Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

tatra sattvaśarīrotthaṃ prākṛtaṃ sahajaṃ balam||77||
vayaskṛtamṛtūtthaṃ ca kālajaṃ, yuktijaṃ punaḥ||78||
vihārāhārajanitaṃ tathorjaskarayogajam||78||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

tatra-teṣu baleṣu madhye, sattvarajastamaḥsamutthaṃ śarīrodbhūtaṃ ca yadbalaṃ tatprākṛtaṃ-svabhāvikam| sattvaśabdena guṇatrayamupalakṣyate| śarīraṃ-tvagraktādisāramayaṃ yadvastujātaṃ tat| vayo-bālyayauvanādi, tena kṛtaṃ vayaskṛtam,vayonusāreṇa niṣpāditam, ṛtubhyo-hemantādibhya udbhūtamṛtūttham, etadubhayamapi kālajaṃ balam| vayaskṛtamityatra "ataḥ kṛkami" ityanena saḥ| yuktijaṃ punarbalaṃ,-viharaṇaṃ-vihāro vāṅgmanaśceṣṭālakṣaṇo'nekaprakāraḥ, āhāraḥ-pūrvamuktaḥ, tābhyāṃ vihārāhārābhyāṃ janitaṃ vihārāhārajanitaṃ yadvalaṃ tadyuktijam| yuktiḥ-yoga itikartavyatā, tato jātaṃ yuktijam| tathā, ūrjaskarāstvime yogāḥ-"tadyathā,-balavatpuruṣe deśe janma [ tadvidhe ca kāle ] sukhaśca kālayogo bījakṣetraguṇaśarīrāhārasatvasampattayaśca" (saṃ. śā. a. 8)| tathā ye yogā rasāyanavājīkaraṇoktāḥ, tebhyo jātamūrjaskarayogajaṃ yadvalaṃ tadapi yuktijam| samprati deśatraividhyaṃ darśayati2.3.159 Aṣṭāṅgahṛdayasaṃhitā deśo'lpavāridrunago jāṅgalaḥ svalparogadaḥ||79||
ānūpo viparīto'smātsamaḥ sādhāraṇaḥ smṛtaḥ||79||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

stokajalavṛkṣaśailākrāntaḥ svalparogado jāṅgalo deśaḥ śuddhasrotastayā| tathā ca-marudeśodbhavā alparogāścirajīvinaśca dṛśyante| asmāt-jāṅgalāt, viparīto-bahūdakatarugirisamadhiṣṭhito bahurogadaśca, ānūpaḥ| samastu deśo yo nātyambuvṛkṣaparvato, na cātyalpavāritarugiriḥ, sa sādhāraṇo madhyastharogārogyaḥ|

Like what you read? Consider supporting this website: