Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 17.16

manaḥprasādaḥ saumyatvaṃ maunamātmavinigrahaḥ |
bhāvasaṃśuddhirityetattapo mānasamucyate ||16||

The Subodhinī commentary by Śrīdhara

mānasaṃ tapa āha manaḥprasāda iti | manasaḥ prasādaḥ svacchatā | saumatvamakrūratā | maunaṃ munerbhāvaḥ | mananamityarthaḥ | ātmano manaso vinigraho viṣayebhyaḥ pratyāhāraḥ | bhāvasaṃśuddhirvyavahāre māyārāhityam | ityetanmānasaṃ tapaḥ ||16||

The Gūḍhārthadīpikā commentary by Madhusūdana

manasaḥ prasādaḥ svacchatā viṣayacintāvyākulatvarāhityam | saumyatvaṃ saumasyaṃ sarvalokahitaiṣitvaṃ pratiṣiddhācintanaṃ ca | maunaṃ munibhāva ekāgratayātmacintanaṃ nididhyāsanākhyaṃ vāksaṃyamaheturmanaḥsaṃyamo maunamiti bhāṣyam | ātmavinigraha ātmano manaso viśeṣeṇa sarvavṛttinigraho nirodhasamādhirasamprajñātaḥ | bhāvasya hṛdayasya śuddhiḥ kāmakrodhalobhādimalanivṛttiḥ | punaraśuddhyutpādarāhityena samyaktvena viśiṣṭā bhāvaśuddhiḥ | paraiḥ saha vyavahārakāle māyārāhityaṃ seti bhāṣyam
| ityetadevaṃprakāraṃ tapo mānasamucyate ||16||

The Gītābhūṣaṇa commentary by Baladeva

manasaḥ prasādaḥ vaimalyaṃ viṣayasmṛtyavaiyagryam | saumatvamakrauryaṃ sarvasukhecchrutvam | maunamātma mananam | ātmano manaso vinigraho viṣayebhyaḥ pratyāhāraḥ | bhāvasaṃśuddhirvyavahāre niṣkapaṭatā | ityetanmānasā nirvartyaṃ tapaḥ ||16||

__________________________________________________________

Like what you read? Consider supporting this website: