Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

dhamanyo nābhisambaddhā viṃśatiścaturuttarā||39||
tābhiḥ parivṛtā nābhiścakranābhirivārakaiḥ||39||
tābhiścordhvamadhastiryagdeho'yamanugṛhyate||40||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

dhamanyo nābhisambaddhā viṃśatiścaturuttarā-caturviṃśatirityarthaḥ| tābhiḥ-dhamanībhiḥ, nābhiḥ parivṛtā-pariveṣṭitā| katham? cakranābhirivārakaiḥ,-yathā rathāṅgasya madhyamabhāgo nābhiśabdavācyo'rakaiḥ parivriyate tadvannābhiḥśarīramadhyabhāgo, dhamanībhiḥ| dhmānāddhamanyaḥ srotoviśeṣā ucyante| tābhiḥ dhamanībhiḥ, ayaṃ deha ūrdhvamadhastiryak cānugṛhyate-rasādiprāpaṇakarmaṇā tāḥ kāyasyānugrahaṃ kurvanti| tābhirayaṃ deha āyyāyate, ārāma iva jalahāriṇībhiḥ kedāra iva kulyābhiḥ| saṅgrahe coktam (śā. a.6)-"tāsāṃ khalu dhamanīnāṃ madhyāddaśa dhamanya ūrdhvaṃ prasṛtā daśādhaḥ prasṛtāstiryak catasraḥ| tābhiryathāsvamaṅgāvayavā ūrdhvādhastiryak samāśritā dhāryante āpyāyyante ca| tāsāmūrdhvagā hṛdayamabhiprapannāḥ pratyekaṃ tridhā jāyante| evaṃ tāstriṃśat| triṃśato madhyādve dve vātapittakapharaktarasān vahataḥ| evaṃ daśa| dve dve śabdarūparasagandhān gṛhṇītaḥ| evamaṣṭābhiḥ śabdarūparasagandhā gṛhyante| dvābhyāṃ dvābhyāṃ bhāṣate ghoṣaṃ karoti svapiti pratibudhyate ca| evamaṣṭau dve cāśru vahataḥ| tathaiva dve stanāśrite nāryāḥ stanyaṃ narasya śukram| adhogamāḥ pakvāśayasthā daśa tridhā jāyante| evaṃ api triṃśat| tatrādyāḥ pūrvavaddaśa dve dve vātapittakapharaktarasān vahataḥ| dve vahato'nnamantrāśrayeṇa, dve toyaṃ dve mūtram| dve śukraṃ vahato dve ca muñcataḥ| ta eva nārīṇāmārtavaṃ vahataḥ| dve varconirasanyau sthūlāntrapratibaddhe| evaṃ dvādaśa| śeṣāstvaṣṭau dhamanyastiraścīnāḥ svedamabhivarddhayanti| tiryaggāminyastu catusro bhidyamānāḥ subahudhā bhavanti|" iti|

Like what you read? Consider supporting this website: