Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

nāsti buddhirayuktasya na cāyuktasya bhāvanā |
na cābhāvayataḥ śāntiraśāntasya kutaḥ sukham ||66||

The Subodhinī commentary by Śrīdhara

indriyanigrahasya sthitaprajñatāsādhanatvaṃ vyatirekamukhenopapādayati nāstīti | ayuktasya avaśīkṛtendriyasya nāsti buddhiḥ | śāstrācāryopadeśābhyāmātmaviṣayā buddhiḥ prajñaiva notpadyate | kutastasyāḥ pratiṣṭhāvārtā | kuta ityatrāha na ceti | na cāyuktasya bhāvanā dhyānam | bhāvanayā hi buddherātmani pratiṣṭhā bhavati, ca ayuktasya yato nāsti | na cābhāvayataḥ ātmadhyānamakurvataḥ śāntiḥ ātmani cittoparamaḥ | aśāntasya kutaḥ sukhaṃ mokṣānanda ityarthaḥ ||66||

The Gūḍhārthadīpikā commentary by Madhusūdana

imamevārthaṃ vyatirekamukhena draḍhayati nāstīti | ayuktasyājitacittasya buddhirātmaviṣayā śravaṇamananākhyavedāntavicārajanyā nāsti notpadyate | tadbuddhyabhāve na cāyuktasya bhāvanā nididhyāsanātmikā vijātīyapratyayānantaritasajātīyapratyayapravāharūpā | sarvatra naño'stītyanenānvayaḥ | na cābhāvayata ātmānaṃ śāntiḥ sakāryāvidyānivṛttirūpā vedāntavākyajanyā brahmātmaikyasākṣātkṛtiḥ | aśāntasyātmasākṣātkāraśūnyasya kutaḥ sukhaṃ mokṣānanda ityarthaḥ ||66||

The Sārārthavarṣiṇī commentary by Viśvanātha

uktamarthaṃ vyatirekamukhena draḍhayati nāstīti | ayuktasyāvaśīkṛtamanaso buddhirātmaviṣayiṇī prajñā nāsti | ayuktasya tādṛśaprajñārahitasya bhāvanā parameśvaradhyānaṃ ca | abhāvayato'kṛtadhyānasya śāntirviṣayoparamo nāsti | aśāntasya sukhamātmānandaḥ ||66||

The Gītābhūṣaṇa commentary by Baladeva

pūrvoktamarthaṃ vyatirekamukhenāha ayuktasyāyogino madaniveśitamanaso buddhiruktalakṣaṇā nāsti na bhavati | ataeva tasya bhāvanā tādṛgātmacintāpi nāsti | tādṛśamātmānamabhāvayataḥ śāntirviṣayatṛṣṇānivṛttirnāsti | aśāntasya tattṛṣṇākulasya sukhaṃ svaprakāśānandātmānubhavalakṣaṇaṃ kutaḥ syāt ||66||

__________________________________________________________

Like what you read? Consider supporting this website: