Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

tulyāni kaṅkasiṃharkṣakākādimṛgapakṣiṇām||4||
mukhairmukhāni yantrāṇāṃ kuryāttatsaṃjñakāni ca||5||

aṣṭādaśāṅgulāyāmānyāyasāni ca bhūriśaḥ||5||
masūrākāraparyantaiḥ kaṇṭhe baddhāni kīlakaiḥ||6||
vidyātsvastikayantrāṇi mūle'ṅkuśanatāni ca||6||
tairdṛḍhairasthisaṃlagnaśalyāharaṇamiṣyate||7||

Commentary: Hemādri’s Āyurvedarasāyana

tatra svastikānyāha-tulyānīti| tatsaṃjñakāni-kaṅkamukhasiṃhamukhādi āyāmo-dairghyam| bhūriśa iti vacanāt dārvādikṛtānyapi| kaṇṭhe-mukhākārasampādakaśakaladvayasandhānasthāne| mūle-dhāraṇasthāne| svastikānāṃ kāryamāha-tairddaḍhairiti|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

yena pārśvena śalyamuddhriyate tadyantrāṇāṃ mukhaṃ vedyam| kaṅkādīnāṃ pakṣimṛgāṇāṃ mukhaistulyāni yantrāṇāṃ mukhāni kuryāt| ādiśabdena gṛdhrahaṃsahariṇādiparigrahaḥ| tāni tatsaṃjñakāni| ca evārthe, tāni yantrāṇi tannāmānyeva| yathā,-kaṅkumukhaṃ siṃhamukhamityādi| aṣṭādaśāṅguletyādi, svastikākhyāni yantrāṇi vidyāt| kīdṛśāni? aṣṭādaśāṅguladairghyāṇi, bhūriśobāhulyena, āyasāni-śastramayāni| dantādimayānāmapi kvaciddarśanāt bhūriśa ityuktam| tathā, kaṇṭhapradeśe kīlakairbaddhāni| kīdṛśaiḥ kīlakaiḥ? masūrākārāḥ paryantā yeṣāṃ taiḥ| yatra pradeśe yantrāṇāṃ hastagrahastatra tanmūlam| tatrāṅkuśavannatāni-pariṇatāni| taiḥkaṅkamukhādibhiḥ, asthisaṃlagnaśalyasya-kāṇḍaphalādeḥ, āharaṇaṃ-ākarṣaṇamiṣyate|

Like what you read? Consider supporting this website: