Ashtavakra Gita [sanskrit]

by John Richards | 1994 | 2,996 words

Ashtavakra Gita is a Sanskrit text belonging to the Advaita Vedanta school of orthodox Indian philosophy, instructing the reader in some of the core concepts. Traditionally believed to be authored by sage Ashtavakra, it is presented in the form of a dialogue between him and Janaka, king of Mithila. Alternative titles: अष्टावक्रगीता, Aṣṭāvakragītā, Astavakragita, अष्टावक्र-गीता, Aṣṭāvakra-gītā.

aṣṭāvakra uvāca |
yasya bodhodaye tāvatsvapnavadbhavati bhramaḥ |
tasmai sukhaikarūpāya namaḥ śāntāya tejase || 1 ||
[Analyze grammar]

arjayitvākhilānarthānbhogānāpnoti puṣkalān |
na hi sarvaparityāgamantareṇa sukhī bhavet || 2 ||
[Analyze grammar]

kartavyaduḥkhamārtaṇḍajvālādagdhāntarātmanaḥ |
kutaḥ praśamapīyūṣadhārāsāramṛte sukham || 3 ||
[Analyze grammar]

bhavo'yaṃ bhāvanāmātro na kiñcitparamārthataḥ |
nāstyabhāvaḥ svabhāvānāṃ bhāvābhāvavibhāvinām || 4 ||
[Analyze grammar]

na dūraṃ na ca saṃkocāllabdhamevātmanaḥ padam |
nirvikalpaṃ nirāyāsaṃ nirvikāraṃ nirañjanam || 5 ||
[Analyze grammar]

vyāmohamātraviratau svarūpādānamātrataḥ |
vītaśokā virājante nirāvaraṇadṛṣṭayaḥ || 6 ||
[Analyze grammar]

samastaṃ kalpanāmātramātmā muktaḥ sanātanaḥ |
iti vijñāya dhīro hi kimabhyasyati bālavat || 7 ||
[Analyze grammar]

ātmā brahmeti niścitya bhāvābhāvau ca kalpitau |
niṣkāmaḥ kiṃ vijānāti kiṃ brūte ca karoti kim || 8 ||
[Analyze grammar]

ayaṃ so'hamayaṃ nāhamiti kṣīṇā vikalpanā |
sarvamātmeti niścitya tūṣṇīṃbhūtasya yoginaḥ || 9 ||
[Analyze grammar]

na vikṣepo na caikāgryaṃ nātibodho na mūḍhatā |
na sukhaṃ na ca vā duḥkhamupaśāntasya yoginaḥ || 10 ||
[Analyze grammar]

svārājye bhaikṣyavṛttau ca lābhālābhe jane vane |
nirvikalpasvabhāvasya na viśeṣo'sti yoginaḥ || 11 ||
[Analyze grammar]

kva dharmaḥ kva ca vā kāmaḥ kva cārthaḥ kva vivekatā |
idaṃ kṛtamidaṃ neti dvandvairmuktasya yoginaḥ || 12 ||
[Analyze grammar]

kṛtyaṃ kimapi naivāsti na kā'pi hṛdi rañjanā |
yathā jīvanameveha jīvanmuktasya yoginaḥ || 13 ||
[Analyze grammar]

kva mohaḥ kva ca vā viśvaṃ kva taddhyānaṃ kva muktatā |
sarvasaṃkalpasīmāyāṃ viśrāntasya mahātmanaḥ || 14 ||
[Analyze grammar]

yena viśvamidaṃ dṛṣṭaṃ sa nāstīti karotu vai |
nirvāsanaḥ kiṃ kurute paśyannapi na paśyati || 15 ||
[Analyze grammar]

yena dṛṣṭaṃ paraṃ brahma so'haṃ brahmeti cintayet |
kiṃ cintayati niścinto dvitīyaṃ yo na paśyati || 16 ||
[Analyze grammar]

dṛṣṭo yenātmavikṣepo nirodhaṃ kurute tvasau |
udārastu na vikṣiptaḥ sādhyā'bhāvātkaroti kim || 17 ||
[Analyze grammar]

dhīro lokaviparyasto vartamāno'pi lokavat |
na samādhiṃ na vikṣepaṃ na lepaṃ svasya paśyati || 18 ||
[Analyze grammar]

bhāvābhāvavihīno yastṛpto nirvāsano budhaḥ |
naiva kiñcitkṛtaṃ tena lokadṛṣṭyā vikurvatā || 19 ||
[Analyze grammar]

pravṛttau vā nivṛttau vā naiva dhīrasya durgrahaḥ |
yadā yatkartumāyāti tatkṛtvā tiṣṭhataḥ sukham || 20 ||
[Analyze grammar]

nirvāsano nirālambaḥ svacchando muktabandhanaḥ |
kṣiptaḥ saṃskāravātena ceṣṭate śuṣkaparṇavat || 21 ||
[Analyze grammar]

asaṃsārasya tu kvāpi na harṣo na viṣādatā |
sa śītalamanā nityaṃ videha iva rājate || 22 ||
[Analyze grammar]

kutrāpi na jihāsāsti hāśā vāpi na kutracit |
ātmārāmasya dhīrasya śītalācchatarātmanaḥ || 23 ||
[Analyze grammar]

prakṛtyā śūnyacittasya kurvato'sya yadṛcchayā |
prākṛtasyeva dhīrasya na māno nāvamānatā || 24 ||
[Analyze grammar]

kṛtaṃ dehena karmedaṃ na mayā śuddharūpiṇā |
iti cintānurodhī yaḥ kurvannapi karoti na || 25 ||
[Analyze grammar]

atadvādīva kurute na bhavedapi bāliśaḥ |
jīvanmuktaḥ sukhī śrīmānsaṃsarannapi śobhate || 26 ||
[Analyze grammar]

nānāvicārasuśrānto dhīro viśrāntimāgataḥ |
na kalpate na jānāti na śṛṇoti na paśyati || 27 ||
[Analyze grammar]

asamādheravikṣepānna mumukṣurna cetaraḥ |
niścitya kalpitaṃ paśyanbrahmaivāste mahāśayaḥ || 28 ||
[Analyze grammar]

yasyāntaḥ syādahaṃkāro na karoti karoti saḥ |
nirahaṃkāradhīreṇa na kiñcidakṛtaṃ kṛtam || 29 ||
[Analyze grammar]

nodvignaṃ na ca santuṣṭamakartṛ spandavarjitam |
nirāśaṃ gatasandehaṃ cittaṃ muktasya rājate || 30 ||
[Analyze grammar]

nirdhyātuṃ ceṣṭituṃ vāpi yaccittaṃ na pravartate |
nirnimittamidaṃ kintu nirdhyāyati viceṣṭate || 31 ||
[Analyze grammar]

tattvaṃ yathārthamākarṇya mandaḥ prāpnoti mūḍhatām |
athavā'yāti saṃkocamamūḍhaḥ ko'pi mūḍhavat || 32 ||
[Analyze grammar]

ekāgratā nirodho vā mūḍhairabhyasyate bhṛśam |
dhīrāḥ kṛtyaṃ na paśyanti suptavatsvapade sthitāḥ || 33 ||
[Analyze grammar]

aprayatnātprayatnādvā mūḍho nāpnoti nirvṛtim |
tattvaniścayamātreṇa prājño bhavati nirvṛtaḥ || 34 ||
[Analyze grammar]

śuddhaṃ buddhaṃ priyaṃ pūrṇaṃ niṣprapañcaṃ nirāmayam |
ātmānaṃ taṃ na jānanti tatrābhyāsaparā janāḥ || 35 ||
[Analyze grammar]

nāpnoti karmaṇā mokṣaṃ vimūḍho'bhyāsarūpiṇā |
dhanyo vijñānamātreṇa muktastiṣṭhatyavikriyaḥ || 36 ||
[Analyze grammar]

mūḍho nāpnoti tadbrahma yato bhavitumicchati |
anicchannapi dhīro hi parabrahmasvarūpabhāk || 37 ||
[Analyze grammar]

nirādhārā grahavyagrā mūḍhāḥ saṃsārapoṣakāḥ |
etasyānarthamūlasya mūlacchedaḥ kṛto budhaiḥ || 38 ||
[Analyze grammar]

na śāntiṃ labhate mūḍho yataḥ śamitumicchati |
dhīrastattvaṃ viniścitya sarvadā śāntamānasaḥ || 39 ||
[Analyze grammar]

kvātmano darśanaṃ tasya yo dṛṣṭamavalambate |
dhīrāstaṃ taṃ na paśyanti paśyantyātmānamavyayam || 40 ||
[Analyze grammar]

kva nirodho vimūḍhasya yo nirbandhaṃ karoti vai |
svārāmasyaiva dhīrasya sarvadā'sāvakṛtrimaḥ || 41 ||
[Analyze grammar]

bhāvasya bhāvakaḥ kaścinna kiñcidbhāvako'paraḥ |
ubhayā'bhāvakaḥ kaścidevameva nirākulaḥ || 42 ||
[Analyze grammar]

śuddhamadvayamātmānaṃ bhāvayanti kubuddhayaḥ |
na tu jānanti saṃmohādyāvajjīvamanirvṛtāḥ || 43 ||
[Analyze grammar]

mumukṣorbuddhirālambamantareṇa na vidyate |
nirālambaiva niṣkāmā buddhirmuktasya sarvadā || 44 ||
[Analyze grammar]

viṣayadvīpino vīkṣya cakitāḥ śaraṇārthinaḥ |
viśanti jhaṭiti kroḍaṃ nirodhaikāgryasiddhaye || 45 ||
[Analyze grammar]

nirvāsanaṃ hariṃ dṛṣṭvā tūṣṇīṃ viṣayadantinaḥ |
palāyante na śaktāste sevante kṛtacāṭavaḥ || 46 ||
[Analyze grammar]

na muktikārikāṃ dhatte niḥśaṅko yuktamānasaḥ |
paśyañchṛṇvanspṛśañjighrannaśnannāste yathāsukham || 47 ||
[Analyze grammar]

vastuśravaṇamātreṇa śuddhabuddhirnirākulaḥ |
naivācāramanācāramaudāsyaṃ vā prapaśyati || 48 ||
[Analyze grammar]

yadā yatkartumāyāti tadā tatkurute hyṛju |
śubhaṃ vāpyaśubhaṃ vāpi tasya ceṣṭā hi bālavat || 49 ||
[Analyze grammar]

svātantryātsukhamāpnoti svātantryāllabhate param |
svātantryānnirvṛtiṃ gacchetsvātantryātparamaṃ padam || 50 ||
[Analyze grammar]

akartṛtvamabhoktṛtvaṃ svātmano manyate yadā |
tadā kṣīṇā bhavantyeva samastāścittavṛttayaḥ || 51 ||
[Analyze grammar]

ucchṛṅkhalāpyākṛtikā sthitirdhīrasya rājate |
na tu saṃspṛhacittasya śāntirmūḍhasya kṛtrimā || 52 ||
[Analyze grammar]

vilasanti mahābhogairviśanti girigahvarān |
nirastakalpanā dhīrā abaddhā muktabuddhayaḥ || 53 ||
[Analyze grammar]

śrotriyaṃ devatāṃ tīrthamaṅganāṃ bhūpatiṃ priyam |
dṛṣṭvā saṃpūjya dhīrasya na kāpi hṛdi vāsanā || 54 ||
[Analyze grammar]

bhṛtyaiḥ putraiḥ kalatraiśca dauhitraiścāpi gotrajaiḥ |
vihasya dhikkṛto yogī na yāti vikṛtiṃ manāk || 55 ||
[Analyze grammar]

santuṣṭo'pi na santuṣṭaḥ khinno'pi na ca khidyate |
tasyāścaryadaśāṃ tāṃ tāṃ tādṛśā eva jānate || 56 ||
[Analyze grammar]

kartavyataiva saṃsāro na tāṃ paśyanti sūrayaḥ |
śūnyākārā nirākārā nirvikārā nirāmayāḥ || 57 ||
[Analyze grammar]

akurvannapi saṃkṣobhādvyagraḥ sarvatra mūḍhadhīḥ |
kurvannapi tu kṛtyāni kuśalo hi nirākulaḥ || 58 ||
[Analyze grammar]

sukhamāste sukhaṃ śete sukhamāyāti yāti ca |
sukhaṃ vakti sukhaṃ bhuṅkte vyavahāre'pi śāntadhīḥ || 59 ||
[Analyze grammar]

svabhāvādyasya naivārtirlokavadvyavahāriṇaḥ |
mahāhrada ivākṣobhyo gatakleśaḥ sa śobhate || 60 ||
[Analyze grammar]

nivṛtterapi mūḍhasya pravṛttirupajāyate |
pravṛttirapi dhīrasya nivṛttiphaladāyinī || 61 ||
[Analyze grammar]

parigraheṣu vairāgyaṃ prāyo mūḍhasya dṛśyate |
dehe vigalitāśasya kva rāgaḥ kva virāgatā || 62 ||
[Analyze grammar]

bhāvanā'bhāvanāsaktā dṛṣṭirmūḍhasya sarvadā |
bhāvyabhāvanayā sā tu svasthasyādṛṣṭirūpiṇī || 63 ||
[Analyze grammar]

sarvārambheṣu niṣkāmo yaścaredbālavanmuniḥ |
na lepastasya śuddhasya kriyamāṇe'pi karmaṇi || 64 ||
[Analyze grammar]

sa eva dhanya ātmajñaḥ sarvabhāveṣu yaḥ samaḥ |
paśyañchṛṇvanspṛśañjighrannaśnannistarṣamānasaḥ || 65 ||
[Analyze grammar]

kva saṃsāraḥ kva cābhāsaḥ kva sādhyaṃ kva ca sādhanam |
ākāśasyeva dhīrasya nirvikalpasya sarvadā || 66 ||
[Analyze grammar]

sa jayatyarthasaṃnyāsī pūrṇasvarasavigrahaḥ |
akṛtrimo'navacchinne samādhiryasya vartate || 67 ||
[Analyze grammar]

bahunātra kimuktena jñātatattvo mahāśayaḥ |
bhogamokṣanirākāṅkṣī sadā sarvatra nīrasaḥ || 68 ||
[Analyze grammar]

mahadādi jagaddvaitaṃ nāmamātravijṛmbhitam |
vihāya śuddhabodhasya kiṃ kṛtyamavaśiṣyate || 69 ||
[Analyze grammar]

bhramabhūtamidaṃ sarvaṃ kiñcinnāstīti niścayī |
alakṣyasphuraṇaḥ śuddhaḥ svabhāvenaiva śāmyati || 70 ||
[Analyze grammar]

śuddhasphuraṇarūpasya dṛśyabhāvamapaśyataḥ |
kva vidhiḥ kva ca vairāgyaṃ kva tyāgaḥ kva śamo'pi vā || 71 ||
[Analyze grammar]

sphurato'nantarūpeṇa prakṛtiṃ ca na paśyataḥ |
kva bandhaḥ kva ca vā mokṣaḥ kva harṣaḥ kva viṣādatā || 72 ||
[Analyze grammar]

buddhiparyantasaṃsāre māyāmātraṃ vivartate |
nirmamo nirahaṃkāro niṣkāmaḥ śobhate budhaḥ || 73 ||
[Analyze grammar]

akṣayaṃ gatasantāpamātmānaṃ paśyato muneḥ |
kva vidyā kva ca vā viśvaṃ kva deho'haṃ mameti vā || 74 ||
[Analyze grammar]

nirodhādīni karmāṇi jahāti jaḍadhīryadi |
manorathānpralāpāṃśca kartumāpnoti tatkṣaṇāt || 75 ||
[Analyze grammar]

mandaḥ śrutvāpi tadvastu na jahāti vimūḍhatām |
nirvikalpo bahiryatnādantarviṣayalālasaḥ || 76 ||
[Analyze grammar]

jñānādgalitakarmā yo lokadṛṣṭyāpi karmakṛt |
nāpnotyavasaraṃ kartuṃ vaktumeva na kiñcana || 77 ||
[Analyze grammar]

kva tamaḥ kva prakāśo vā hānaṃ kva ca na kiñcana |
nirvikārasya dhīrasya nirātaṅkasya sarvadā || 78 ||
[Analyze grammar]

kva dhairyaṃ kva vivekitvaṃ kva nirātaṅkatā'pi vā |
anirvācyasvabhāvasya niḥsvabhāvasya yoginaḥ || 79 ||
[Analyze grammar]

na svargo naiva narako jīvanmuktirna caiva hi |
bahunātra kimuktena yogadṛṣṭyā na kiñcana || 80 ||
[Analyze grammar]

naiva prārthayate lābhaṃ nā'lābhamanuśocati |
dhīrasya śītalaṃ cittamamṛtenaiva pūritam || 81 ||
[Analyze grammar]

na śāntaṃ stauti niṣkāmo na duṣṭamapi nindati |
samaduḥkhasukhastṛptaḥ kiñcitkṛtyaṃ na paśyati || 82 ||
[Analyze grammar]

dhīro na dveṣṭi saṃsāramātmānaṃ na didṛkṣati |
harṣāmarṣavinirmukto na mṛto na ca jīvati || 83 ||
[Analyze grammar]

niḥsnehaḥ putradārādau niṣkāmo viṣayeṣu ca |
niścintaḥ svaśarīre'pi nirāśaḥ śobhate budhaḥ || 84 ||
[Analyze grammar]

tuṣṭiḥ sarvatra dhīrasya yathāpatitavartinaḥ |
svacchandaṃ carato deśānyatrā'stamitaśāyinaḥ || 85 ||
[Analyze grammar]

patatūdetu vā deho nāsya cintā mahātmanaḥ |
svabhāvabhūmiviśrāntivismṛtāśeṣasaṃsṛteḥ || 86 ||
[Analyze grammar]

akiñcanaḥ kāmacāro nirdvandvaśchinnasaṃśayaḥ |
asaktaḥ sarvabhāveṣu kevalo ramate budhaḥ || 87 ||
[Analyze grammar]

nirmamaḥ śobhate dhīraḥ samaloṣṭāśmakāñcanaḥ |
subhinnahṛdayagranthirvinirdhūtarajastamāḥ || 88 ||
[Analyze grammar]

sarvatrānavadhānasya na kiñcidvāsanā hṛdi |
muktātmano vitṛptasya tulanā kena jāyate || 89 ||
[Analyze grammar]

jānannapi na jānāti paśyannapi na paśyati |
bruvannapi na ca brūte ko'nyo nirvāsanādṛte || 90 ||
[Analyze grammar]

bhikṣurvā bhūpatirvāpi yo niṣkāmaḥ sa śobhate |
bhāveṣu galitā yasya śobhanā'śobhanā matiḥ || 91 ||
[Analyze grammar]

kva svācchandyaṃ kva saṃkocaḥ kva vā tattvaviniścayaḥ |
nirvyājārjavabhūtasya caritārthasya yoginaḥ || 92 ||
[Analyze grammar]

ātmaviśrāntitṛptena nirāśena gatārtinā |
antaryadanubhūyeta tatkathaṃ kasya kathyate || 93 ||
[Analyze grammar]

supto'pi na suṣuptau ca svapne'pi śayito na ca |
jāgare'pi na jāgarti dhīrastṛptaḥ pade pade || 94 ||
[Analyze grammar]

jñaḥ sacinto'pi niścintaḥ sendriyo'pi nirindriyaḥ |
sabuddhirapi nirbuddhiḥ sāhaṃkāro'nahaṃkṛtiḥ || 95 |||
[Analyze grammar]

na sukhī na ca vā duḥkhī na virakto na saṅgavān |
na mumukṣurna vā mukto na kiñcinna ca kiñcana || 96 ||
[Analyze grammar]

vikṣepe'pi na vikṣiptaḥ samādhau na samādhimān |
jāḍye'pi na jaḍo dhanyaḥ pāṇḍitye'pi na paṇḍitaḥ || 97 ||
[Analyze grammar]

mukto yathāsthitisvasthaḥ kṛtakartavyanirvṛtaḥ |
samaḥ sarvatra vaitṛṣṇyānna smaratyakṛtaṃ kṛtam || 98 ||
[Analyze grammar]

na prīyate vandyamāno nindyamāno na kupyati |
naivodvijati maraṇe jīvane nābhinandati || 99 ||
[Analyze grammar]

na dhāvati janākīrṇaṃ nāraṇyamupaśāntadhīḥ |
yathātathā yatratatra sama evāvatiṣṭhate || 100 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ashtavakra Gita Chapter 18

Cover of edition (1994)

Ashtavakra Gita (song of Ashtavakra)
by John Richards (1994)

Or the Song of Ashtavakra, Ashtavakra Samhita

Cover of edition (2016)

Astavakra (Ashtavakra) Gita
by Swami Chinmayananda (2016)

Sanskrit Text, Transliteration, Word-to-Word Meaning, Translation and Detailed Commentary

Buy now!
Cover of edition (2013)

Ashtavakra Gita
by Kaka Hariom (2013)

Word-to-Word Meaning with Hindi Translation

Buy now!
Like what you read? Consider supporting this website: