairuptāṃ phalapuṣpākṣatāṅkuraiḥ || 14 ||
[Analyze grammar]

dvāri dvāri gṛhāṇāṃ ca dadhyakṣata phalekṣubhiḥ |
alaṅkṛtāṃ pūrṇakumbhaiḥ balibhiḥ dhūpadīpakaiḥ || 15 ||
[Analyze grammar]

niśamya preṣṭhamāyāntaṃ vasudevo mahāmanāḥ |
akrūraścograsenaśca rāmaścād‍bhutavikramaḥ || 16 ||
[Analyze grammar]

pradyumnaḥ cārudeṣṇaśca sāmbo jāmbavatīsutaḥ |
praharṣavega ucchaśita śayanāsana bhojanāḥ || 17 ||
[Analyze grammar]

vāraṇendraṃ puraskṛtya brāhmaṇaiḥ sasumaṅgalaiḥ |
śaṅkhatūrya ninādena brahmaghoṣeṇa cādṛtāḥ |
pratyujjagmū rathairhṛṣṭāḥ praṇayāgata sādhvasāḥ || 18 ||
[Analyze grammar]

vāramukhyāśca śataśo yānaiḥ tat darśanotsukāḥ |
lasatkuṇḍala nirbhāta kapola vadanaśriyaḥ || 19 ||
[Analyze grammar]

naṭanartakagandharvāḥ sūta māgadha vandinaḥ |
gāyanti cottamaśloka caritāni ad‍bhutāni ca || 20 ||
[Analyze grammar]

bhagavān tatra bandhūnāṃ paurāṇāṃ anuvartinām |
yathāvidhi upasaṅgamya sarveṣāṃ mānamādadhe || 21 ||
[Analyze grammar]

prahvābhivādana āśleṣa karasparśa smitekṣaṇaiḥ |
āśvāsya cāśvapākebhyo varaiśca abhimatairvibhuḥ || 22 ||
[Analyze grammar]

svayaṃ ca gurubhirvipraiḥ sadāraiḥ sthavirairapi |
āśīrbhiḥ yujyamāno'nyaiḥ vandibhiścāviśat puram || 23 ||
[Analyze grammar]

rājamārgaṃ gate kṛṣṇe dvārakāyāḥ kulastriyaḥ |
harmyāṇyāruruhurvipra tadīkṣaṇa mahotsavāḥ || 24 ||
[Analyze grammar]

nityaṃ nirīkṣamāṇānāṃ yadapi dvārakaukasām |
na vitṛpyanti hi dṛśaḥ śriyo dhāmāṅgamacyutam || 25 ||
[Analyze grammar]

śriyo nivāso yasyoraḥ pānapātraṃ mukhaṃ dṛśām |
bāhavo lokapālānāṃ sāraṅgāṇāṃ padāmbujam || 26 ||
[Analyze grammar]

sitātapatravyajanaiḥ upaskṛtaḥ |
navarṣaiḥ abhivarṣitaḥ pathi |
piśaṅgavāsā vanamālayā babhau |
yathārkoḍupa cāpa vaidyutaiḥ || 27 ||
[Analyze grammar]

praviṣṭastu gṛhaṃ pitroḥ pariṣvaktaḥ svamātṛbhiḥ |
vavande śirasā sapta devakīpramukhā mudā || 28 ||
[Analyze grammar]

tāḥ putramaṅkaṃ āropya snehasnuta payodharāḥ |
harṣavihvalitātmānaḥ siṣicuḥ netrajairjalaiḥ || 29 ||
[Analyze grammar]

athāviśat svabhavanaṃ sarvakāmamanuttamam |
prāsādā yatra pat‍nīnāṃ sahasrāṇi ca ṣoḍaśa || 30 ||
[Analyze grammar]

pat‍nyaḥ patiṃ proṣya gṛhānupāgataṃ |
kya sañjāta manomahotsavāḥ |
uttasthurārāt sahasāsanāśayāt |
vrataiḥ vrīḍita locanānanāḥ || 31 ||
[Analyze grammar]

taṃ ātmajaiḥ dṛṣṭibhirantarātmanā |
durantabhāvāḥ parirebhire patim |
niruddhamapyāsravadambu netrayoḥ |
vilajjatīnāṃ bhṛguvarya vaiklavāt || 32 ||
[Analyze grammar]

yadyapyasau pārśvagato rahogataḥ |
tathāpi tasyāṅghriyugaṃ navaṃ navam |
pade pade kā virameta tatpadāt |
calāpi yacchrīrna jahāti karhicit || 33 ||
[Analyze grammar]

evaṃ nṛpāṇāṃ kṣitibhārajanmanāṃ |
akṣauhiṇībhiḥ parivṛttatejasām |
vidhāya vairaṃ śvasano yathānalaṃ |
mitho vadhenoparato nirāyudhaḥ || 34 ||
[Analyze grammar]

sa eṣa naraloke'smin avatīrṇaḥ svamāyayā |
reme strīrat‍nakūṭastho bhagavān prākṛto yathā || 35 ||
[Analyze grammar]

uddāmabhāva piśunāmala valguhāsa |
vrīḍāvalokanihato madano'pi yāsām |
sammuhya cāpamajahāt pramadottamāstā |
yasyendriyaṃ vimathituṃ kuhakairna śekuḥ || 36 ||
[Analyze grammar]

tamayaṃ manyate loko hyasaṅgamapi saṅginam |
ātmaupamyena manujaṃ vyāpṛṇvānaṃ yato'budhaḥ || 37 ||
[Analyze grammar]

etat īśanamīśasya prakṛtistho'pi tad‍guṇaiḥ |
na yujyate sadā'tmasthaiḥ yathā buddhistadāśrayā || 38 ||
[Analyze grammar]

taṃ menire'balā mūḍhāḥ straiṇaṃ cānuvrataṃ rahaḥ |
apramāṇavido bhartuḥ īśvaraṃ matayo yathā || 39 ||
[Analyze grammar]

iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ |
prathamaskandhe naimiṣīyopākhyāne śrīkṛṣṇadvārakāpraveśo nāma ekādaśo'dhyāyaḥ || 11 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 11

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Like what you read? Consider supporting this website: