Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 17.15

anudvegakaraṃ vākyaṃ satyaṃ priyahitaṃ ca yat |
svādhyāyābhyasanaṃ caiva vāṅmayaṃ tapa ucyate ||15||

The Subodhinī commentary by Śrīdhara

vācikaṃ tapa āha anudvegakaramiti | udvegaṃ bhayaṃ na karotītyanudvegakaraṃ vākyam | satyaṃ śrotuḥ priyam | hitaṃ ca pariṇāme sukhakaram | svādhyāyābhyasanaṃ vedābhyāsaśca vāṅmayaṃ vācā nirvartyaṃ tapaḥ ||15||

The Gūḍhārthadīpikā commentary by Madhusūdana

anudvegakaraṃ na kasyacidduḥkhakaraṃ, satyaṃ pramāṇamūlamabādhitārtham | priyaṃ śrotustatkālaśrutisukhaṃ hitaṃ pariṇāme sukhakaram | cakāro viśeṣaṇānāṃ samucchayārthaḥ | anudvegakaratvādiviśeṣaṇacatuṣṭayena viśiṣṭaṃ na tvekenāpi viśeṣaṇena nyūnam | yadvākyaṃ yathā śānto bhava vatsa svādhyāyaṃ yogaṃ cānutiṣṭha tathā te śreyo bhaviṣyatītyādi tadvāṅmayaṃ vācikaṃ tapaḥ śārīravat | svādhyāyābhyasanaṃ ca yathāvidhi vedābhyāsaśca vāṅmayaṃ tapa ucyate | evakāraḥ
prāgviśeṣaṇasamuccayāvadhāraṇe vyākhyātavyaḥ ||15||

The Sārārthavarṣiṇī commentary by Viśvanātha

anudvegakaraṃ sambodhyabhinnānāmapyunudvejakam ||15||

The Gītābhūṣaṇa commentary by Baladeva

anudvegakaramudvegaṃ bhayaṃ kasyāpi yanna karoti | satyaṃ pramāṇikam | śrotuḥ priyam | pariṇāme hitaṃ ca | etadviśeṣaṇacatuṣṭayavadvākyaṃ tathā svādhyāyasya vedābhyasanaṃ ca vāṅmayaṃ vācā nirvartyaṃ tapaḥ ||15||

__________________________________________________________

Like what you read? Consider supporting this website: