Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

śaunaka uvāca |
nirgate nārade sūta bhagavān bādarāyaṇaḥ |
śrutavāṃstadabhipretaṃ tataḥ kimakarod vibhuḥ |
sūta uvāca |
brahmanadyāṃ sarasvatyāṃ āśramaḥ paścime taṭe |
śamyāprāsa iti prokta ṛṣīṇāṃ satravardhanaḥ || 2 ||
[Analyze grammar]

tasmin sva āśrame vyāso badarīṣaṇḍamaṇḍite |
āsīno'pa upaspṛśya praṇidadhyau manaḥ svayam || 3 ||
[Analyze grammar]

bhaktiyogena manasi samyak praṇihite'male |
apaśyat puruṣaṃ pūrṇaṃ māyāṃ ca tadapāśrayam || 4 ||
[Analyze grammar]

yayā saṃmohito jīva ātmānaṃ triguṇātmakam |
paro'pi manute'narthaṃ tatkṛtaṃ cābhipadyate || 5 ||
[Analyze grammar]

anarthopaśamaṃ sākṣād bhaktiyogamadhokṣaje |
lokasyājānato vidvāṃn cakre sātvatasaṃhitām || 6 ||
[Analyze grammar]

yasyāṃ vai śrūyamāṇāyāṃ kṛṣṇe paramapūruṣe |
bhaktirutpadyate puṃsaḥ śokamohabhayāpahā || 7 ||
[Analyze grammar]

sa saṃhitāṃ bhāgavatīṃ kṛtvānukramya cātmajam |
śukaṃ adhyāpayāmāsa nivṛttinirataṃ muniḥ || 8 ||
[Analyze grammar]

śaunaka uvāca |
sa vai nivṛttinirataḥ sarvatropekṣako muniḥ |
kasya vā bṛhatīṃ etāṃ ātmārāmaḥ samabhyasat || 9 ||
[Analyze grammar]

sūta uvāca |
ātmārāmāśca munayo nirgranthā apyurukrame |
kurvanti ahaitukīṃ bhaktiṃ itthaṃbhūtaguṇo hariḥ || 10 ||
[Analyze grammar]

harerguṇākṣiptamatiḥ bhagavān bādarāyaṇiḥ |
adhyagān mahadākhyānaṃ nityaṃ viṣṇujanapriyaḥ || 11 ||
[Analyze grammar]

parīkṣito'tha rājarṣeḥ janmakarmavilāpanam |
saṃsthāṃ ca pāṇḍuputrāṇāṃ vakṣye kṛṣṇakathodayam || 12 ||
[Analyze grammar]

yadā mṛdhe kauravasṛñjayānāṃ |
vīreṣvatho vīragatiṃ gateṣu |
vṛkodarāviddhagadābhimarśa |
bhagnorudaṇḍe dhṛtarāṣṭraputre || 13 ||
[Analyze grammar]

bhartuḥ priyaṃ drauṇiriti sma paśyan |
kṛṣṇāsutānāṃ svapatāṃ śirāṃsi |
upāharad vipriyameva tasya |
jugupsitaṃ karma vigarhayanti || 14 ||
[Analyze grammar]

mātā śiśūnāṃ nidhanaṃ sutānāṃ |
niśamya ghoraṃ paritapyamānā |
tadārudad bāṣpakalākulākṣī |
tāṃ sāṃtvayannāha kirīṭamālī || 15 ||
[Analyze grammar]

tadā śucaste pramṛjāmi bhadre |
yad‍brahmabaṃdhoḥ śira ātatāyinaḥ |
gāṇḍīvamuktaiḥ viśikhairupāhare |
tvākramya yatsnāsyasi dagdhaputrā || 16 ||
[Analyze grammar]

iti priyāṃ valguvicitrajalpaiḥ |
sa sāntvayitvācyutamitrasūtaḥ |
anvādravad daṃśita ugradhanvā |
kapidhvajo guruputraṃ rathena || 17 ||
[Analyze grammar]

tamāpatantaṃ sa vilakṣya dūrāt |
kumārahodvignamanā rathena |
parādravat prāṇaparīpsururvyāṃ |
yāvad‍gamaṃ rudrabhayād yathārkaḥ || 18 ||
[Analyze grammar]

yadāśaraṇamātmānaṃ aikṣata śrāntavājinam |
astraṃ brahmaśiro mene ātmatrāṇaṃ dvijātmajaḥ || 19 ||
[Analyze grammar]

athopaspṛśya salilaṃ sandadhe tatsamāhitaḥ |
ajānan upasaṃhāraṃ prāṇakṛcchra upasthite || 20 ||
[Analyze grammar]

tataḥ prāduṣkṛtaṃ tejaḥ pracaṇḍaṃ sarvato diśam |
prāṇāpadamabhiprekṣya viṣṇuṃ jiṣṇuruvāca ha || 21 ||
[Analyze grammar]

arjuna uvāca |
kṛṣṇa kṛṣṇa mahābāho bhaktānāmabhayaṅkara |
tvameko dahyamānānāṃ apavargo'si saṃsṛteḥ || 22 ||
[Analyze grammar]

tvamādyaḥ puruṣaḥ sākṣād īśvaraḥ prakṛteḥ paraḥ |
māyāṃ vyudasya cicchaktyā kaivalye sthita ātmani || 23 ||
[Analyze grammar]

sa eva jīvalokasya māyāmohitacetasaḥ |
vidhatse svena vīryeṇa śreyo dharmādilakṣaṇam || 24 ||
[Analyze grammar]

tathāyaṃ cāvatāraste bhuvo bhārajihīrṣayā |
svānāṃ cānanyabhāvānāṃ anudhyānāya cāsakṛt || 25 ||
[Analyze grammar]

kimidaṃ svitkuto veti devadeva na vedmyaham |
sarvato mukhamāyāti tejaḥ paramadāruṇam || 26 ||
[Analyze grammar]

śrībhagavānuvāca |
vetthedaṃ droṇaputrasya brāhmamastraṃ pradarśitam |
naivāsau veda saṃhāraṃ prāṇabādha upasthite || 27 ||
[Analyze grammar]

na hyasyānyatamaṃ kiñcid astraṃ pratyavakarśanam |
jahyastrateja unnaddhaṃ astrajño hyastratejasā || 28 ||
[Analyze grammar]

sūta uvāca |
śrutvā bhagavatā proktaṃ phālgunaḥ paravīrahā |
spṛṣṭvāpastaṃ parikramya brāhmaṃ brāhmāya saṃdadhe || 29 ||
[Analyze grammar]

saṃhatya anyonyaṃ ubhayoḥ tejasī śarasaṃvṛte |
āvṛtya rodasī khaṃ ca vavṛdhāte'rkavahnivat || 30 ||
[Analyze grammar]

dṛṣṭvāstratejastu tayoḥ triṃllokān pradahanmahat |
dahyamānāḥ prajāḥ sarvāḥ sāṃvartakamamaṃsata || 31 ||
[Analyze grammar]

prajopaplavamālakṣya lokavyatikaraṃ ca tam |
mataṃ ca vāsudevasya saṃjahārārjuno dvayam || 32 ||
[Analyze grammar]

tata āsādya tarasā dāruṇaṃ gautamīsutam |
babaṃdhāmarṣatāmrākṣaḥ paśuṃ raśanayā yathā || 33 ||
[Analyze grammar]

śibirāya ninīṣantaṃ rajjvā baddhvā ripuṃ balāt |
prāhārjunaṃ prakupito bhagavān aṃbujekṣaṇaḥ || 34 ||
[Analyze grammar]

mainaṃ pārthārhasi trātuṃ brahmabaṃdhumimaṃ jahi |
yo asau anāgasaḥ suptān avadhīnniśi bālakān || 35 ||
[Analyze grammar]

mattaṃ pramattamunmattaṃ suptaṃ bālaṃ striyaṃ jaḍam |
prapannaṃ virathaṃ bhītaṃ na ripuṃ hanti dharmavit || 36 ||
[Analyze grammar]

svaprāṇānyaḥ paraprāṇaiḥ prapuṣṇātyaghṛṇaḥ khalaḥ |
tad vadhastasya hi śreyo yad doṣādyātyadhaḥ pumān || 37 ||
[Analyze grammar]

pratiśrutaṃ ca bhavatā pāñcālyai śrṛṇvato mama |
āhariṣye śirastasya yaste mānini putrahā || 38 ||
[Analyze grammar]

tadasau vadhyatāṃ pāpa ātatāyyātmabaṃdhuhā |
bhartuśca vipriyaṃ vīra kṛtavān kulapāṃsanaḥ || 39 ||
[Analyze grammar]

sūta uvāca |
evaṃ parīkṣatā dharmaṃ pārthaḥ kṛṣṇena coditaḥ |
naicchad hantuṃ gurusutaṃ yadyapyātmahanaṃ mahān || 40 ||
[Analyze grammar]

athopetya svaśibiraṃ goviṃdapriyasārathiḥ |
nyavedayat taṃ priyāyai śocantyā ātmajān hatān || 41 ||
[Analyze grammar]

tathāhṛtaṃ paśuvatpāśabaddhaṃ |
avāṅmukhaṃ karmajugupsitena |
nirīkṣya kṛṣṇāpakṛtaṃ guroḥ sutaṃ |
vāmasvabhāvā kṛpayā nanāma ca || 42 ||
[Analyze grammar]

uvāca cāsahantyasya baṃdhanānayanaṃ satī |
mucyatāṃ mucyatāṃ eṣa brāhmaṇo nitarāṃ guruḥ || 43 ||
[Analyze grammar]

sarahasyo dhanurvedaḥ savisargopasaṃyamaḥ |
astragrāmaśca bhavatā śikṣito yadanugrahāt || 44 ||
[Analyze grammar]

sa eṣa bhagavān droṇaḥ prajārūpeṇa vartate |
tasyātmano'rdhaṃ pat‍nyāḥ te nānvagād vīrasūḥ kṛpī || 45 ||
[Analyze grammar]

tad dharmajña mahābhāga bhavadbhiḥ rgauravaṃ kulam |
vṛjinaṃ nārhati prāptuṃ pūjyaṃ vandyamabhīkṣṇaśaḥ || 46 ||
[Analyze grammar]

mā rodīdasya jananī gautamī patidevatā |
yathāhaṃ mṛtavatsā'rtā rodimyaśrumukhī muhuḥ || 47 ||
[Analyze grammar]

yaiḥ kopitaṃ brahmakulaṃ rājanyairajitātmabhiḥ |
tat kulaṃ pradahatyāśu sānubaṃdhaṃ śucārpitam || 48 ||
[Analyze grammar]

sūta uvāca |
dharmyaṃ nyāyyaṃ sakaruṇaṃ nirvyalīkaṃ samaṃ mahat |
rājā dharmasuto rājñyāḥ pratyanaṃdad vaco dvijāḥ || 49 ||
[Analyze grammar]

nakulaḥ sahadevaśca yuyudhāno dhanaṃjayaḥ |
bhagavān devakīputro ye cānye yāśca yoṣitaḥ || 50 ||
[Analyze grammar]

tatrāhāmarṣito bhīmaḥ tasya śreyān vadhaḥ smṛtaḥ |
na bharturnātmanaścārthe yo'han suptān śiśūn vṛthā || 51 ||
[Analyze grammar]

niśamya bhīmagaditaṃ draupadyāśca caturbhujaḥ |
ālokya vadanaṃ sakhyuḥ idamāha hasanniva || 52 ||
[Analyze grammar]

śrībhagavānuvāca |
brahmabaṃdhurna hantavya ātatāyī vadhārhaṇaḥ |
mayaivobhayamāmnātaṃ paripāhyanuśāsanam || 53 ||
[Analyze grammar]

kuru pratiśrutaṃ satyaṃ yattat sāṃtvayatā priyām |
priyaṃ ca bhīmasenasya pāñcālyā mahyameva ca || 54 ||
[Analyze grammar]

sūta uvāca |
arjunaḥ sahasā'jñāya harerhārdamathāsinā |
maṇiṃ jahāra mūrdhanyaṃ dvijasya sahamūrdhajam || 55 ||
[Analyze grammar]

vimucya raśanābaddhaṃ bālahatyāhataprabham |
tejasā maṇinā hīnaṃ śibirān nirayāpayat || 56 ||
[Analyze grammar]

vapanaṃ draviṇādānaṃ sthānān niryāpaṇaṃ tathā |
eṣa hi brahmabaṃdhūnāṃ vadho nānyo'sti daihikaḥ || 57 ||
[Analyze grammar]

putraśokāturāḥ sarve pāṇḍavāḥ saha kṛṣṇayā |
svānāṃ mṛtānāṃ yatkṛtyaṃ cakrurnirharaṇādikam || 58 ||
[Analyze grammar]

iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ |
prathamaskandhe drauṇinigraho nāma saptamo'dhyāyaḥ || 7 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 7

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Like what you read? Consider supporting this website: