Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

kapitthamāmaṃ kaṇṭhaghnaṃ doṣalaṃ, doṣaghāti tu||126||
pakvaṃ hidhmāvamathujit, sarvaṃ grāhi viṣāpaham||127||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

āmaṃ kapitthaṃ kaṇṭhaṃ hanti, doṣalaṃ-tridoṣakṛt| pakvaṃ kapitthaṃ doṣaghnaṃ hikkācchardihṛcca| sarvaṃāmaṃ pakvaṃ ca kapitthaṃ, grāhi viṣāpahaṃ ca| āmakapitthasya kaṣāyatvaṃ kaṇṭhaghnatvenaivoditam, amlatvaṃ cāmlavargamadhye pāṭhādavagatam| pakvasya ca madhuratvaṃ suprasiddhamitīhaitannoktam| tathā, āmakapitthaguṇakathanena ca tathāvidhāni kaṣāyāmlasvabhāvāni vividhāni kapitthāni sadaivāmakapitthaguṇāni vedyāni| pakvakapitthaguṇakathanena ca tathāvidhāni mādhuryānuviddhāni sadā pakvaguṇāni vedyāni|10

Commentary: Aruṇadatta’s Sarvāṅgasundarā

atha kapittham| tatra āmakapitthaguṇānāha-kapitthamiti| āmaṃ-bālam| kaṇṭhaghnaṃ-svarasādakṛt| doṣalaṃdoṣatrayakaram| tatra pittānilau kaphena saṃsṛṣṭau, asaṃsṛṣṭau ca karoti| kaphaṃ tu tābhyāṃ saṃsṛṣṭameva| "āmaṃ kapitthamasvaryaṃ kaphaghnaṃ grāhivātalam|" iti suśrutena(sū.a. 46/147) kaphaghnatvasyoktatvāt| nanu, evaṃ cet doṣaśabdena pittānilāveva gṛhyetām| maivam|" kapitthamāmaṃ kaṇṭhaghnam kaṣāyāmlaṃ tridoṣakṛt|" iti saṅgrahe(sū.a.7) trigrahaṇāt| pakvaguṇānāha-doṣaghātīti| vamathuḥ-chardiḥ| saṅgrahe tu (sū.a.7)-" pakvaṃ rucyaṃ kaṣāyāmlaṃ svādu hidhmāvamipraṇut| doṣaghnaṃ khāṇḍavāriṣṭarāgayuktiṣu pūjitam|" iti| āmapakvasādhāraṇaguṇānāha-sarvaṃ grāhīti|

Like what you read? Consider supporting this website: