Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

sūta uvāca |
atha te samparetānāṃ svānāmudakamicchatām |
dātuṃ sakṛṣṇā gaṅgāyāṃ puraskṛtya yayuḥ striyaḥ || 1 ||
[Analyze grammar]

te ninīyodakaṃ sarve vilapya ca bhṛśaṃ punaḥ |
āplutā haripādābjaḥ ajaḥpūtasarijjale || 2 ||
[Analyze grammar]

tatrāsīnaṃ kurupatiṃ dhṛtarāṣṭraṃ sahānujam |
gāndhārīṃ putraśokārtāṃ pṛthāṃ kṛṣṇāṃ ca mādhavaḥ || 3 ||
[Analyze grammar]

sāṃtvayāmāsa munibhiḥ hatabaṃdhūn śucārpitān |
bhūteṣu kālasya gatiṃ darśayan apratikriyām || 4 ||
[Analyze grammar]

sādhayitvājātaśatroḥ svaṃ rājyaṃ kitavairhṛtam |
ghātayitvāsato rājñaḥ kacasparśakṣatāyuṣaḥ || 5 ||
[Analyze grammar]

yājayitvāśvamedhaistaṃ tribhiruttamakalpakaiḥ |
tadyaśaḥ pāvanaṃ dikṣu śatamanyorivātanot || 6 ||
[Analyze grammar]

āmaṃtrya pāṇḍuputrāṃśca śaineyoddhavasaṃyutaḥ |
dvaipāyanādibhirvipraiḥ pūjitaiḥ pratipūjitaḥ || 7 ||
[Analyze grammar]

gantuṃ kṛtamatirbrahman dvārakāṃ rathamāsthitaḥ |
upalebhe'bhidhāvantīṃ uttarāṃ bhayavihvalām || 8 ||
[Analyze grammar]

uttarovāca |
pāhi pāhi mahāyogin devadeva jagatpate |
nānyaṃ tvadabhayaṃ paśye yatra mṛtyuḥ parasparam || 9 ||
[Analyze grammar]

abhidravati māmīśa śarastaptāyaso vibho |
kāmaṃ dahatu māṃ nātha mā me garbho nipātyatām || 10 ||
[Analyze grammar]

sūta uvāca |
upadhārya vacastasyā bhagavān bhaktavatsalaḥ |
apāṇḍavamidaṃ kartuṃ drauṇerastramabudhyata || 11 ||
[Analyze grammar]

tarhyevātha muniśreṣṭha pāṇḍavāḥ pañca sāyakān |
ātmano'bhimukhān dīptān ālakṣyāstrāṇyupādaduḥ || 12 ||
[Analyze grammar]

vyasanaṃ vīkṣya tatteṣāṃ ananyaviṣayātmanām |
sudarśanena svāstreṇa svānāṃ rakṣāṃ vyadhādvibhuḥ || 13 ||
[Analyze grammar]

antaḥsthaḥ sarvabhūtānāṃ ātmā yogeśvaro hariḥ |
svamāyayā'vṛṇod‍garbhaṃ vairāṭyāḥ kurutantave || 14 ||
[Analyze grammar]

yadyapyastraṃ brahmaśiraḥ tvamoghaṃ cāpratikriyam |
vaiṣṇavaṃ teja āsādya samaśāmyad bhṛgūdvaha || 15 ||
[Analyze grammar]

mā maṃsthā hyetadāścaryaṃ sarvāścaryamaye'cyute |
ya idaṃ māyayā devyā sṛjatyavati hantyajaḥ || 16 ||
[Analyze grammar]

brahmatejovinirmuktaiḥ ātmajaiḥ saha kṛṣṇayā |
prayāṇābhimukhaṃ kṛṣṇaṃ idamāha pṛthā satī || 17 ||
[Analyze grammar]

kuntyuvāca |
namasye puruṣaṃ tvā'dyaṃ īśvaraṃ prakṛteḥ param |
alakṣyaṃ sarvabhūtānāṃ antarbahiravasthitam || 18 ||
[Analyze grammar]

māyājavanikācchannaṃ ajñādhokṣajamavyayam |
na lakṣyase mūḍhadṛśā naṭo nāṭyadharo yathā || 19 ||
[Analyze grammar]

tathā paramahaṃsānāṃ munīnāṃ amalātmanām |
bhaktiyogavidhānārthaṃ kathaṃ paśyema hi striyaḥ || 20 ||
[Analyze grammar]

kṛṣṇāya vāsudevāya devakīnaṃdanāya ca |
naṃdagopakumārāya goviṃdāya namo namaḥ || 21 ||
[Analyze grammar]

namaḥ paṅkajanābhāya namaḥ paṅkajamāline |
namaḥ paṅkajanetrāya namaste paṅkajāṅghraye || 22 ||
[Analyze grammar]

yathā hṛṣīkeśa khalena devakī |
kaṃsena ruddhāticiraṃ śucārpitā |
vimocitāhaṃ ca sahātmajā vibho |
tvayaiva nāthena muhurvipad‍gaṇāt || 23 ||
[Analyze grammar]

viṣānmahāgneḥ puruṣādadarśanād |
asatsabhāyā vanavāsakṛcchrataḥ |
mṛdhe mṛdhe'nekamahārathāstrato |
drauṇyastrataścāsma hare'bhirakṣitāḥ || 24 ||
[Analyze grammar]

vipadaḥ santu tāḥ śaśvat tatra tatra jagad‍guro |
bhavato darśanaṃ yatsyād apunarbhavadarśanam || 25 ||
[Analyze grammar]

janmaiśvaryaśrutaśrībhiḥ edhamānamadaḥ pumān |
naivārhatyabhidhātuṃ vai tvāṃ akiñcanagocaram || 26 ||
[Analyze grammar]

namo'kiñcanavittāya nivṛttaguṇavṛttaye |
ātmārāmāya śāntāya kaivalyapataye namaḥ || 27 ||
[Analyze grammar]

manye tvāṃ kālamīśānaṃ anādinidhanaṃ vibhum |
samaṃ carantaṃ sarvatra bhūtānāṃ yanmithaḥ kaliḥ || 28 ||
[Analyze grammar]

na veda kaścid bhagavaṃścikīrṣitaṃ |
tavehamānasya nṛṇāṃ viḍambanam |
na yasya kaścid dayito'sti karhicid |
dveṣyaśca yasminviṣamā matirnṛṇām || 29 ||
[Analyze grammar]

janma karma ca viśvātman ajasyākarturātmanaḥ |
tiryaṅ nṛṣiṣu yādaḥsu tad atyantaviḍambanam || 30 ||
[Analyze grammar]

gopyādade tvayi kṛtāgasi dāma tāvad |
yā te daśāśrukalila añjana saṃbhramākṣam |
vaktraṃ ninīya bhayabhāvanayā sthitasya |
sā māṃ vimohayati bhīrapi yadbibheti || 31 ||
[Analyze grammar]

kecid āhuḥ ajaṃ jātaṃ puṇyaślokasya kīrtaye |
yadoḥ priyasya anvavāye malayasyeva candanam || 32 ||
[Analyze grammar]

apare vasudevasya devakyāṃ yācito'bhyagāt |
ajastvamasya kṣemāya vadhāya ca suradviṣām || 33 ||
[Analyze grammar]

bhārāvatāraṇāyānye bhuvo nāva ivodadhau |
sīdantyā bhūribhāreṇa jāto hyātmabhuvārthitaḥ || 34 ||
[Analyze grammar]

bhave'smin kliśyamānānāṃ avidyākāmakarmabhiḥ |
śravaṇa smaraṇārhāṇi kariṣyam iti kecana || 35 ||
[Analyze grammar]

śrṛṇvanti gāyanti gṛṇantyabhīkṣṇaśaḥ |
smaranti nandanti tavehitaṃ janāḥ |
ta eva paśyantyacireṇa tāvakaṃ |
bhavapravāhoparamaṃ padāmbujam || 36 ||
[Analyze grammar]

apyadya nastvaṃ svakṛtehita prabho |
jihāsasi svit suhṛdo'nujīvinaḥ |
yeṣāṃ na cānyat bhavataḥ padāmbujāt |
parāyaṇaṃ rājasu yojitāṃhasām || 37 ||
[Analyze grammar]

ke vayaṃ nāmarūpābhyāṃ yadubhiḥ saha pāṇḍavāḥ |
bhavato'darśanaṃ yarhi hṛṣīkāṇāṃ iva īśituḥ || 38 ||
[Analyze grammar]

neyaṃ śobhiṣyate tatra yathedānīṃ gadādhara |
tvatpadaiḥ aṅkitā bhāti svalakṣaṇavilakṣitaiḥ || 39 ||
[Analyze grammar]

ime janapadāḥ svṛddhāḥ supakvauṣadhivīrudhaḥ |
vanādri nadī udanvanto hyedhante tava vīkṣitaiḥ || 40 ||
[Analyze grammar]

atha viśveśa viśvātman viśvamūrte svakeṣu me |
snehapāśaṃ imaṃ chindhi dṛḍhaṃ pāṇḍuṣu vṛṣṇiṣu || 41 ||
[Analyze grammar]

tvayi me'nanyaviṣayā matirmadhupate'sakṛt |
ratiṃ udvahatāt addhā gaṅgevaughaṃ udanvati || 42 ||
[Analyze grammar]

śrīkṛṣṇa kṛṣṇasakha vṛṣṇi ṛṣabhāvanidhrug |
rājanyavaṃśadahana anapavarga vīrya |
govinda godvijasurārtiharāvatāra |
yogeśvarākhilaguro bhagavan namaste || 43 ||
[Analyze grammar]

sūta uvāca |
pṛthayetthaṃ kalapadaiḥ pariṇūtākhilodayaḥ |
mandaṃ jahāsa vaikuṇṭho mohayanniva māyayā || 44 ||
[Analyze grammar]

tāṃ bāḍhaṃ iti upāmaṃtrya praviśya gajasāhvayam |
striyaśca svapuraṃ yāsyan premṇā rājñā nivāritaḥ || 45 ||
[Analyze grammar]

vyāsādyairīśvarehā jñaiḥ kṛṣṇenād‍bhutakarmaṇā |
prabodhito'pi itihāsaiḥ nābudhyata śucārpitaḥ || 46 ||
[Analyze grammar]

āha rājā dharmasutaḥ cintayan suhṛdāṃ vadham |
prākṛtenātmanā viprāḥ snehamohavaśaṃ gataḥ || 47 ||
[Analyze grammar]

aho me paśyatājñānaṃ hṛdi rūḍhaṃ durātmanaḥ |
pārakyasyaiva dehasya bahvyo me'kṣauhiṇīrhatāḥ || 48 ||
[Analyze grammar]

bāladvijasuhṛn mitra pitṛbhrātṛguru druhaḥ |
na me syāt nirayāt mokṣo hyapi varṣa ayuta āyutaiḥ || 49 ||
[Analyze grammar]

naino rājñaḥ prajābhartuḥ dharmayuddhe vadho dviṣām |
iti me na tu bodhāya kalpate śāsanaṃ vacaḥ || 50 ||
[Analyze grammar]

strīṇāṃ mat hatabaṃdhūnāṃ droho yo'sau ihotthitaḥ |
karmabhiḥ gṛhamedhīyaiḥ nāhaṃ kalpo vyapohitum || 51 ||
[Analyze grammar]

yathā paṅkena paṅkāmbhaḥ surayā vā surākṛtam |
bhūtahatyāṃ tathaivaikāṃ na yajñaiḥ mārṣṭumarhati || 52 ||
[Analyze grammar]

iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ |
prathamaskandhe kuntīstutiryudhiṣṭhirānutāpo nāma aṣṭamo'dhyāyaḥ || 8 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 8

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Like what you read? Consider supporting this website: