Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

kapitthamāmaṃ kaṇṭhaghnaṃ doṣalaṃ, doṣaghāti tu||126||
pakvaṃ hidhmāvamathujit, sarvaṃ grāhi viṣāpaham||127||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

āmaṃ kapitthaṃ kaṇṭhaṃ hanti, doṣalaṃ-tridoṣakṛt| pakvaṃ kapitthaṃ doṣaghnaṃ hikkācchardihṛcca| sarvaṃāmaṃ pakvaṃ ca kapitthaṃ, grāhi viṣāpahaṃ ca| āmakapitthasya kaṣāyatvaṃ kaṇṭhaghnatvenaivoditam, amlatvaṃ cāmlavargamadhye pāṭhādavagatam| pakvasya ca madhuratvaṃ suprasiddhamitīhaitannoktam| tathā, āmakapitthaguṇakathanena ca tathāvidhāni kaṣāyāmlasvabhāvāni vividhāni kapitthāni sadaivāmakapitthaguṇāni vedyāni| pakvakapitthaguṇakathanena ca tathāvidhāni mādhuryānuviddhāni sadā pakvaguṇāni vedyāni|10

Commentary: Aruṇadatta’s Sarvāṅgasundarā

atha kapittham| tatra āmakapitthaguṇānāha-kapitthamiti| āmaṃ-bālam| kaṇṭhaghnaṃ-svarasādakṛt| doṣalaṃdoṣatrayakaram| tatra pittānilau kaphena saṃsṛṣṭau, asaṃsṛṣṭau ca karoti| kaphaṃ tu tābhyāṃ saṃsṛṣṭameva| "āmaṃ kapitthamasvaryaṃ kaphaghnaṃ grāhivātalam|" iti suśrutena(sū.a. 46/147) kaphaghnatvasyoktatvāt| nanu, evaṃ cet doṣaśabdena pittānilāveva gṛhyetām| maivam|" kapitthamāmaṃ kaṇṭhaghnam kaṣāyāmlaṃ tridoṣakṛt|" iti saṅgrahe(sū.a.7) trigrahaṇāt| pakvaguṇānāha-doṣaghātīti| vamathuḥ-chardiḥ| saṅgrahe tu (sū.a.7)-" pakvaṃ rucyaṃ kaṣāyāmlaṃ svādu hidhmāvamipraṇut| doṣaghnaṃ khāṇḍavāriṣṭarāgayuktiṣu pūjitam|" iti| āmapakvasādhāraṇaguṇānāha-sarvaṃ grāhīti|

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: