Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

indriyāṇāṃ hi caratāṃ yanmano'nuvidhīyate |
tadasya harati prajñāṃ vāyurnāvamivāmbhasi ||67||

The Subodhinī commentary by Śrīdhara

nāsti buddhirayuktasya [Gītā 2.66] ityatra hetumāha indriyāṇāmiti | indriyāṇāmavaśīkṛtānāṃ svairaṃ viṣayeṣu caratāṃ madhye yadaivaikamindriyaṃ mano'nuvidhīyate |vaśīkṛtaṃ sadindriyeṇa saha gacchati, tadaivaikamindriyasya manasaḥ puruṣasya prajñāṃ buddhiṃ harati viṣayavikṣiptāṃ karoti | kimuta vaktavyaṃ bahūni prajñāṃ harantīti | yathā pramattasya karṇadhārasya nāvaṃ vāyuḥ sarvataḥ paribhramayati tadvaditi ||67||

The Gūḍhārthadīpikā commentary by Madhusūdana

ayuktasya kuto nāsti buddhirityata āha indriyāṇāmiti | caratāṃ svaviṣayeṣu svasvaviṣayeṣu pravartamānānāmavaśīkṛtānāmindriyāṇāṃ madhye yadekamapīndriyamanulakṣyīkṛtya mano vidhīyate preryate pravartate iti yāvat | karmakartari lakāraḥ | tatindriyamekamapi manasānusṛtamasya sādhakasya manaso prajñāmātmaviṣayāṃ śāstrīyāṃ harati apanayati manasastadviṣayāviṣṭatvāt | yadaikamapīndriyaṃ prajñāṃ harati tadā sarvāṇi harantīti kimu vaktavyamityarthaḥ |

dṛṣṭāntastu spaṣṭaḥ | abhyasyeti vāyornaukāharaṇasāmarthyaṃ na bhuvīti sūcayitumambhasītyuktam | evaṃ dārṣṭāntike'pyambhaḥsthānīye manaścāñcalye satyeva prajñāharaṇasāmarthyamindriyasya na tu bhūsthānīye manaḥsthairya iti sūcitam ||67||

The Sārārthavarṣiṇī commentary by Viśvanātha

ayuktasya buddhirnāstītyupapādayati indriyāṇāṃ svasvaviṣayeṣu caratāṃ madhye yanmama ekamindriyamanuvidhīyate | puṃsāṃ sarvendriyānuvartiḥ kriyate, tadeva mano'sya prajñāṃ buddhiṃ harati | yathāmbhasi nīyamānāṃ nāvaṃ pratikūlo vāyuḥ ||67||

The Gītābhūṣaṇa commentary by Baladeva

manniveśitamanaskatayeindriyaniyamanābhāve doṣamāha indriyāṇāmiti | viṣayeṣu caratāmavijitānāmindriyāṇāṃ madhye yadekaṃ śrotraṃ cakṣurvānulakṣyīkṛtya mano vidhīyate pravartate, tadekamevendriyaṃ manasānugatamasya pravartakasya prajñāṃ viviktātmaviṣayāṃ haratyapanayati manasasastadviṣayākṛṣṭatvāt | kiṃ punaḥ ? sarvāṇi tānīti | pratikūlo vāyuryathāmbhasi nīyamānāṃ nāvaṃ tadvat ||67||

__________________________________________________________

Like what you read? Consider supporting this website: