Ashtavakra Gita [sanskrit]

by John Richards | 1994 | 2,996 words

Ashtavakra Gita is a Sanskrit text belonging to the Advaita Vedanta school of orthodox Indian philosophy, instructing the reader in some of the core concepts. Traditionally believed to be authored by sage Ashtavakra, it is presented in the form of a dialogue between him and Janaka, king of Mithila. Alternative titles: अष्टावक्रगीता, Aṣṭāvakragītā, Astavakragita, अष्टावक्र-गीता, Aṣṭāvakra-gītā.

janaka uvāca |
tattvavijñānasandaṃśamādāya hṛdayodarāt |
nānāvidhaparāmarśaśalyoddhāraḥ kṛto mayā || 1 ||
[Analyze grammar]

kva dharmaḥ kva ca vā kāmaḥ kva cārthaḥ kva vivekatā |
kva dvaitaṃ kva ca vā'dvaitaṃ svamahimni sthitasya me || 2 ||
[Analyze grammar]

kva bhūtaṃ kva bhaviṣyadvā vartamānamapi kva vā |
kva deśaḥ kva ca vā nityaṃ svamahimni sthitasya me || 3 ||
[Analyze grammar]

kva cātmā kva ca vā'nātmā kva śubhaṃ kvāśubhaṃ tathā |
kva cintā kva ca vā'cintā svamahimni sthitasya me || 4 ||
[Analyze grammar]

kva svapnaḥ kva suṣuptirvā kva ca jāgaraṇaṃ tathā |
kva turīyaṃ bhayaṃ vā'pi svamahimni sthitasya me || 5 ||
[Analyze grammar]

kva dūraṃ kva samīpaṃ vā bāhyaṃ kvābhyantaraṃ kva vā |
kva sthūlaṃ kva ca vā sūkṣmaṃ svamahimni sthitasya me || 6 ||
[Analyze grammar]

kva mṛtyurjīvitaṃ vā kva lokāḥ kvāsya kva laukikam |
kva layaḥ kva samādhirvā svamahimni sthitasya me || 7 ||
[Analyze grammar]

alaṃ trivargakathayā yogasya kathayā'pyalam |
alaṃ vijñānakathayā viśrāntasya mamātmani || 8 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ashtavakra Gita Chapter 19

Cover of edition (1994)

Ashtavakra Gita (song of Ashtavakra)
by John Richards (1994)

Or the Song of Ashtavakra, Ashtavakra Samhita

Cover of edition (2016)

Astavakra (Ashtavakra) Gita
by Swami Chinmayananda (2016)

Sanskrit Text, Transliteration, Word-to-Word Meaning, Translation and Detailed Commentary

Buy now!
Cover of edition (2013)

Ashtavakra Gita
by Kaka Hariom (2013)

Word-to-Word Meaning with Hindi Translation

Buy now!
Like what you read? Consider supporting this website: