Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

kaphodreke gade'nannaṃ balino rogarogiṇoḥ||38||
annādau viguṇe'pāne, samāne madhya iṣyate||38||
vyāne'nte prātarāśasya, sāyamāśasya tūttare||39||

grāsagrāsāntayoḥ prāṇe praduṣṭe mātariśvani||39||
muhurmuhurviṣacchardihidhmātṛṭśvāsakāsiṣu||40||
yojyaṃ sabhojyaṃ bhaiṣajyaṃ bhojyaiścitrairarocake||40||

kampākṣepakahidhmāsu sāmudraṃ laghubhojinām||41||
ūrdhvajatruvikāreṣu svapnakāle praśasyate||41||
iti śrīvaidyapatisiṃhaguptasūnuśrīmadvāgbhaṭaviracitāyāmaṣṭāṅgahṛdayasaṃhitāyāṃ sūtrasthāne doṣopakramaṇīyo nāma trayodaśo'dhyāyaḥ||13||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

kaphodreke roge nirannamauṣadhaṃ yojyam| kayoḥ? ityāha-balinorityādi| balavati roge rogiṇi ca tatkevalamannādirahitamauṣadhaṃ yojyam| taddhi nirannamativīryaṃ bhavati| balavāṃśca yadi rogī tadopayuñjīta, na tu durbale| durbalasya tvannasahitaṃ na glānikaraṃ bhavati| annādāviti| apāne vāyau viguṇekupite sati, auṣadhaṃ bhuktvā samanantaramevāhāra iṣyata ityarthaḥ| samāne vāyau viguṇe madhye bhaktasyauṣadhamiṣyate| vyāne vāyau viguṇe prātarāśasyapūrvāhṇabhuktasya, ante-avasāne, bheṣajamiṣyate| sāyamityādi| uttare-vyānāpekṣayā udāne maruti, viguṇe sāyamāśasya-aparāhṇabhuktasya tvante bheṣajamiṣyate| prāṇe mātariśvani-vāte, praduṣṭe-vikṛte, grāsagrāsāntarayorbheṣajamiṣyate| grāsasya grāsāntaśca tayoḥ, tena grāsasampṛktamauṣadhaṃ grāsayormadhye bheṣajamiti cāvatiṣṭhate| muhurmuhuḥ-bhukte yadabhukte bheṣajaṃ, tattu viṣādiṣu yojyam| arocake-arucau, saha bhojyairbhaiṣajyaṃ yojyam| kīdṛśairbhojyaiḥ? citraiḥ-anekavidhaiḥ| sāmudgaṃ nāma yadādāvante cāhārasya bhujyate tatkampādiṣu 'praśasyate' iti vakṣyamāṇena sambandhaḥ| keṣām? laghvannāśinām| ūrdhvajatruvikāreṣu śayanavelāyāmauṣadhaṃ praśasyata iti| iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdayaṭīkāyāṃ sarvāṅgasundarākhyāyāṃ sūtrasthāne doṣopakramaṇīyādhyāyastrayodaśaḥ samāptaḥ|| 13||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

anannasya viṣayamāha-kaphodreke gata iti| ahnastṛtīyo bhāgaḥ-śleṣamakālaḥ, tadardhaṃ-kaphodrekaḥ, tasmin gate-tadanantarameva| prāgbhaktasya viṣayamāhaannādāviti| madhyebhaktasya viṣayamāha-samāna iti| adhobhaktasya viṣayamāha-vyāne'nta iti| vyāne viguṇe prātarbojanasyānte bheṣajam| uttare-udāne, viguṇe sāyaṃ bhojanasyānte| grāsagrāsāntayorviṣayamāhagrāsagrāsāntayoriti| muhurauṣadhasya viṣayamāha-muhurmuhuriti|

[muhurmuhuriti vīpsayā kriyāsaṅkarastviṣṭaḥ, "na kriyāsaṅkaro hitaḥ|" (saṅgrahe sū. a. 23) ityasya bādhaḥ|] sānnasya viṣayamāha-yojyamiti| sāmudgasya viṣayamāhakampākṣepakahidhmāsviti| naiśauṣadhasya viṣayamāhaūrdhvaṃjatruvikāreṣviti| saṅgrahe tu ekādaśauṣadhakālā uktāḥ (sū. a. 23) - "antarbhaktaṃ yatpūrvāhṇabhukte jīrṇe madhyāhne bheṣajamupayujyate, tasmiṃśca jīrṇe punaraparāhṇe bhojanam| etena rātrirvyākhyātā| taddīprāgnervyānajeśvāmayeśu|" iti| tathā-"tatrādye kāle tṛṣitaḥ pītāmburajīrṇau kṣudhitaḥ kṣāmaśca bheṣajaṃ varjayet| śeṣeṣu cāhṛdyamasātmyapatitīkṣṇoṣṇogragandhaṃ bhūrimātraṃ ceti| bhavanti cātra| rogamādau parīkṣeta tato'qanantaramauṣadham| tataḥ karma bhiṣak paścājjñānapūrvaṃ samācaret|| nivṛtto'pi pubarvyādhiḥ svalpenāyāti hetunā| dehe mārgīkṛte doṣaiḥ śeṣaḥ sūkṣma ivānalaḥ|| tasmāttamanubadhnīyāt prayogeṇānapāyinā| siddhānāmapi yogānāṃ pūrveṣaṃ dārḍhyamāvahan|| sātatyātsvādvaāvācca pathyaṃ dveṣyatvamāgatam| kalpanāvidhibhistaistaiḥ priyatvaṃ gamayetpunaḥ|| manaso'rthānukūlyena tuṣṭurūrjā rucirbalam| sukhopaṃbhogata ca syādyadheścātaḥ parikṣayaḥ|| laulyāddoṣakṣayavdyādherṣaiṣamyeṇa ca ruciḥ| tāsu pathyopacārajño ypgenānnaṃ prakalpayet|| saptāhena guṇālābe kriyāmanyāṃ prayojayet| purvasyāṃ śāntavegāyāṃ na kriyāsaṅkaro hitaḥ|| guṇe tvalpe'pi tāmeva viśeṣotkarṣalabdhaye| bheṣajaṃ nṛpaterhṛdyamalpamalpātyayaṃ śuciḥ|| śuddhāgamaṃ bahuguṇaṃ bahukṛtvaḥ prayojitam| ananyakāryo'va hita-nmannigurusammataḥ|| āsvāditaṃ paricaraiḥ svayaṃ cānu prayojayet| ucito yasya yo deśastajjaṃ tasyauṣadhaṃ hitam|| deśe'myatrāpi vasatastattulyaguṇajanma | vīryavadbhāvitaṃ samyak svarasairasakṛllaghu|| rasagandhādisampannaṃ kāle jīrṇe ca mātrayā| ekāgramanasā yuktaṃ bhaiṣajyamamṛtāyate|| bheṣajamavacārayan [prāyaḥ] prāgeva tāvadevamāturaṃ parīkṣeta| kasminnayaṃ deśe jātaḥ saṃvṛddho vyādhito | tasmiṃśca deśe manuṣyaṇāmidamāhārajātamevaṃ vihārajātametāvadvalamevavidhaṃ sattvamevaṃvidhaṃ sātmyamiyaṃ bhakririme vyādhayo hitamidamahitamidamiti| prāyograhaṇena kena va nidānaviśeṣeṇāsya kupito doṣaḥ| doṣasya hyekasyāpi bahavaḥ prakopahetavaḥ| tasmādhathāsvalakṣaṇaiḥ karmabhiśca budhvā'pi doṣamevamavagamayet| tadyathā,kimāhāreṇa kupito vayuḥ kiṃ vihāreṇa, tathā rūkṣeṇa laghunā śiśireṇa , sāhasena vegarodhena , bhayena śokena veti| tataśca tatpratipakṣamevauṣadhaṃ prayujyamānāmāśu siddhaye sampadyate| tatra madhurāmlalavaṇā rasāḥ kaṭutiktakaśāyāścetaretarapratipakṣāḥ| tadanantaraṃ copalabheta mṛdumadhyātimātravikalpanayā kathaṃ nidānamāsevitam| ekarūpasyāpi hi hetormṛdvādivibhāgena pṛthak samavetānām ca doṣāṇāmaṃśāṃśabalavikalpaviśeṣāt vyādherbalābalaviśeṣaḥ| tatrānekadoṣātmakeṣu vyādhiṣu, anekaraseṣu ca bheṣajeṣu, doṣarasaprabhāvamekaikaśo'bhisamīkṣya vyādhibheṣajaprabhāvatattvaṃ vayvasyet| na tvevaṃ sarvatra| na hi vikṛtiviṣamasamavetānāṃ nānātmakānāṃ paraspareṇopagṛhītānāmupahatānāṃ cānyaiśca vikalpanairvikalpitānāmavayavaprabhāvānumānena samudāyaprabhāvatattvamadhyavasituṃ śakyam| tathāvidhe hi samudāye samudāyāprabhāvamevopalabhya vyādhyauṣadhaprabhāvatattvamavagacchet| tathā, kasya dhāmādhiṣṭhāya vyādhirayamavasthita iti nirūpayet| pravisṛto hi doṣaḥ svakīyameva sthānamātaṅkāyādhitiṣṭhan mūrddhādīn dustaro bhavati| tataḥ sthānaviśeṣeṇa bheṣajaviśeśaḥ paryeṣitavyaḥ| tataścaivamālocayet| kasyāyamauṣadhasya vyādhirāturo yogyaḥ kiyato | doṣānurūpo hi bhaiṣajyavīryaṃ pramāṇavikalpo vyādhivyādhitabalāpekṣo bhavati| sahasā'tibalāni saṃśodhanauṣadhānyāgneyavāyavyānyatisaumyānyatimātrāṇi va| tathā'gnikṣāraśastrakarmāṇyalpasattvamāturamalpabalaṃ nipātayeyuḥ| saṃśamanāni tu vyādhibalādadhikāni tamupaśamayya vyādhiṃ vyādhikṣapitadehe śīghramanyamāvahanti, śarīrabalādadhikāni glānimūrcchāmadamohabalakṣayān, agnibalā dadhikāni glānimagnisādaṃ ca| api ca| atisthūlo'tikṛśo'tidurbalo duṣṭamāṃsaśoṇitāsthyaṅgāvayavo'lpāgniralpāhāro'sātymyāhāro'pacitaḥ sārarahito vyādhibalameva tāvadasamarthaḥ so-m, kiṃ punastathāvidho bheṣajavegam| tasmāttādruṣamaviṣādakarairmṛdusukhairuttarottaraṃ gurubhiravibhramaiścopācaredoṣadhaiḥ, viśeṣādabalāḥ| hyanavasthitamṛduviklavahṛdayāḥ prāyaḥ sukumārāḥ paraṃ saṃstabhyāśca| tato'pi viśeṣeṇa śiśavaḥ| tathā balavati balavavdyādhyāture'lpabalamalpaṃ bheṣajamakiñcitkaraṃ bhūya eva doṣamutkleśya vyādhimudīrayet| yogyamapi cauṣadhamevaṃ parīkṣeta| idamevaṃrasavīryavipākamevaṃguṇamevaṃdravyamevaṃkarmaivaṃprabhāvamasmin deśe jātamasminnṛtau caivaṃgṛhītamevaṃnihitamevaṃvihitamevaṃniṣiddhamevamupasaṃskṛtamevaṃsaṃyuktamevaṃyuktamanayā mātrayaivaṃvidhasya puruṣasyaivaṃvidhe kāle etāvantaṃ doṣamapakarṣatyupaśamayati | anyadapi va caivaṃvidhaṃ bheṣajamabhūt, taccānenānyena viśeṣeṇa prayuktamidamakarot| sūkṣmāṇi hi doṣauṣadhadūṣyadeśakālabalānalāhārasārasātmyasattvaprakṛtivayasāmavasthāntarāṇi| yānyanālocitani nihanyurāturam| ālocyamānānyapi tu vipulabuddhimapi cikitsakamākulīkuryuḥ, kiṃpunaralpabuddhim| tasmādabhīkṣṇaśaḥ śāstrārthakarmānuśīlanena saṃskurvīta prajñām| api ca| santi vyādhayo ye śāstre utsargāpavādairupakramaṃ prati nirdiṣṭāḥ| tatra prajñayaiva doṣādigurulāghavena samyagvyavasyedanyataraniṣṭhāyām| kālaśca bheṣajasya yogyatāmāpādayati| sa tu kṣaṇalavamuhūrtādibhedenāturāvasthayā ca dvidhoktaḥ prāk| tatra śītoṣṇavarṣalakṣaṇā ṛtavastrayo hemantagrīṣmavarṣākhyāḥ| teṣāmantare śodhanārthaṃ sādhāraṇā vasantaprāvṛṭśaradākhyāstrayo vikalpante| tatra śodhanaṃ prati phālgunacaitrau vasantaḥ| āṣāḍhaśrāvaṇau prāvṛṭ| kārtikamārgaśīrṣau śarat| api ca| śītoṣṇavarṣalakṣaṇastrividhaḥ kālaḥ| tatra śītoṣnayorvruṣṭiśītayoścāntareṇa sādhāraṇau vasantajaladātyayau| grīṣmavarṣākālayostu prārambho vṛṣṭeḥ prāvṛḍiti vikalpyate| teṣu sādhāraṇeṣvahaḥsu vamanādīnāṃ pravruttiḥ, nivṛttiritareṣvayogatiyogabhayāt| sādhāraṇā hi mandaśītoṣṇavarṣatayā sukhatvāt bhavantyavikalpakāḥ śarīrauṣadhānām| viparītāstivatare| tathā hiśītakāle'timātraśītopahatatvāccharīramatyarthaṃ śītavātaviṣṭabdhamatistabdhagurudoṣaṃ bhavati| tadanuprāptaṃ ca bheṣajaṃ saṃśodhanārthamuṣṇasvabhāvamapi śītopahatatvānmandavīryatāṃ gatamayogāya jāyate| śarīraṃ ca vāta prayopadravāya| tadvadvarṣasvapi

Like what you read? Consider supporting this website: