Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

yuñjyādanannamannādau madhye'nte kavalāntare||37||
grāse grāse muhuḥ sānnaṃ sāmudgaṃ niśicauṣadham||37||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

daśaite auṣadhasya kālāḥ| anannamauṣadhaṃ taducyate yadupayujya pariṇate tasmin bhuñjīta| annādau taducyate yadupayujya samanantaramāhāropayogo vidhīyate| madhya iti annasya-āhārasya madhye yadauṣadhaṃ bhujyate| ante-avasāne| kavalāntara iti kavalayoḥ-grāsayoḥ, antare-madhye, na tu grāsamiśritaṃ kṛtvetyarthaḥ| grāse grāsa iti yad'a'agrāsasampṛktaṃ bhujyate| muhuriti punaḥ punarbhukte'bhukte yadauṣadhaṃ bhujyate| sānnamiti sahānnena-āhāreṇa yadauṣadhaṃ bhujyate| sāmudgaṃ tadbhaṇyate yadāhārasya prāk paścācca prayujyate, tena hi samudgapuṭayugalasamenauṣadhadvayenāhāro madhyīkriyate| samudgaḥ-sampuṭakaḥ| niśi taducyate yacchayanavelāyāṃ bhujyate|

Commentary: Hemādri’s Āyurvedarasāyana

śamanauṣadhakālānāha-yuñjyāditi, grāse grāsa iti| yatrāhāre jīrṇe bheṣajaṃ jīrṇe āhārastat-anannam, ābhaktaṃ nāma| yatra gṛhīte evauṣadhe āhārastat-annādau, prāgbhaktaṃ nāma| yatrārdhāhāre bheṣajaṃ paścācchepa āhārastat-madhye, madhyebhaktaṃ nāma| yatra gṛhīta evāhāre bheṣajaṃ tat-ante, adhobhaktaṃ nāma| yatra pratigrāsaṃ grāsāsampṛktamauṣadhaṃ tat-kavalāntare, grāsāntaraṃ nāma| yatra pratigrāsaṃ grāsasampṛktamauṣadhaṃ tat-grāse grāse, sagrāsaṃ nāma| yatra bhuktasyābhuktasya punaḥ punarauṣadhaṃ tat-muhūrnāma| yatra āhāreṇa saha sādhitaṃ miśrīkṛtaṃ cauṣadhaṃ tat-sānnaṃ nāma| yatrādau bheṣajaṃ tato'nantaramevāhāraḥ tato'nantarameva punarbheṣajaṃ tat-sāmudgaṃ nāma| sāmudgaḥ-sampuṭaḥ| yatra rātrau svapnakāle bheṣajaṃ tat-niśi, naiśaṃ nāma evaṃ daśauṣadhakālāḥ|

Like what you read? Consider supporting this website: