Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

sūta uvāca |
iti bhītaḥ prajādrohāt sarvadharmavivitsayā |
tato vinaśanaṃ prāgād yatra devavrato'patat || 1 ||
[Analyze grammar]

tadā te bhrātaraḥ sarve sadaśvaiḥ svarṇabhūṣitaiḥ |
anvagacchan rathairviprā vyāsadhaumyādayastathā || 2 ||
[Analyze grammar]

bhagavānapi viprarṣe rathena sadhanañjayaḥ |
sa tairvyarocata nṛpaḥ kubera iva guhyakaiḥ || 3 ||
[Analyze grammar]

dṛṣṭvā nipatitaṃ bhūmau divaścyutaṃ ivāmaram |
praṇemuḥ pāṇḍavā bhīṣmaṃ sānugāḥ saha cakriṇā || 4 ||
[Analyze grammar]

tatra brahmarṣayaḥ sarve devarṣayaśca sattama |
rājarṣayaśca tatrāsan draṣṭuṃ bharatapuṅgavam || 5 ||
[Analyze grammar]

parvato nārado dhaumyo bhagavān bādarāyaṇaḥ |
bṛhadaśvo bharadvājaḥ saśiṣyo reṇukāsutaḥ || 6 ||
[Analyze grammar]

vasiṣṭha indrapramadaḥ trito gṛtsamado'sitaḥ |
kakṣīvān gautamo'triśca kauśiko'tha sudarśanaḥ || 7 ||
[Analyze grammar]

anye ca munayo brahman brahmarātādayo'malāḥ |
śiṣyairupetā ājagmuḥ kaśyapāṅgirasādayaḥ || 8 ||
[Analyze grammar]

tān sametān mahābhāgān upalabhya vasūttamaḥ |
pūjayāmāsa dharmajño deśakālavibhāgavit || 9 ||
[Analyze grammar]

kṛṣṇaṃ ca tatprabhāvajña āsīnaṃ jagadīśvaram |
hṛdisthaṃ pūjayāmāsa māyayopātta vigraham || 10 ||
[Analyze grammar]

pāṇḍuputrān upāsīnān praśrayapremasaṅgatān |
abhyācaṣṭānurāgāśraiḥ andhībhūtena cakṣuṣā || 11 ||
[Analyze grammar]

aho kaṣṭamaho'nyāyyaṃ yad yūyaṃ dharmanandanāḥ |
jīvituṃ nārhatha kliṣṭaṃ vipradharmācyutāśrayāḥ || 12 ||
[Analyze grammar]

saṃsthite'tirathe pāṇḍau pṛthā bālaprajā vadhūḥ |
yuṣmatkṛte bahūn kleśān prāptā tokavatī muhuḥ || 13 ||
[Analyze grammar]

sarvaṃ kālakṛtaṃ manye bhavatāṃ ca yadapriyam |
sapālo yadvaśe loko vāyoriva ghanāvaliḥ || 14 ||
[Analyze grammar]

yatra dharmasuto rājā gadāpāṇirvṛkodaraḥ |
kṛṣṇo'strī gāṇḍivaṃ cāpaṃ suhṛt kṛṣṇaḥ tato vipat || 15 ||
[Analyze grammar]

na hyasya karhicit rājan pumān veda vidhitsitam |
yat vijijñāsayā yuktā muhyanti kavayo'pi hi || 16 ||
[Analyze grammar]

tasmāt idaṃ daivataṃtraṃ vyavasya bharatarṣabha |
tasyānuvihito'nāthā nātha pāhi prajāḥ prabho || 17 ||
[Analyze grammar]

eṣa vai bhagavān sākṣāt ādyo nārāyaṇaḥ pumān |
mohayan māyayā lokaṃ gūḍhaścarati vṛṣṇiṣu || 18 ||
[Analyze grammar]

asyānubhāvaṃ bhagavān veda guhyatamaṃ śivaḥ |
devarṣirnāradaḥ sākṣāt bhagavān kapilo nṛpa || 19 ||
[Analyze grammar]

yaṃ manyase mātuleyaṃ priyaṃ mitraṃ suhṛttamam |
akaroḥ sacivaṃ dūtaṃ sauhṛdādatha sārathim || 20 ||
[Analyze grammar]

sarvātmanaḥ samadṛśo hyadvayasyānahaṅkṛteḥ |
tatkṛtaṃ mativaiṣamyaṃ niravadyasya na kvacit || 21 ||
[Analyze grammar]

tathāpyekāntabhakteṣu paśya bhūpānukampitam |
yat me asūn tyajataḥ sākṣāt kṛṣṇo darśanamāgataḥ || 22 ||
[Analyze grammar]

bhaktyāveśya mano yasmin vācā yannāma kīrtayan |
tyajan kalevaraṃ yogī mucyate kāmakarmabhiḥ || 23 ||
[Analyze grammar]

sa devadevo bhagavān pratīkṣatāṃ |
kalevaraṃ yāvadidaṃ hinomyaham |
prasannahāsāruṇalocanollasan |
mukhāmbujo dhyānapathaścaturbhujaḥ || 24 ||
[Analyze grammar]

sūta uvāca |
yudhiṣṭhiraḥ tat ākarṇya śayānaṃ śarapañjare |
apṛcchat vividhān dharmān ṛṣīṇāṃ cānuśrṛṇvatām || 25 ||
[Analyze grammar]

puruṣasvabhāvavihitān yathāvarṇaṃ yathāśramam |
vairāgyarāgopādhibhyāṃ āmnātobhayalakṣaṇān || 26 ||
[Analyze grammar]

dānadharmān rājadharmān mokṣadharmān vibhāgaśaḥ |
strīdharmān bhagavaddharmān samāsavyāsa yogataḥ || 27 ||
[Analyze grammar]

dharmārthakāmamokṣāṃśca sahopāyān yathā mune |
nānākhyānetihāseṣu varṇayāmāsa tattvavit || 28 ||
[Analyze grammar]

dharmaṃ pravadatastasya sa kālaḥ pratyupasthitaḥ |
yo yoginaḥ chandamṛtyoḥ vāñchitastu uttarāyaṇaḥ || 29 ||
[Analyze grammar]

tadopasaṃhṛtya giraḥ sahasraṇīḥ |
vimuktasaṅgaṃ mana ādipūruṣe |
kṛṣṇe lasatpītapaṭe caturbhuje |
puraḥ sthite'mīlita dṛg vyadhārayat || 30 ||
[Analyze grammar]

viśuddhayā dhāraṇayā hatāśubhaḥ |
tadīkṣayaivāśu gatāyudhaśramaḥ |
nivṛtta sarvendriya vṛtti vibhramaḥ |
tuṣṭāva janyaṃ visṛjan janārdanam || 31 ||
[Analyze grammar]

śrībhīṣma uvāca |
iti matirupakalpitā vitṛṣṇā |
bhagavati sātvatapuṅgave vibhūmni |
svasukhamupagate kvacit vihartuṃ |
prakṛtimupeyuṣi yad‍bhavapravāhaḥ || 32 ||
[Analyze grammar]

tribhuvanakamanaṃ tamālavarṇaṃ |
ravikaragauravarāmbaraṃ dadhāne |
vapuralakakulāvṛta ānanābjaṃ |
vijayasakhe ratirastu me'navadyā || 33 ||
[Analyze grammar]

yudhi turagarajo vidhūmra viṣvak |
kacalulitaśramavāri alaṅkṛtāsye |
mama niśitaśarairvibhidyamāna |
tvaci vilasatkavace'stu kṛṣṇa ātmā || 34 ||
[Analyze grammar]

sapadi sakhivaco niśamya madhye |
nijaparayorbalayo rathaṃ niveśya |
sthitavati parasainikāyurakṣṇā |
hṛtavati pārthasakhe ratirmamāstu || 35 ||
[Analyze grammar]

vyavahita pṛtanāmukhaṃ nirīkṣya |
svajanavadhāt vimukhasya doṣabuddhyā |
kumatima aharat ātmavidyayā yaḥ |
caścaraṇaratiḥ paramasya tasya me'stu || 36 ||
[Analyze grammar]

svanigamamapahāya matpratijñāṃ |
ṛtamadhi kartumavapluto rathasthaḥ |
dhṛtaratha caraṇo'bhyayāt calad‍guḥ |
haririva hantumibhaṃ gatottarīyaḥ || 37 ||
[Analyze grammar]

śitaviśikhahato viśīrṇadaṃśaḥ |
kṣatajaparipluta ātatāyino me |
prasabhaṃ abhisasāra madvadhārthaṃ |
sa bhavatu me bhagavān gatirmukundaḥ || 38 ||
[Analyze grammar]

vijayarathakuṭumba āttatotre |
dhṛtahayaraśmini tat śriyekṣaṇīye |
bhagavati ratirastu me mumūrṣoḥ |
yamiha nirīkṣya hatā gatāḥ svarūpam || 39 ||
[Analyze grammar]

lalita gati vilāsa valguhāsa |
praṇaya nirīkṣaṇa kalpitorumānāḥ |
kṛtamanukṛtavatya unmadāndhāḥ |
prakṛtimagan kila yasya gopavadhvaḥ || 40 ||
[Analyze grammar]

munigaṇa nṛpavaryasaṅkule'ntaḥ |
sadasi yudhiṣṭhira rājasūya eṣām |
arhaṇaṃ upapeda īkṣaṇīyo |
mama dṛśigocara eṣa āvirātmā || 41 ||
[Analyze grammar]

tamimamahamajaṃ śarīrabhājāṃ |
hṛdi hṛdi dhiṣṭhitamātma kalpitānām |
pratidṛśamiva naikadhārkamekaṃ |
samadhigato'smi vidhūta bhedamohaḥ || 42 ||
[Analyze grammar]

sūta uvāca |
kṛṣṇa evaṃ bhagavati manovāk dṛṣṭivṛttibhiḥ |
ātmani ātmānamāveśya so'ntaḥśvāsa upāramat || 43 ||
[Analyze grammar]

sampadyamānamājñāya bhīṣmaṃ brahmaṇi niṣkale |
sarve babhūvuste tūṣṇīṃ vayāṃsīva dinātyaye || 44 ||
[Analyze grammar]

tatra dundubhayo neduḥ devamānava vāditāḥ |
śaśaṃsuḥ sādhavo rājñāṃ khātpetuḥ puṣpavṛṣṭayaḥ || 45 ||
[Analyze grammar]

tasya nirharaṇādīni samparetasya bhārgava |
yudhiṣṭhiraḥ kārayitvā muhūrtaṃ duḥkhito'bhavat || 46 ||
[Analyze grammar]

tuṣṭuvurmunayo hṛṣṭāḥ kṛṣṇaṃ tat guhyanāmabhiḥ |
tataste kṛṣṇahṛdayāḥ svāśramānprayayuḥ punaḥ || 47 ||
[Analyze grammar]

tato yudhiṣṭhiro gatvā sahakṛṣṇo gajāhvayam |
pitaraṃ sāntvayāmāsa gāndhārīṃ ca tapasvinīm || 48 ||
[Analyze grammar]

pitrā cānumato rājā vāsudevānumoditaḥ |
cakāra rājyaṃ dharmeṇa pitṛpaitāmahaṃ vibhuḥ || 49 ||
[Analyze grammar]

iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ |
prathamaskandhe yudhiṣṭhirarājyapralambho nāma navamo'dhyāyaḥ || 9 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 9

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Like what you read? Consider supporting this website: