Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 11.30

lelihyase grasamānaḥ samantāl
lokān samagrān vadanairjvaladbhiḥ |
tejobhirāpūrya jagatsamagraṃ
bhāsastavogrāḥ pratapanti viṣṇo ||30||

The Subodhinī commentary by Śrīdhara

tataḥ samantātkim ? ata āha lelihyasa iti | grasamāno gilam | samagrān lokān sarvānetān vīrān | samantātsarvataḥ | lelihyase'tiśayena bhakṣayasi | kaiḥ ? jvaladbhirvadanaiḥ | kiṃ ca he viṣṇo tava bhāso dīptayastejobhirvisphūraṇaiḥ samagraṃ jagadvyāpya tīvrāḥ satyaḥ pratapanti santāpayanti ||30||

The Gūḍhārthadīpikā commentary by Madhusūdana

yoddhukāmānāṃ rājñāṃ bhagavanmukhapraveśaprakāramuktvā tadā bhagavatastadbhāsāṃ ca pravṛttiprakāramāha lelihyasa iti | evaṃ vegena praviśato lokān duryodhanādīn samagrān sarvān grasamāno'ntaḥ praveśayajjvaladbhirvadanaiḥ samantātsarvatastvaṃ lelihyasa āsvādayasi tejobhirbhābhirāpūrya jagatsamagraṃ yasmāttvaṃ bhābhirjagadāpūrayasi tasmāttavogrāstīvrā bhāso dīptayaḥ prajvalato jvalanasyeva pratapanti santāpaṃ janayanti | viṣṇo vyāpanaśīla ||30||

The Gītābhūṣaṇa commentary by Baladeva

yoddhṝṇāṃ tanmukhapraveśe prakāramuktvā tasya tadbhāsāṃ ca tatra pravṛttiprakāramāha lelihyasa iti | vegena praviśataḥ samagrān lokān duryodhanādīn jvaladbhirvadanairgrasamāno gilan samantādroṣāveśena lelihasye tadrudhirokṣitamoṣṭhādikaṃ muhurmuhurlekṣi | tavogrā bhāso dīptayo'sahyaistejobhiḥ samagraṃ jagadāpūrya pratapanti | he viṣṇo ! viśvavyāpin ! tvattaḥ palāyanaṃ durghaṭamityarthaḥ ||30||

__________________________________________________________

Like what you read? Consider supporting this website: