Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

indriyāṇāṃ hi caratāṃ yanmano'nuvidhīyate |
tadasya harati prajñāṃ vāyurnāvamivāmbhasi ||67||

The Subodhinī commentary by Śrīdhara

nāsti buddhirayuktasya [Gītā 2.66] ityatra hetumāha indriyāṇāmiti | indriyāṇāmavaśīkṛtānāṃ svairaṃ viṣayeṣu caratāṃ madhye yadaivaikamindriyaṃ mano'nuvidhīyate |vaśīkṛtaṃ sadindriyeṇa saha gacchati, tadaivaikamindriyasya manasaḥ puruṣasya prajñāṃ buddhiṃ harati viṣayavikṣiptāṃ karoti | kimuta vaktavyaṃ bahūni prajñāṃ harantīti | yathā pramattasya karṇadhārasya nāvaṃ vāyuḥ sarvataḥ paribhramayati tadvaditi ||67||

The Gūḍhārthadīpikā commentary by Madhusūdana

ayuktasya kuto nāsti buddhirityata āha indriyāṇāmiti | caratāṃ svaviṣayeṣu svasvaviṣayeṣu pravartamānānāmavaśīkṛtānāmindriyāṇāṃ madhye yadekamapīndriyamanulakṣyīkṛtya mano vidhīyate preryate pravartate iti yāvat | karmakartari lakāraḥ | tatindriyamekamapi manasānusṛtamasya sādhakasya manaso prajñāmātmaviṣayāṃ śāstrīyāṃ harati apanayati manasastadviṣayāviṣṭatvāt | yadaikamapīndriyaṃ prajñāṃ harati tadā sarvāṇi harantīti kimu vaktavyamityarthaḥ |

dṛṣṭāntastu spaṣṭaḥ | abhyasyeti vāyornaukāharaṇasāmarthyaṃ na bhuvīti sūcayitumambhasītyuktam | evaṃ dārṣṭāntike'pyambhaḥsthānīye manaścāñcalye satyeva prajñāharaṇasāmarthyamindriyasya na tu bhūsthānīye manaḥsthairya iti sūcitam ||67||

The Sārārthavarṣiṇī commentary by Viśvanātha

ayuktasya buddhirnāstītyupapādayati indriyāṇāṃ svasvaviṣayeṣu caratāṃ madhye yanmama ekamindriyamanuvidhīyate | puṃsāṃ sarvendriyānuvartiḥ kriyate, tadeva mano'sya prajñāṃ buddhiṃ harati | yathāmbhasi nīyamānāṃ nāvaṃ pratikūlo vāyuḥ ||67||

The Gītābhūṣaṇa commentary by Baladeva

manniveśitamanaskatayeindriyaniyamanābhāve doṣamāha indriyāṇāmiti | viṣayeṣu caratāmavijitānāmindriyāṇāṃ madhye yadekaṃ śrotraṃ cakṣurvānulakṣyīkṛtya mano vidhīyate pravartate, tadekamevendriyaṃ manasānugatamasya pravartakasya prajñāṃ viviktātmaviṣayāṃ haratyapanayati manasasastadviṣayākṛṣṭatvāt | kiṃ punaḥ ? sarvāṇi tānīti | pratikūlo vāyuryathāmbhasi nīyamānāṃ nāvaṃ tadvat ||67||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: