Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

tasyāḥ koṣṇāmbusiktāyāḥ piṣṭvā yoniṃ pralepayet||25||
guḍaṃ kiṇvaṃ salavaṇaṃ tathāntaḥ pūrayenmuhuḥ||25||

ṅṛtena kalkīkṛtayā śālmalyatasipicśayā||25||
mantrairyogairjarāyūktairmūḍhagarbho na cetpatet||26||
athāpṛcśayeśvaraṃ vaidyo yatnenāśu tamāharet||26||

hastamabhyajya yoniṃ ca sājyaśālmalipicśayā||27||
hastena śakyaṃ tenaiva—————————————||27||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

tasyāḥ-antarmṛtagarbhāyāḥ īṣaduṣṇajalasiktāyā yoniṃ pralepayetpradehayet| guḍādikaṃ piṣṭvā sāmarthyādguḍādikenaiva lepayediti yojyam| tathā'ntaḥ pūrayet, śālmalyatasipicchayeti sambandhanīyam| yoneḥ prakṛtatvāttasyā antaḥ-abhyantaraṃ, antarbahiśca| kīdṛśyā picchayā? ghṛtena kalkīkṛtayā,-piṣṭayā| evaṃ yonermuhurmuhurabhyantaraṃ pūrayitvā'nantaraṃ mūḍhagarbhapātanārthaṃ mantrān siddhān prayojayet| tathā, jarāyūktāḥ-jarāyvapatane kathitāḥ tāṃśca yogān prayojayet| mantraiḥ-saṅgrahoktaiḥ (śā. a.3)-"kṣitirjalaṃ" ityādibhiḥ, atharvavodoktaiśca mantrairjarāyoḥ pātanārthamuktaiḥ| evamanuṣṭhīyamāne'pi mūḍhagarbho yadi na patati, atha-anantaraṃ, īśvaraṃ-nṛpaṃ, āpṛcchayatadājñāṃ gṛhītvā, taṃ-mūḍhagarbhaṃ, āśu garbhiṇyā āharet-ākarṣet| katham? hastamabhyajya-lepayitvā, tathā yonimabhyajya| kena? sājyetyādi| śālmatyāḥ picchā śālmalipicchā-niryāsaḥ, sahājyena vartata iti sājyā, sājyā śāsau śālmalipicchā ca tayā, hastaṃyoniṃ cābhyajya yatnena garbhamāharet| hastena śakyamākraṣṭuṃ tenaivahastena sājyaśālmalipicchāktena, taṃ-garbhaṃ, samākarṣet| §7204

Like what you read? Consider supporting this website: